अथ देव-शास्त्र-गुरु पूजा Atha Dēva-Śāstra-Guru Pūjā

(कविश्री द्यानत राय जी)
(Kaviśrī Dyānata Rāya Jī)

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(अडिल्ल छन्द)
प्रथम देव अरहंत सुश्रुत सिद्धांत जू |
गुरु निर्ग्रन्थ महन्त मुकतिपुर-पन्थ जू ||
तीन रतन जग-माँहि सो ये भवि ध्याइये |
तिनकी भक्ति-प्रसाद परमपद पाइये ||

(aḍilla chanda)
Prathama dēva arahanta suśruta sid’dhānta jū |
Guru nirgrantha mahanta mukatipura-pantha jū ||
Tīna ratana jaga-mām̐hi sō yē bhavi dhyā’iyē |
Tinakī bhakti-prasāda paramapada pā’iyē ||

(दोहा)
पूजूं पद अरिहंत के, पूजूं गुरु-पद सार |
पूजूं देवी सरस्वती, नित-प्रति अष्ट प्रकार ||

ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र अवतर! अवतर! संवौषट्! (इति आहवाननम्)
ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! ((इति स्थापनम्)
ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र मम सन्निहितो भव भव वषट्! ((इति सन्निधिकरणम्)

(Dōhā)
Pūjōṁ pada arihanta kē, pūjōṁ guru-pada sāra |
pūjōṁ dēvī sarasvatī, nita-prati aṣṭa prakāra ||

Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhavānanam)
Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra mama sannihitō bhava bhava vaṣaṭ!(Iti Sannidhikaraṇam)

(गीता छन्द)
सुरपति उरग नरनाथ तिनकरि वंदनीक सुपद-प्रभा |
अति-शोभनीक सुवरण उज्ज्वल देख छवि मोहित सभा ||
वर नीर क्षीरसमुद्र घट भरि अग्र तसु बहुविधि नचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||

(gītā chanda)
Surapati uraga naranātha tinakari vandanīka supada-prabhā |
Ati-śōbhanīka suvaraṇa ujjvala dēkha chavi mōhita sabhā ||
Vara nīra kṣīrasamudra ghaṭa bhari agra tasu bahuvidhi nacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
मलिन-वस्तु हर लेत सब, जल-स्वभाव मल-छीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||१||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
(Dōhā)
Malina-vastu hara lēta saba, jala-svabhāva mala-chīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||1||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Janmajarāmr̥tyuvināśanāya jalaṁ nirvapāmīti svāhā |

जे त्रिजग-उदर मंझार प्राणी तपत अति दुद्धर खरे |
तिन अहित-हरन सुवचन जिनके परम शीतलता भरे ||
तसु भ्रमर-लोभित घ्राण पावन सरस चंदन घिसि सचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē trijaga-udara man̄jhāra prāṇī tapata ati dud’dhara kharē |
Tina ahita-harana suvacana jinakē parama śītalatā bharē ||
Tasu bhramara-lōbhita ghrāṇa pāvana sarasa candana ghisi sacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
चंदन शीतलता करे, तपत वस्तु परवीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||२||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: संसार-तापविनाशनाय चंदनं निर्वपामीति स्वाहा।
(Dōhā)
Candana śītalatā karē, tapata vastu paravīna|
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||2||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Sansāra-tāpavināśanāya candanaṁ nirvapāmīti svāhā |

यह भवसमुद्र अपार तारण के निमित्त सुविधि ठर्इ |
अति दृढ़ परम पावन यथारथ भक्ति वर नौका सही ||
उज्ज्वल अखंडित सालि तंदुल पुंज धरि त्रय गुण जचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Yaha bhavasamudra apāra tāraṇa kē nimitta suvidhi ṭha’i |
Ati dr̥ṛha parama pāvana yathāratha bhakti vara naukā sahī ||
Ujjvala akhaṇḍita sāli tandula pun̄ja dhari traya guṇa jacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
तंदुल सालि सुगंध अति, परम अखंडित बीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||३||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।
(Dōhā)
Tandula sāli sugandha ati, parama akhaṇḍita bīna|
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||3||

Ōṁ hrīṁ śrī dēvaśāstragurubhya Akṣayapadaprāptayē akṣatān nirvapāmīti svāhā |

जे विनयवंत सुभव्य-उर-अंबुज-प्रकाशन भान हैं |
जे एक मुख चारित्र भाषत त्रिजगमाँहिं प्रधान हैं ||
लहि कुंद-कमलादिक पहुप भव-भव कुवेदन सों बचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē vinayavanta subhavya-ura-ambuja-prakāśana bhāna haiṁ |
Jē ēka mukha cāritra bhāṣata trijagamām̐hiṁ pradhāna haiṁ ||
Lahi kunda-kamalādika pahupa bhava-bhava kuvēdana sōṁ bacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
विविध भाँति परिमल सुमन, भ्रमर जास आधीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||४||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
(Dōhā)
Vividha bhām̐ti parimala sumana, bhramara jāsa ādhīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||4||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Kāmabāṇavidhvansanāya puṣpaṁ nirvapāmīti svāhā |

अतिसबल मदकंदर्प जाको क्षुधा-उरग अमान है |
दुस्सह भयानक तासु नाशन को सु-गरुड़ समान है ||
उत्तम छहों रसयुक्त नित नैवेद्य करि घृत में पचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Atisabala madakandarpa jākō kṣudhā-uraga amāna hai |
Dus’saha bhayānaka tāsu nāśana kō su-garuṛa samāna hai ||
Uttama chahōṁ rasayukta nita naivēdya kari ghr̥ta mēṁ pacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
नानाविधि संयुक्तरस, व्यंजन सरस नवीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||५||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
(Dōhā)
Nānāvidhi sanyuktarasa, vyan̄jana sarasa navīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||5||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Kṣudhārōgavināśanāya naivēdyaṁ nirvapāmīti svāhā |

जे त्रिजग-उद्यम नाश कीने मोह-तिमिर महाबली |
तिंहि कर्मघाती ज्ञानदीप प्रकाशज्योति प्रभावली ||
इह भाँति दीप प्रजाल कंचन के सुभाजन में खचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē trijaga-udyama nāśa kīnē mōha-timira mahābalī |
Tinhi karmaghātī jñānadīpa prakāśajyōti prabhāvalī ||
Iha bhām̐ti dīpa prajāla kan̄cana kē subhājana mēṁ khacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
स्व-पर-प्रकाशक ज्योति अति, दीपक तमकरि हीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||६||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्यो मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
(Dōhā)
Sva-para-prakāśaka jyōti ati, dīpaka tamakari hīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||6||

Ōṁ hrīṁ śrīdēvaśāstragurubhyō Mōhāndhakāravināśanāya dīpaṁ nirvapāmīti svāhā!

जो कर्म-ईंधन दहन अग्नि-समूह-सम उद्धत लसे |
वर धूप तासु सुगन्धताकरि सकल परिमलता हँसे ||
इह भाँति धूप चढ़ाय नित भव-ज्वलन माहिं नहीं पचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jō karma-īndhana dahana agni-samūha-sama ud’dhata lasē |
Vara dhūpa tāsu sugandhatākari sakala parimalatā ham̐sē ||
Iha bhām̐ti dhūpa caṛhāya nita bhava-jvalana māhiṁ nahīṁ pacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
अग्निमाँहि परिमल दहन, चंदनादि गुणलीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||७||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: अष्टकर्मविध्वन्सनाय धूपं निर्वपामीति स्वाहा।
(Dōhā)
Agnimām̐hi parimala dahana, candanādi guṇalīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||7||

Ōṁ hrīṁ śrīdēvaśāstragurubhya: Aṣṭakarmavidhvansanāya dhūpaṁ nirvapāmīti svāhā!

लोचन सुरसना घ्राण उर उत्साह के करतार हैं |
मो पे न उपमा जाय वरणी सकल-फल गुणसार हैं ||
सो फल चढ़ावत अर्थपूरन परम अमृतरस सचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||

Lōcana surasanā ghrāṇa ura utsāha kē karatāra haiṁ |
Mō pē na upamā jāya varaṇī sakala-phala guṇasāra haiṁ ||
Sō phala caṛhāvata arthapūrana parama amr̥tarasa sacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
जे प्रधान फल फल विषें, पंचकरण रस-लीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||८||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
(Dōhā)
Jē pradhāna phala phala viṣēṁ, pan̄cakaraṇa rasa-līna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||8||

Ōṁ hrīṁ śrīdēvaśāstragurubhya: Mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |

जल परम उज्ज्वल गंध अक्षत पुष्प चरु दीपक धरूँ |
वर धूप निरमल फल विविध बहु जनम के पातक हरूँ ||
इहि भाँति अर्घ चढ़ाय नित भवि करत शिवपंकति मचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jala parama ujjvala gandha akṣata puṣpa caru dīpaka dharūm̐ |
Vara dhūpa niramala phala vividha bahu janama kē pātaka harūm̐ ||
Ihi bhām̐ti argha caṛhāya nita bhavi karata śivapaṅkati macūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
वसुविधि अर्घ संजोय के अति उछाह मन कीन |
जा सों पूजूं परमपद देव-शास्त्र-गुरु तीन ||९||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्यो अनर्घ्यप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
(Dōhā)
Vasuvidhi argha san̄jōya kē ati uchāha mana kīna |
Jā sōṁ pūjōṁ paramapada dēva-śāstra-guru tīna ||9||

Ōṁ hrīṁ śrīdēvaśāstragurubhyō Anarghyaprāptayē arghyaṁ nirvapāmīti svāhā |

जयमाला
Jayamālā

देव-शास्त्र-गुरु रतन शुभ, तीन रतन करतार |
भिन्न भिन्न कहुँ आरती, अल्प सुगुण विस्तार ||१||
Dēva-śāstra-guru ratana śubha, tīna ratana karatāra |
Bhinna bhinna kahum̐ āratī, alpa suguṇa vistāra ||1||

(पद्धरि छन्द)
कर्मन की त्रेसठ प्रकृति नाशि, जीते अष्टादश दोषराशि |
जे परम सुगुण हैं अनंत धीर, कहवत के छ्यालिस गुणगंभीर ||२||

(Pad’dhari chanda)
Karmana kī trēsaṭha prakr̥ti nāśi, jītē aṣṭādaśa dōṣarāśi |
Jē parama suguṇa haiṁ ananta dhīra, kahavata kē chyālisa guṇagambhīra ||2||


शुभ समवसरण शोभा अपार, शत इंद्र नमत कर सीस धार |
देवाधिदेव अरिहंत देव, वंदौं मन वच तन करि सुसेव ||३||
Śubha samavasaraṇa śōbhā apāra, śata indra namata kara sīsa dhāra |
Dēvādhidēva arihanta dēva, vandauṁ mana vaca tana kari susēva ||3||


जिनकी ध्वनि ह्वे ओंकाररूप, निर-अक्षरमय महिमा अनूप |
दश-अष्ट महाभाषा समेत, लघुभाषा सात शतक सुचेत ||४||
Jinakī dhvani hvē ōṅkārarūpa, nira-akṣaramaya mahimā anūpa |
Daśa-aṣṭa mahābhāṣā samēta, laghubhāṣā sāta śataka sucēta ||4||


सो स्याद्वादमय सप्तभंग, गणधर गूँथे बारह सु-अंग |
रवि शशि न हरें सो तम हराय, सो शास्त्र नमौं बहु प्रीति ल्याय ||५||

Sō syādvādamaya saptabhaṅga, gaṇadhara gūm̐thē bāraha su-aṅga |
Ravi śaśi na harēṁ sō tama harāya, sō śāstra namauṁ bahu prīti lyāya ||5||


गुरु आचारज उवझाय साधु, तन नगन रतनत्रय निधि अगाध |
संसार-देह वैराग्य धार, निरवाँछि तपें शिवपद निहार ||६||
Guru ācāraja uvajhāya sādhu, tana nagana ratanatraya nidhi agādha |
Sansāra-dēha vairāgya dhāra, niravām̐chi tapēṁ śivapada nihāra ||6||


गुण छत्तिस पच्चिस आठबीस, भव-तारन-तरन जिहाज र्इस |
गुरु की महिमा वरनी न जाय, गुरुनाम जपूँ मन वचन काय ||७||
Guṇa chattisa paccisa āṭhabīsa, bhava-tārana-tarana jihāja ‘isa |
Guru kī mahimā varanī na jāya, gurunāma japōṁ mana vacana kāya ||7||

(सोरठा)
कीजे शक्ति प्रमान शक्ति-बिना सरधा धरे |
‘द्यानत’ सरधावान अजर अमरपद भोगवे ||८||

(Sōraṭhā)
kījē śakti pramāna śakti-binā saradhā dharē |
‘Dyānata’ saradhāvāna ajara amarapada bhōgavē ||8||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: जयमालापूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīdēvaśāstragurubhya: Jayamālāpūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
श्रीजिन के परसाद ते, सुखी रहें सब जीव |
या ते तन-मन-वचनतें, सेवो भव्य सदीव ||

(Dōhā)
Śrījina kē parasāda tē, sukhī rahēṁ saba jīva |
Yā tē tana-mana-vacanatēṁ, sēvō bhavya sadīva ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipami ||

******

Leave a Reply

Your email address will not be published. Required fields are marked *