सामायिक पाठ : काल-अनंत भ्रम्यो Sāmāyika Pāṭha: Kāla-Ananta Bhramyō


 
pdf Audio pdf PDF
 
कविश्री बुध महाचंद्र
Kaviśrī Budh Mahācandra


प्रथम : प्रतिक्रमण-कर्म
Pratham : Pratikramaṇa-Karma

 
काल-अनंत भ्रम्यो जग में सहये दु:ख-भारी |
जन्म-मरण नित किये पाप को है अधिकारी ||
कोटि-भवांतर माँहिं मिलन-दुर्लभ सामायिक |
धन्य आज मैं भयो योग मिलियो सुखदायक ||१||
Kāla-ananta bhramyō jaga mēṁ sahayē du:Kha-bhārī |
Janma-maraṇa nita kiyē pāpa kō hai adhikārī ||
Kōṭi-bhavāntara mām̐hiṁ milana-durlabha sāmāyika |
Dhan’ya āja maiṁ bhayō yōga miliyō sukhadāyaka ||1||
 
हे सर्वज्ञ जिनेश! किये जे पाप जु मैं अब |
ते सब मन-वच-काय-योग की गुप्ति बिना लभ ||
आप-समीप हजूर माँहिं मैं खड़ो-खड़ो सब |
दोष कहूँ सो सुनो करो नठ दु:ख देहिं जब ||२||
Hē sarvajña jinēśa! Kiyē jē pāpa ju maiṁ aba |
Tē saba mana-vaca-kāya-yōga kī gupti binā labha ||
Āpa-samīpa hajūra mām̐hiṁ maiṁ khaṛō-khaṛō saba |
Dōṣa kahūm̐ sō sunō karō naṭha du:Kha dēhiṁ jaba ||2||
 
क्रोध-मान-मद-लोभ-मोह-मायावशि प्रानी |
दु:ख-सहित जे किये दया तिनकी नहिं आनी ||
बिना-प्रयोजन एकेंद्रिय वि-ति-चउ-पंचेंद्रिय |
आप-प्रसादहि मिटे दोष जो लग्यो मोहि जिय ||३||
Krōdha-māna-mada-lōbha-mōha-māyāvaśi prānī |
Du:Kha-sahita jē kiyē dayā tinakī nahiṁ ānī ||
Binā-prayōjana ēkēndriya vi-ti-ca’u-pan̄cēndriya |
Āpa-prasādahi miṭe dōṣa jō lagyō mōhi jiya ||3||
 
आपस में इकठौर थापकरि जे दु:ख दीने |
पेलि दिये पगतले दाब करि प्रान हरीने ||
आप जगत् के जीव जिते तिन सबके नायक |
अरज करूँ मैं सुनो दोष-मेटो दु:खदायक ||४||
Āpasa mēṁ ikaṭhaura thāpakari jē du:Kha dīnē |
Pēli diyē pagatale dāba kari prāna harīnē ||
Āpa jagat kē jīva jitē tina sabakē nāyaka |
Araja karūm̐ maiṁ sunō dōṣa-mēṭō du:Khadāyaka ||4||
 
अंजन आदिक चोर महा-घनघोर पापमय |
तिनके जे अपराध भये ते क्षमा-क्षमा किय ||
मेरे जे अब दोष भये ते क्षमहु दयानिधि |
यह पडिकोणो कियो आदि षट्कर्म-माँहिं विधि ||१५||
An̄jana ādika cōra mahā-ghanaghōra pāpamaya |
Tinakē jē aparādha bhayē tē kṣamā-kṣamā kiya ||
Mērē jē aba dōṣa bhayē tē kṣamahu dayānidhi |
Yaha paḍikōṇō kiyō ādi ṣaṭkarma-mām̐hiṁ vidhi ||15||
 
द्वितीय : प्रत्याख्यान-कर्म
Dvitīya : Pratyākhyāna-Karma

 
(इसके आदि या अंत में ‘आलोचना-पाठ’ बोलकर फिर तीसरे सामायिक भाव-कर्म का पाठ करना चाहिए।)
(isakē ādi yā anta mēṁ ‘ālōcanā-pāṭha’ bōlakara phira tīsarē sāmāyika bhāva-karma kā pāṭha karanā cāhi’ē.)
 
जो प्रमादवशि होय विराधे जीव घनेरे |
तिन को जो अपराध भयो मेरे अघ ढेरे ||
सो सब झूठो होउ जगत्-पति के परसादै |
जा प्रसाद तें मिले सर्व-सुख दु:ख न लाधे ||६||
Jō pramādavaśi hōya virādhē jīva ghanērē |
Tina kō jō aparādha bhayō mērē agha ḍhērē ||
Sō saba jhūṭhō hō’u jagat-pati kē parasādai |
Jā prasāda teṁ mile sarva-sukha du:Kha na lādhe ||6||
 
मैं पापी निर्लज्ज दया-करि हीन महाशठ |
किये पाप अतिघोर पापमति होय चित्त-दुठ ||
निंदूँ हूँ मैं बार-बार निज-जिय को गरहूँ हूँ|
सबविधि धर्म-उपाय पाय फिर-फिर पापहि करूं हूँ ||७||
Maiṁ pāpī nirlajja dayā-kari hīna mahāśaṭha |
Kiyē pāpa atighōra pāpamati hōya citta-duṭha ||
Nindūm̐ hūm̐ maiṁ bāra-bāra nija-jiya kō garahūm̐ hūm̐ |
Sabavidhi dharma-upāya pāya phira-phira pāpahi karūm̐ hūm̐ ||7||
 
दुर्लभ है नर-जन्म तथा श्रावक-कुल भारी |
सत-संगति संयोग-धर्म जिन-श्रद्धाधारी ||
जिन-वचनामृत धार सभाव तें जिनवानी |
तो हू जीव संघारे धिक् धिक् धिक् हम जानी ||८||
Durlabha hai nara-janma tathā śrāvaka-kula bhārī |
Sata-saṅgati sanyōga-dharma jina-śrad’dhādhārī ||
Jina-vacanāmr̥ta dhāra sabhāva teṁ jinavānī |
Tō hū jīva saṅghārē dhik dhik dhik hama jānī ||8||
 
इन्द्रिय-लंपट होय खोय निज-ज्ञान जमा सब |
अज्ञानी जिमि करै तिसि-विधि हिंसक ह्वे अब ||
गमनागमन करंता जीव विराधे भोले |
ते सब दोष किये निंदूँ अब मन-वच तोले ||९||
Indriya-lampaṭa hōya khōya nija-jñāna jamā saba |
Ajñānī jimi karai tisi-vidhi hinsaka hve aba ||
Gamanāgamana karantā jīva virādhē bhōlē |
Tē saba dōṣa kiyē nindūm̐ aba mana-vaca tōlē ||9||
 
आलोचन-विधि थकी दोष लागे जु घनेरे |
ते सब दोष-विनाश होउ तुम तें जिन मेरे ||
बार-बार इस भाँति मोह-मद-दोष कुटिलता |
र्इर्षादिक तें भये निंदि ये जे भयभीता ||१०||
Ālōcana-vidhi thakī dōṣa lāgē ju ghanērē |
Tē saba dōṣa-vināśa hō’u tuma teṁ jina mērē ||
Bāra-bāra isa bhām̐ti mōha-mada-dōṣa kuṭilatā |
Irṣādika teṁ bhayē nindi yē jē bhayabhītā ||10||

 
तृतीय : सामायिक-भाव-कर्म
Tr̥tīya : sāmāyika-bhāva-karma

 
अब जीवन में मेरे समता-भाव जग्यो है |
सब जिय मो-सम समता राखो भाव लग्यो है ||
आर्त्त-रौद्र द्वय-ध्यान छाँड़ि करिहूँ सामायिक |
संजम मो कब शुद्ध होय यह भाव-बधायक ||११||

Aba jīvana mēṁ mērē samatā-bhāva jagyō hai |
Saba jiya mō-sama samatā rākhō bhāva lagyō hai ||
Ārtta-raudra dvaya-dhyāna chām̐ṛi karihūm̐ sāmāyika |
San̄jama mō kaba śud’dha hōya yaha bhāva-badhāyaka ||11||
 
पृथिवी-जल अरु अग्नि-वायु चउ-काय वनस्पति |
पंचहि थावर-माँहिं तथा त्रस-जीव बसें जित ||
बे-इंद्रिय तिय-चउ-पंचेद्रिय-माँहिं जीव सब |
तिन तें क्षमा कराऊँ मुझ पर क्षमा करो अब ||१२||
Pr̥thivī-jala aru agni-vāyu ca’u-kāya vanaspati |
Pan̄cahi thāvara-mām̐hiṁ tathā trasa-jīva baseṁ jita ||
Bē-indriya tiya-ca’u-pan̄cēdriya-mām̐hiṁ jīva saba |
Tina teṁ kṣamā karā’ūm̐ mujha para kṣamā karō aba ||12||
 
इस अवसर में मेरे सब सम कंचन अरु तृण |
महल-मसान समान शत्रु अरु मित्रहि सम-गण ||
जामन-मरण समान जानि हम समता कीनी |
सामायिक का काल जितै यह भाव नवीनी ||१३||
Isa avasara mēṁ mērē saba sama kan̄cana aru tr̥ṇa |
Mahala-masāna samāna śatru aru mitrahi sama-gaṇa ||
Jāmana-maraṇa samāna jāni hama samatā kīnī |
Sāmāyika kā kāla jitai yaha bhāva navīnī ||13||
 
मेरो है इक आतम तामें ममत जु कीनो |
और सबै मम भिन्न जानि समता रस भीनो ||
मात-पिता सुत-बंधु मित्र-तिय आदि सबै यह |
मो तें न्यारे जानि जथारथ-रूप कर्यो गह ||१४||
Mērō hai ika ātama tāmeṁ mamata ju kīnō |
Aura sabai mama bhinna jāni samatā rasa bhīnō ||
Māta-pitā suta-bandhu mitra-tiya ādi sabai yaha |
Mō teṁ n’yārē jāni jathāratha-rūpa karyō gaha ||14||
 
मैं अनादि जग-जाल-माँहिं फँसि रूप न जाण्यो |
एकेंद्रिय दे आदि जंतु को प्राण-हराण्यो ||
ते सब जीव-समूह सुनो मेरी यह अरजी |
भव-भव को अपराध छिमा कीज्यो कर मरजी ||१५||
Maiṁ anādi jaga-jāla-mām̐hiṁ pham̐si rūpa na jāṇyō |
Ēkēndriya dē ādi jantu kō prāṇa-harāṇyō ||
Tē saba jīva-samūha sunō mērī yaha arajī |
Bhava-bhava kō aparādha chimā kījyō kara marajī ||15||
 
चतुर्थ : स्तवन-कर्म
Caturtha stavana-karma

 
नमौं ऋषभ जिनदेव अजित जिन जीति कर्म को |
सम्भव भव-दु:ख-हरण करण अभिनंद शर्म को ||
सुमति सुमति-दातार तार भव-सिंधु पारकर |
पद्मप्रभ पद्माभ भानि भवभीति प्रीतिधर ||१६||
Namauṁ r̥ṣabha jinadēva ajita jina jīti karma kō |
Sambhava bhava-du:Kha-haraṇa karaṇa abhinanda śarma kō ||
Sumati sumati-dātāra tāra bhava-sindhu pārakara |
Padmaprabha padmābha bhāni bhavabhīti prītidhara ||16||
 
श्रीसुपार्श्व कृत पाश-नाश भव जास शुद्ध कर |
श्री चंद्रप्रभ चंद्रकांति-सम देह-कांतिधर ||
पुष्पदंत दमि दोष-कोष भविपोष रोषहर |
शीतल शीतलकरण हरण भवताप-दोषहर ||१७||
Śrīsupārśrva kr̥ta pāśa-nāśa bhava jāsa śud’dha kara |
Śrī candraprabha candrakānti-sama dēha-kāntidhara ||
Puṣpadanta dami dōṣa-kōṣa bhavipōṣa rōṣahara |
Śītala śītalakaraṇa haraṇa bhavatāpa-dōṣahara ||17||
 
श्रेयरूप जिन-श्रेय ध्येय नित सेय भव्यजन |
वासुपूज्य शतपूज्य वासवादिक भवभय-हन ||
विमल विमलमति-देन अन्तगत है अनंत-जिन |
धर्म शर्म-शिवकरण शांतिजिन शांति-विधायिन ||१८||
Śrēyarūpa jina-śrēya dhyēya nita sēya bhavyajana |
Vāsupūjya śatapūjya vāsavādika bhavabhaya-hana ||
Vimala vimalamati-dēna antagata hai ananta-jina |
Dharma śarma-śivakaraṇa śāntijina śānti-vidhāyina ||18||
 
कुंथु कुंथुमुख-जीवपाल अरनाथ जालहर |
मल्लि मल्लसम मोहमल्ल-मारन प्रचारधर ||
मुनिसुव्रत व्रतकरण नमत सुर-संघहि नमि जिन |
नेमिनाथ जिन नेमि धर्मरथ माँहि ज्ञानधन ||१९||
Kunthu kunthumukha-jīvapāla aranātha jālahara |
Malli mallasama mōhamalla-mārana pracāradhara ||
Munisuvrata vratakaraṇa namata sura-saṅghahi nami jina |
Nēminātha jina nēmi dharmaratha mām̐hi jñānadhana ||19||
 
पार्श्वनाथ जिन पारस-उपल-सम मोक्ष रमापति |
वर्द्धमान जिन नमूँ वमूँ भवदु:ख कर्मकृत ||
या-विधि मैं जिन संघरूप चउबीस-संख्यधर |
स्तवूँ नमूँ हूँ बारबार वंदूँ शिव-सुखकर ||२०||
Pārśvanātha jina pārasa-upala-sama mōkṣa ramāpati |
Vard’dhamāna jina namūm̐ vamūm̐ bhavadu:Kha karmakr̥ta ||
Yā-vidhi maiṁ jina saṅgharūpa ca’ubīsa-saṅkhyadhara |
Stavūm̐ namūm̐ hūm̐ bārabāra vandūm̐ śiva-sukhakara ||20||
 
पंचम : वंदना-कर्म
Pan̄cama: vandanā-karma

 
वंदूँ मैं जिनवीर धीर महावीर सु सन्मति |
वर्द्धमान अतिवीर वंदिहूँ मन-वच-तन-कृत ||
त्रिशला-तनुज महेश धीश विद्यापति वंदूँ |
वंदूँ नितप्रति कनकरूप-तनु पाप निकंदु ||२१||
Vandūm̐ maiṁ jinavīra dhīra mahāvīra su sanmati |
Vard’dhamāna ativīra vandihūm̐ mana-vaca-tana-kr̥ta ||
Triśalā-tanuja mahēśa dhīśa vidyāpati vandūm̐ |
Vandūm̐ nitaprati kanakarūpa-tanu pāpa nikandu ||21||
 
सिद्धारथ-नृप-नंद द्वंद-दु:ख-दोष मिटावन |
दुरित-दवानल ज्वलित-ज्वाल जगजीव-उधारन ||
कुंडलपुर करि जन्म जगत्-जिय आनंदकारन |
वर्ष बहत्तर आयु पाय सब ही दु:खटारन ||२२||
Sid’dhāratha-nr̥pa-nanda dvanda-du:Kha-dōṣa miṭāvana |
Durita-davānala jvalita-jvāla jagajīva-udhārana ||
Kuṇḍalapura kari janma jagat-jiya ānandakārana|
Varṣa bahattara āyu pāya saba hī du:Khaṭārana ||22||
 
सप्तहस्त-तनु तुंग भंग-कृत जन्म मरण-भय |
बालब्रह्ममय ज्ञेय-हेय-आदेय ज्ञानमय ||
दे उपदेश उधारि तारि भवसिंधु-जीव घन |
आप बसे शिवमाँहि ताहि वंदूं मन-वच-तन ||२३||
Saptahasta-tanu tuṅga bhaṅga-kr̥ta janma maraṇa-bhaya |
Bālabrahmamaya jñēya-hēya-ādēya jñānamaya ||
Dē upadēśa udhāri tāri bhavasindhu-jīva Ghana |
Āpa basē śivamām̐hi tāhi vanduṁ mana-vaca-tana ||23||
 
जाके वंदन-थकी दोष-दु:ख दूरहि जावे |
जाके वंदन-थकी मुक्ति-तिय सन्मुख आवे ||
जाके वंदन-थकी वंद्य होवें सुर-गन के |
ऐसे वीर जिनेश वंदिहूँ क्रम-युग तिनके ||२४||
Jākē vandana-thakī dōṣa-du:Kha dūrahi jāve |
Jākē vandana-thakī mukti-tiya sanmukha āve ||
Jākē vandana-thakī vandya hōvēṁ sura-gana kē |
Aisē vīra jinēśa vandihūm̐ krama-yuga tinakē ||24||
 
सामायिक-षट्कर्म-माँहि वंदन यह पंचम |
वंदूं वीर जिनेंद्र इंद्र-शत-वंद्य वंद्य मम ||
जन्म-मरण-भय हरो करो अब शांति शांतिमय |
मैं अघ-कोष सुपोष-दोष को दोष विनाशय ||२५||
Sāmāyika-ṣaṭkarma-mām̐hi vandana yaha pan̄cama |
Vanduṁ vīra jinēndra indra-śata-vandya vandya mama ||
Janma-maraṇa-bhaya harō karō aba śānti śāntimaya |
Maiṁ agha-kōṣa supōṣa-dōṣa kō dōṣa vināśaya ||25||
 

छठा : कायोत्सर्ग-कर्म
Chaṭhā kāyōtsarga-karma

 
कायोत्सर्ग-विधान करूँ अंतिम-सुखदार्इ |
काय त्यजन-मय होय काय सबको दु:खदार्इ ||
पूरब-दक्षिण नमूँ दिशा पश्चिम-उत्तर में |
जिनगृह-वंदन करूँ हरूँ भव-पाप-तिमिर मैं ||२६||
Kāyōtsarga-vidhāna karūm̐ antima-sukhadāi |
Kāya tyajana-maya hōya kāya sabakō du:Khadāi ||
Pūraba-dakṣiṇa namūm̐ diśā paścima-uttara mēṁ |
Jinagr̥ha-vandana karūm̐ harūm̐ bhava-pāpa-timira maiṁ ||26||
 
शिरोनति मैं करूँ नमूँ मस्तक कर धरिके |
आवर्तादिक-क्रिया करूँ मन-वच-मद हरिके ||
तीनलोक जिन-भवन-माँहिं जिन हैं जु अकृत्रिम |
कृत्रिम हैं द्वय-अर्द्धद्वीप-माँहीं वंदूं जिन ||२७||
Śirōnati maiṁ karūm̐ namūm̐ mastaka kara dharike |
Āvartādika-kriyā karūm̐ mana-vaca-mada harike ||
Tīnalōka jina-bhavana-mām̐hiṁ jina haiṁ ju akr̥trima |
Kr̥trima haiṁ dvaya-ard’dhadvīpa-mām̐hīṁ vanduṁ jina ||27||
 
आठ कोड़ि परि छप्पन लाख जु सहस सत्याणूं |
च्यारि शतक-पर असी एक जिनमंदिर जाणूं ||
व्यंतर-ज्योतिष-माँहिं संख्य-रहिते जिनमंदिर |
ते सब वंदन करूँ हरहु मम पाप संघकर ||२८||
Āṭha kōṛi pari chappana lākha ju sahasa satyāṇūṁ |
Cyāri śataka-para asī ēka jinamandira jāṇūṁ ||
Vyantara-jyōtiṣa-mām̐hiṁ saṅkhya-rahitē jinamandira |
Tē saba vandana karūm̐ harahu mama pāpa saṅghakara ||28||
 
सामायिक-सम नाहिं और कोउ वैर-मिटायक |
सामायिक-सम नाहिं और कोउ मैत्रीदायक ||
श्रावक-अणुव्रत आदि अन्त सप्तम-गुणथानक |
यह आवश्यक किये होय निश्चय दु:ख-हानक ||२९||
Sāmāyika-sama nāhiṁ aura kō’u vaira-miṭāyaka |
Sāmāyika-sama nāhiṁ aura kō’u maitrīdāyaka ||
Śrāvaka-aṇuvrata ādi anta saptama-guṇathānaka |
Yaha āvaśyaka kiyē hōya niścaya du:Kha-hānaka ||29||
 
जे भवि आतम-काज-करण उद्यम के धारी |
ते सब काज-विहाय करो सामायिक सारी ||
राग-रोष-मद-मोह-क्रोध-लोभादिक जे सब |
‘बुध महाचंद्र’ विलाय जाय ता तें कीज्यो अब ||३०||
Jē bhavi ātama-kāja-karaṇa udyama kē dhārī |
Tē saba kāja-vihāya karō sāmāyika sārī ||
Rāga-rōṣa-mada-mōha-krōdha-lōbhādika jē saba |
‘Budha mahācandra’ vilāya jāya tā teṁ kījyō aba ||30||
 
* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *