श्री संभवनाथ-जिन पूजाSrī Sambhavanātha-Jina Pooja


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द मदावलिप्तकपोल)
(chanda madāvaliptakapōla)
जय संभव जिनचंद सदा हरिगन-चकोर-नुत |
जयसेना जसु मातु जैति राजा जितारिसुत ||
तजि ग्रीवक लिय जन्म नगर-श्रावस्ती आर्इ |
सो भव-भंजन-हेत भगत पर होहु सहार्इ |१|

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीसंभवनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीसंभवनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Jaya sambhava jinacanda sadā harigana-cakōra-nuta |
jayasēnā jasu mātu jaiti rājā jitārisuta ||
taji grīvaka liya janma nagara-śrāvastī āi |
sō bhava-bhan̄jana-hēta bhagata para hōhu sahāi |1|

Oṁ hrīṁ śrīsambhavanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Oṁ hrīṁ śrīsambhavanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Oṁ hrīṁ śrīsambhavanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

अष्टक
Aṣṭaka
(छन्द चौबोला तथा अनेक रागों में गाया जाता है।)
(chanda caubōlā tathā anēka rāgōṁ mēṁ gāyā jātā hai)
मुनिमन-सम उज्ज्वल जल लेकर, कनक-कटोरी में धारा |
जनम-जरा-मृतु नाशकरन को, तुम पदतर ढारूं धारा ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Munimana-sama ujjvala jala lēkara, kanaka-kaṭōrī mēṁ dhārā |
janama-jarā-mr̥tu nāśakarana kōṁ, tuma padatara ḍhārōṁ dhārā ||
sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


तपत-दाह को कंदन चंदन मलयागिरि को घसि लायो |
जगवंदन भौ-फंदन-खंदन, समरथ लखि शरनै आयो ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Tapata-dāha kō kandana candana malayāgiri kō ghasi lāyō |
jagavandana bhau-phandana-khandana, samaratha lakhi śaranai āyo ||
sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|


देवजीर सुखदास कमल-वासित, सित सुन्दर अनियारे |
पुंज धरूं जिन-चरनन आगे, लहूँ अखयपद को प्यारे ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Dēvajīra sukhadāsa kamala-vāsita, sita sundara aniyārē |
Pun̄ja dharuṁ jina-caranana āgē, lahuṁ akhayapada kō pyārē ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

कमल केतकी बेल चमेली, चंपा जूही सुमन वरा |
ता सों पूजत श्रीपति तुम पद, मदनबान विध्वंस करा ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Kamala kētakī bēla camēlī, campā jūhī sumana varā |
Tā sōṁ pūjata śrīpati tuma pada, madanabāna vidhvansa karā ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

घेवर बावर मोदन मोदक, खाजा ताजा सरस बना |
तासों पद श्रीपति को पूजत, क्षुधारोग ततकाल हना ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Ghēvara bāvara mōdana mōdaka, khājā tājā sarasa banā |
Tāsōṁ pada śrīpati kō pūjata, kṣudhārōga tatakāla hanā ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


घट-पट-परकाशक भ्रमतम-नाशक, तुम-ढिंग ऐसो दीप धरूं |
केवल-जोत उदोत होहु मोहि, यही सदा अरदास करूं ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Ghaṭa-paṭa-parakāśaka bhramatama-nāśaka, tuma-ḍhiṅga aisō dīpa dharuṁ |
Kēvala-jōta udōta hōhu mōhi, yahī sadā aradāsa karuṁ ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|


अगर तगर कृष्णागर, श्रीखंडादिक चूर हुताशन में |
खेवत हूँ तुम चरन-जलज-ढिंग, कर्म छार जरि ह्वे छन में ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara tagara kr̥ṣṇāgara, śrīkhaṇḍādika cūra hutāśana mēṁ |
Khēvata huṁ tuma carana-jalaja-ḍhiṅga, karma chāra jari hvai chana mēṁ ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya aṣṭakarma-dahanāya dhūpam nirvapāmīti svāhā |7|


श्रीफल लौंग बदाम छुहारा, एला पिस्ता दाख रमें |
ले फल प्रासुक पूजूं तुमपद, देहु अखयपद नाथ हमें ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala lauṅga badāma chuhārā, ēlā pistā dākha rameṁ |
le phala prāsuka pūjuṁ tumapada, dēhu akhayapada nātha hameṁ ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल चंदन तंदुल प्रसून चरु, दीप धूप फल अर्घ किया |
तुमको अरपूं भाव भगतिधर, जै जै जै शिव-रमनि-पिया ||
संभव-जिन के चरन चरचते, सब आकुलता मिट जावे |
निजि-निधि ज्ञान-दरश-सुख-वीरज, निराबाध भविजन पावे ||

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala candana tandula prasūna caru, dīpa dhūpa phala argha kiyā |
Tumakō arapuṁ bhāva bhagatidhara, jai jai jai śiva-ramani-piyā ||
Sambhava-jina kē carana caracatē, saba ākulatā miṭa jāvē |
Niji-nidhi jñāna-daraśa-sukha-vīraja, nirābādha bhavijana pāvē ||

Oṁ hrīṁ śrīsambhavanāthajinēndrāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|

पंचकल्याणक-अर्घ्यंवली
Pan̄cakalyāṇaka-arghyāvalī
(छन्द – हंसी मात्रा 15)
(chanda – hansī mātrā 15)
माता-गर्भविषै जिन आय, फागुन-सित-आठैं सुखदाय |
सेयो सुरतिय छप्पन-वृंद, नानाविधि मैं जजूं जिनंद ||

ॐ ह्रीं फाल्गुन-शुक्लाष्टम्यां गर्भकल्याणक-प्राप्ताय श्रीसंभवनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Mātā-garbhaviṣaiṁ jina āya, phāguna-sita-āṭhaiṁ sukhadāya |
sēyō suratiya chappana-vr̥nda, nānāvidhi maiṁ jajauṁ jinanda ||

Oṁ hrīṁ phālguna-śuklāṣṭamyāṅgarbhakalyāṇaka-prāptāya śrīsambhavanāthajinēndrāya arghyam nirvapāmīti Svāhā |1|


कार्तिक-सित-पूनम तिथि जान, तीन-ज्ञान-जुत जनम प्रमाण |
धरि गिरिराज जजे सुरराज, तिन्हें जजूं मैं निज-हित-काज ||

ॐ ह्रीं कार्तिक-शुक्ला-पूर्णिमायां जन्मकल्याणक-प्राप्ताय श्रीसंभवनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Kārtika-sita-pūnama tithi jāna, tīna-jñāna-juta janama pramāṇa |
dhari girirāja jajē surarāja, tinhēṁ jajuṁ maiṁ nija-hita-kāja ||

Oṁ hrīṁ kārtika-śuklapūrṇimāyān̄janmakalyāṇaka-prāptāya śrīsambhavanāthajinēndrāya arghyam nirvapāmīti Svāhā |2|

मंगसिर-सित-पून्यो तप धार, सकल संग-तजि जिनअनगार |
ध्यानादिक-बल जीते कर्म, चर्चूं चरन देहु शिव-शर्म ||

ॐ ह्रीं मार्गशीर्ष-पूर्णिमायां तपकल्याणक-प्राप्ताय श्रीसंभवनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Maṅgasira-sita-pūn’yō tapa dhāra, sakala saṅga-taji jina’anagāra |
dhyānādika-bala jītē karma, carcauṁ carana dēhu śiva-śarma ||

Oṁ hrīm mārgaśīrṣa-pūrṇimāyāṁ tapakalyāṇaka-prāptāya śrīsambhavanāthajinēndrāya arghyam nirvapāmīti Svāhā |3|

कार्तिक-कलि तिथि-चौथ महान्, घाति घात लिय केवलज्ञान |
समवसरनमहँ तिष्ठे देव, तुरिय चिह्न चर्चूं वसु-भेव ||

ॐ ह्रीं कार्तिककृष्ण-चतुर्थीदिने ज्ञानकल्याणक-प्राप्ताय श्रीसंभवनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Kārtika-kali tithi-cautha mahān, ghāti ghāta liya kēvalajñāna |
samavasaranamaham̐ tiṣṭhē dēva, turiya cihna carcuṁ vasu-bhēva ||

Oṁ hrīṁ kārtikakr̥ṣṇa-caturthīdinē jñānakalyāṇaka-prāptāya śrīsambhavanāthajinēndrāya arghyam nirvapāmīti Svāhā |4|

चैत-शुक्ल तिथि-षष्ठी चोख, गिरि-सम्मेद तें लीनो मोख |
चार शतक धनु अवगाहना, जजूं तास पद थुति कर घना ||

ॐ ह्रीं चैत्रशुक्ल-षष्ठीदिने मोक्षकल्याणक-प्राप्ताय श्रीसंभवनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Caita-śukla tithi-ṣaṣṭhī cōkha, giri-sam’mēda teṁ līnōṁ mōkha |
cāra śataka dhanu avagāhanā, jajuṁ tāsa pada thuti kara ghanā ||

Oṁ hrīṁ caitraśukla-ṣaṣṭhīdinē mōkṣakalyāṇaka-prāptāya śrīsambhavanāthajinēndrāya arghyam nirvapāmīti Svāhā |5|
जयमाला
Jayamālā
(दोहा)
(dōhā)
श्रीसंभव के गुन अगम, कहि न सकत सुरराज |
मैं वशभक्ति सु धीठ ह्वे, विनवूं निज-हित-काज |१|

Srīsambhava kē guna agama, kahi na sakata surarāja |
maiṁ vaśabhakti su dhīṭha hvai, vinavuṁ nija-hita-kāja |1|
(छन्द मोतियादाम)
(chanda mōtiyādāma)
जिनेश महेश गुणेश गरिष्ट, सुरासुर-सेवित इष्ट वरिष्ट |
धरे वृष-चक्र करे अघ चूर, अतत्त्व छपातम-मर्द्दन सूर |२|

Jinēśa mahēśa guṇēśa gariṣṭa, surāsura-sēvita iṣṭa variṣṭa |
Dharē vr̥ṣa-cakra karē agha cūra, atattva chapātama-marddana sūra |2|


सुतत्त्व-प्रकाशन शासन शुद्ध, विवेक-विराग-बड़ावन बुद्ध |
दया-तरु-तर्पन मेघ महान्, कुनय-गिरि-गंजन वज्र-समान |३|

Sutattva-prakāśana śāsana śud’dha, vivēka-virāga-baṛāvana bud’dha |
Dayā-taru-tarpana mēgha mahān, kunaya-giri-gan̄jana vajra-samāna |3|


सु गर्भ रु जन्म-महोत्सव माँहि, जगज्जन आनंदकंद लहाहिं |
सुपूरब साठहि लच्छ जु आय, कुमार चतुर्थम अंश रमाय |४|

Su garbha ru janma-mahōtsava mām̐hi, jagajjana ānandakanda lahāhiṁ |
Supūraba sāṭhahi laccha ju āya, kumāra caturthama anśa ramāya |4|


चवालिस लाख सुपूरब एव, निकंटक राज कियो जिनदेव |
तजे कछु कारन पाय सु राज, धरे व्रत-संजम आतम-काज |५|

Cavālisa lākha supūraba ēva, nikaṇṭaka rāja kiyō jinadēva |
Tajē kachu kārana pāya su rāja, dharē vrata-san̄jama ātama-kāja |5|


सुरेन्द्र नरेन्द्र दियो पयदान, धरे वन में निज-आतम-ध्यान |
किया चव-घातिय कर्म विनाश, लयो तब केवलज्ञान-प्रकाश |६|

Surēndra narēndra diyō payadāna, dharē vana mēṁ nija-ātama-èyāna |
Kiyā cava-ghātiya karma vināśa, layō taba kēvalajñāna-prakāśa |6|


भर्इ समवसृत ठाट अपार, खिरे धुनि झेलहिं श्री गनधार |
भने षट्द्रव्य-तने विसतार, चहूँ अनुयोग अनेक प्रकार |७|

Bhar’i samavasr̥ta ṭhāṭa apāra, khire dhuni jhēlahiṁ śrī ganadhāra |
Bhanē ṣaṭdravya-tanē visatāra, cahūm̐ anuyōga anēka prakāra |7|


कहें पुनि त्रेपन भाव-विशेष, उभै विधि हैं उपशम्य जु भेष |
सुसम्यक्चारित्र भेद-स्वरूप, भये इमि छायक नौ सु अनूप |८|

Kahēṁ puni trēpana bhāva-viśēṣa, ubhai vidhi haiṁ upaśamya ju bhēṣa |
Susamyakcāritra bhēda-svarūpa, bhayē imi chāyaka nau su anūpa |8|


दृगौ बुधि सम्यक् चारित-दान, सुलाभ रु भोगुपभोग प्रमाण |
सु वीरज संजुत ए नव जान, अठार छयोपशम इम प्रमान |९|

Dr̥gau budhi samyak cārita-dāna, sulābha ru bhōgupabhōga pramāṇa |
Su vīraja san̄juta ē nava jāna, aṭhāra chayōpaśama ima pramāna |9|


मति श्रुत औधि उभैविधि जान, मन:परजै चखु और प्रमान |
अचक्खु तथा विधि दान रु लाभ, सुभोगुपभोग रु वीरज-साभ |१०|

Mati śruta audhi ubhaividhi jāna, mana:Parajai cakhu aura pramāna |
Acakkhu tathā vidhi dāna ru lābha, subhōgupabhōga ru vīraja-sābha |10|


व्रताव्रत संजम और सु धार, धरे गुन सम्यक्-चारित भार |
भए वसु एक समापत येह, इक्कीस उदीक सुनो अब जेह |११|

Vratāvrata san̄jama aura su dhāra, dharē guna samyak-cārita bhāra |
Bha’ē vasu ēka samāpata yēha, ikkīśa udīka sunō aba jēha |11|


चहुँगति चारि कषाय तिवेद, छह लेश्या और अज्ञान विभेद |
असंजम-भाव लखो इस-माँहिं, असिद्धित और अतत्त कहाहिं |१२|

Cahum̐gati cāri kaṣāya tivēda, chaha lēśyā aura ajñāna vibhēda |
Asan̄jama-bhāva lakhō isa-mām̐hiṁ, asid’dhita aura atatta kahāhiṁ |12|


भये इकबीस सुनो अब और, सुभेदत्रियं पारिनामिक ठौर |
सुजीवित भव्यत और अभव्व, तिरेपन एम भने जिन सव्व |13|

Bhayē ikabīsa sunō aba aura, subhēdatriyaṁ pārināmika ṭhaura |
Sujīvita bhavyata aura abhavva, tirēpana ēma bhanē jina savva |13|


तिन्हों मँह केतक त्यागन जोग, कितेक गहे तें मिटें भवरोग |
कह्यो इन आदि लह्यो फिर मोख, अनंत गुनातम मंडित चोख |१४|

Tinhōn mam̐ha kētaka tyāgana jōga, kitēka gahē teṁ miṭeṁ bhavarōga |
Kahyō ina ādi lahyō phira mōkha, ananta gunātama maṇḍita cōkha |14|

जजूं तुम पाय जपूं गुनसार, प्रभु हमको भवसागर तार |
गही शरनागत दीनदयाल, विलम्ब करो मत हे गुनमाल ||१५|

Jajuṁ tuma pāya japuṁ gunasāra, prabhu hamakō bhavasāgara tāra |
Gahī śaranāgata dīnadayāla, vilamba karō mata hē gunamāla ||15|

(घत्ता)
(ghattā)
जै जै भवभंजन, जन-मनरंजन, दया-धुरंधर कुमतिहरा |
‘वृंदावन’ वंदत मन-आनन्दित, दीजे आतमज्ञान वरा |

Jai jai bhavabhan̄jana, jana-manaran̄jana, dayā-dhurandhara kumatiharā |
‘Vr̥ndāvana’ vandata mana-ānandita, dīje ātamajñāna varā |

ॐ ह्रीं श्रीसंभवनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।१६।
Oṁ hrīṁ śrīsambhavanāthajinēndrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā |16|

(छन्द अडिल्ल)
(Chanda aḍilla)
जो बाँचे यह पाठ सरस संभव-तनो |
सो पावें धन-धान्य सरस सम्पति घनो ||
सकल-पाप छै जाय सुजस जग में बढ़े |
पूजत सुरपद होय अनुक्रम शिव चढ़े ||१७|

Jō bām̐cē yaha pāṭha sarasa sambhava-tanō |
Sō pāvēṁ dhana-dhān’ya sarasa sampati ghanō ||
Sakala-pāpa chai jāya sujasa jaga mēṁ baḍhē |
Pūjata surapada hōya anukrama śiva caḍhē ||17|
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि ।।
|| Ityāśīrvāda: Puṣpān̄jalim kṣipāmi ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *