श्री सिद्धचक्र की आरतीŚrī Sid'dhacakra Kī Aratī


 
pdf Audio pdf PDF
 
कवि पं. मक्खनलाल
Kavi Paṁ. Makkhanalāla

 
जय सिद्धचक्र देवा, जय सिद्धचक्र देवा |
करत तुम्हारी निश-दिन, मन से सुर-नर-मुनि सेवा |
जय सिद्धचक्र देवा |
Jaya sid’dhacakra dēvā, jaya sid’dhacakra dēvā |
Karata tumhārī niśa-dina, mana sē sura-nara-muni sēvā |
Jaya sid’dhacakra dēvā |
 
ज्ञानावरणी दर्शनावरणी मोह अंतराया,
नाम गोत्र वेदनीय आयु को नाशि मोक्ष पाया |
जय सिद्धचक्र देवा ||१||
Jñānāvaraṇī darśanāvaraṇī mōha antarāyā,
Nāma gōtra vēdanīya āyu kō nāśi mōkṣa pāyā |
Jaya sid’dhacakra dēvā ||1||
 
ज्ञान-अनंत अनंत-दर्श-सुख बल-अनंतधारी,
अव्याबाध अमूर्ति अगुरुलघु अवगाहनधारी |
जय सिद्धचक्र देवा ||२||
Jñāna-ananta ananta-darśa-sukha bala-anantadhārī,
Avyābādha amūrti agurulaghu avagāhanadhārī |
Jaya sid’dhacakra dēvā ||2||
 
तुम अशरीर शुद्ध चिन्मूरति स्वात्मरस-भोगी,
तुम्हें जपें आचार्योपाध्याय सर्व-साधु योगी |
जय सिद्धचक्र देवा ||३||
Tuma aśarīra śud’dha cinmūrati svātmarasa-bhōgī,
tumhēṁ japeṁ ācāryōpādhyāya sarva-sādhu yōgī |
Jaya sid’dhacakra dēvā ||3||
 
ब्रह्मा विष्णु महेश सुरेश, गणेश तुम्हें ध्यावें,
भवि-अलि तुम चरणाम्बुज-सेवत निर्भय-पद पावें |
जय सिद्धचक्र देवा ||४||
Brahmā viṣṇu mahēśa surēśa, gaṇēśa tumhēṁ dhyāvēṁ,
Bhavi-ali tuma caraṇāmbuja-sēvata nirbhaya-pada pāvēṁ |
Jaya sid’dhacakra dēvā ||4||
 
संकट-टारन अधम-उधारन, भवसागर तरणा,
अष्ट दुष्ट-रिपु-कर्म नष्ट करि, जन्म-मरण हरणा |
जय सिद्धचक्र देवा ||५||
Saṅkaṭa-ṭārana adhama-udhārana, bhavasāgara taraṇā,
Aṣṭa duṣṭa-ripu-karma naṣṭa kari, janma-maraṇa haraṇā |
Jaya sid’dhacakra dēvā ||5||
 
दीन दु:खी असमर्थ दरिद्री, निर्धन तन-रोगी,
सिद्धचक्र का ध्यान भये ते, सुर-नर-सुख भोगी |
जय सिद्धचक्र देवा ||६||
Dīna du:Khī asamartha daridrī, nirdhana tana-rōgī,
Sid’dhacakra kā dhyāna bhayē tē, sura-nara-sukha bhōgī |
Jaya sid’dhacakra dēvā ||6||
 
डाकिनि शाकिनि भूत पिशाचिनि, व्यंतर उपसर्गा,
नाम लेत भगि जायँ छिनक, में सब देवी दुर्गा |
जय सिद्धचक्र देवा ||७||
Ḍākini śākini bhūta piśācini, vyantara upasargā,
Nāma lēta bhagi jāyam̐ chinaka, mēṁ saba dēvī durgā |
Jaya sid’dhacakra dēvā ||7||
 
बन रन शत्रु अग्नि जल पर्वत, विषधर पंचानन,
मिटे सकल भय,कष्ट हरे, जे सिद्धचक्र सुमिरन |
जय सिद्धचक्र देवा ||८||
Bana rana śatru agni jala parvata, viṣadhara pan̄cānana,
Miṭē sakala-bhaya-kaṣṭa hare, jē sid’dhacakra sumirana |
Jaya sid’dhacakra dēvā ||8||
 
मैनासुन्दरि कियो पाठ यह, पर्व-अठाइनि में,
पति-युत सात शतक कोढ़िन का, गया कुष्ठ छिन में |
जय सिद्धचक्र देवा ||९||
Maināsundari kiyō pāṭha yaha, parva-aṭhā’ini mēṁ,
Pati-yuta sāta śataka kōṛhina kā, gayā kuṣṭha china mēṁ |
Jaya sid’dhacakra dēvā ||9||
 
कार्तिक फाल्गुन साढ़ आठ दिन, सिद्धचक्र-पूजा,
करें शुद्ध-भावों से ‘मक्खन’, लहे न भव-दूजा |
जय सिद्धचक्र देवा ||१०||
Kārtika phālguna sāṛha āṭha dina, sid’dhacakra-pūjā,
Karēṁ śud’dha-bhāvōṁ sē ‘makkhana’, lahē na bhava-dūjā |
Jaya sid’dhacakra dēvā ||10||
* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *