श्री शीतलनाथ-जिन पूजा Srī Sītalanātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द मत्तमातंग, मत्तगयन्द,मात्रा २३)
(chanda mattamātaṅga, mattagayanda,mātrā 23)
शीतलनाथ नमो धरि हाथ, सु माथ जिन्हों भव-गाथ मिटाये |
अच्युत तें च्युत मात-सुनंद के, नंद भये पुर-भद्दल आये ||
वंश-इक्ष्वाकु कियो जिन भूषित, भव्यन को भव-पार लगाये |
ऐसे कृपानिधि के पद-पंकज, थापत हूँ हिय हर्ष बढ़ाये ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री शीतलनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री शीतलनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Sītalanātha namō dhari hātha, su mātha jinhōṁ bhava-gātha miṭāyē |
Acyuta teṁ cyuta māta-sunanda kē, nanda bhayē pura-bhaddala āyē ||
Vanśa-ikṣvāku kiyō jina bhūṣita, bhavyana kō bhava-pāra lagāyē |
Aisē kr̥pānidhi kē pada-paṅkaja, thāpat hūṁ hiya harṣa baṛhāyē ||

Ōṁ hrīṁ śrī śītalanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī śītalanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī śītalanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
(छन्द बसंततिलका)
(Chanda basantatilakā)
देवापगा सु वर वारि विशुद्ध लायो |
भृंगार-हेम भरि भक्ति हिये बढ़ायो ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Dēvāpagā su vara vāri viśud’dh lāyō |
Bhr̥ṅgāra-hēma bhari bhakti hiyē baṛhāyō ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
श्री खंडसार वर कुंकुम गारि लीनो।
कं-संग स्वच्छ घिसि भक्ति हिये धरीनो।।
रागादि – दोष – मल – मर्दन – हेतु येवा।
चर्चूं पदाब्ज तव शीतलनाथ-देवा।।

ॐ ह्रीं श्रीशीतलनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Śrī khaṇḍasāra vara kuṅkuma gāri līnō |
Kaṁ-saṅga svaccha ghisi bhakti hiyē dharīnō ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 
मुक्ता-समान सित तंदुल सार राजे |
धारंत पुंज कलि-कुंज समस्त भाजे ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Muktā-samāna sita tandula sāra rājē |
Dhāranta pun̄ja kali-kun̄ja samasta bhājē ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
श्री केतकी प्रमुख पुष्प अदोष लायो।
नौरंग जंग करि भृंग सुरंग पायो।।
रागादि – दोष – मल – मर्दन – हेतु येवा।
चर्चूं पदाब्ज तव शीतलनाथ-देवा।।

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Śrī kētakī pramukha puṣpa adōṣa lāyō |
Nauraṅga jaṅga kari bhr̥ṅga suraṅga pāyō ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
नैवेद्य सार चरु चारु संवारि लायो |
जांबूनद-प्रभृति भाजन शीश नायो ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Naivēdya sāra caru cāru sanvāri lāyō |
Jāmbūnada-prabhr̥ti bhājana śīśa nāyō ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
स्नेह प्रपूरित हिये जजतेऽघ भाजे ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Snēha-prapūrita sudīpaka-jōti rājē |
Snēha prapūrita hiyē jajatēagha bhājē ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
कृष्णागुरु-प्रमुख गंध हुताश माँहीं |
खेऊं तवाग्र वसु-कर्म जरंत जाही ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Kr̥ṣṇāguru-pramukha gandha hutāśa mām̐hīṁ |
Khēūṁ tavāgra vasu-karma jaranta jāhī ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
निम्बाम्र कर्कटि सु दाड़िम आदि धारा |
सौवर्ण गंध फल-सार सुपक्व प्यारा ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Nimbāmra karkaṭi su dāṛima ādi dhārā |
Sauvarṇa gandha phala-sāra supakva pyārā ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrīśītalanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
शुभ श्रीफलादि वसु प्रासुक-द्रव्य साजे |
नाचे रचे मचत बज्जत सज्ज बाजे ||
रागादि – दोष – मल – मर्दन – हेतु येवा |
चर्चूं पदाब्ज तव शीतलनाथ-देवा ||

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Śubha śrīphalādi vasu prāsuka-dravya sājē |
Nācē racē macata bajjata sajja bājē ||
Rāgādi – dōṣa – mala – mardana – hētu yēvā |
Carcūṁ padābja tava śītalanātha-dēvā ||

Ōṁ hrīṁ śrī śītalanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī

 
(छन्द इन्द्रवज्रा तथा उपेन्द्रवज्रा)
(chanda indravajrā tathā upēndravajrā)
आठैं-वदी-चैत सुगर्भ-माँही, आये प्रभू मंगलरूप थाहीं |
सेवे शची मातु अनेक-भेवा, चर्चूं सदा शीतलनाथ देवा ||

ॐ ह्रीं चैत्रकृष्णऽष्टम्यां गर्भमंगल-मंडिताय श्री शीतलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।

Aṭhaiṁ-vadī-caita sugarbha-mām̐hī, āyē prabhū maṅgalarūpa thāhīṁ |
Sēve śacī mātu anēka-bhēvā, Carcūṁ sadā śītalanātha dēvā ||

Ōṁ hrīṁ caitrākr̥ṣṇa̕ṣṭamyāṁ garbhamaṅgala-maṇḍitāya śrī śītalanāthajinēndrāya arghyaṁ nirvapāmīti . Svāhā |1|
 
श्री माघ की द्वादशि-श्याम जायो, भूलोक में मंगल-सार आयो |
शैलेन्द्र पै इन्द्र-फनिन्द्र जज्जे, मैं ध्यान धारूं भवदु:ख भज्जे ||

ॐ ह्रीं माघकृष्ण-द्वादश्यां जन्ममंगल-मंडिताय श्री शीतलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Śrī māgha kī dvādaśi-śyāma jāyō, bhūlōka mēṁ maṅgala-sāra āyō |
Śailēndra pai indra-phanindra jajjē, maiṁ dhyāna dhāruṁ bhavadu:Kha bhajjē ||

Ōṁ hrīṁ māghakr̥ṣṇa-dvādaśyāṁ janmamaṅgala-maṇḍitāya śrī śītalanāthajinēndrāya arghyaṁ nirvapāmīti Svāhā |2|
 
श्री माघ की द्वादशि-श्याम जानो, वैराग्य पायो भव-भाव हानो |
ध्यायो-चिदानन्द निवार-मोहा, चर्चूं सदा चर्न निवारि-कोहा ||

ॐ ह्रीं माघकृष्ण-द्वादश्यां तपोमंगल-मंडिताय श्री शीतलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Śrī māgha kī dvādaśi-śyāma jānō, vairāgya pāyō bhava-bhāva hānō |
Dhyāyō-cidānanda nivāra-mōhā, Carcūṁ sadā carna nivāri-kōhā ||

Ōṁ hrīṁ māghakr̥ṣṇa-dvādaśyāṁ tapōmaṅgala-maṇḍitāya śrī śītalanāthajinēndrāya arghyaṁ nirvapāmīti Svāhā |3|
 
चतुर्दशी-पौष-वदी सुहायो, ताही दिना केवललब्धि पायो |
शोभैं समोसृत्य बखानि धर्मं, चर्चूं सदा शीतल पर्म शर्मं ||

ॐ ह्रीं पौषकृष्ण-चतुर्दश्यां केवलज्ञानमंगल-मंडिताय श्री शीतलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Caturdaśī-pauṣa-vadī suhāyō, tāhī dinā kēvalalabdhi pāyō |
Śōbhain samōsr̥tya bakhāni dharmaṁ, Carcūṁ sadā śītala parma śarmaṁ ||

Ōṁ hrīṁ pauṣakr̥ṣṇa-caturdaśyāṁ kēvalajñānamaṅgala-maṇḍitāya śrī śītalanāthajinēndrāya arghyaṁ nirvapāmīti Svāhā |4|
 
कुवार की आठैं शुद्ध बुद्धा, भये महामोक्ष-सरूप शुद्धा |
सम्मेद तें शीतलनाथ स्वामी, गुनाकरं तासु पदं नमामी ||

ॐ ह्रीं आश्विनशुक्लऽष्टम्यां मोक्षमंगल-मंडिताय श्री शीतलनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Kuvāra kī āṭhaiṁ śud’dha bud’dhā, bhayē mahāmōkṣa-sarūpa śud’dhā |
Sam’mēda teṁ śītalanātha svāmī, gunākaraṁ tāsu padaṁ namāmī ||

Ōṁ hrīṁ āśvinaśukla̕ṣṭamyāṁ mōkṣamaṅgala-maṇḍitāya śrī śītalanāthajinēndrāya arghyaṁ nirvapāmīti Svāhā |5|
 
जयमाला
Jayamālā

 
(छन्द लोलतंरग)
(chanda lōlatanraga)
आप अनंत-गुनाकर राजे, वस्तु-विकाशन भानु-समाजे |
मैं यह जानि गही शरना है, मोह-महारिपु-को हरना है |१|

Apa ananta-gunākara rājē, vastu-vikāśana bhānu-samājē |
Maiṁ yaha jāni gahī śaranā hai, mōha-mahāripu-kō haranā hai |1|

 
(दोहा)
(Dōhā)
हेम-वरन तन तुंग-धनु-नव्वै अति-अभिराम |
सुरतरु अंक-निहारि पद, पुनि-पुनि करूं प्रणाम |२|

Hēma-varana tana tuṅga-dhanu-navvai ati-abhirāma |
Surataru aṅka-nihāri pada, puni-puni karūṁ praṇāma |2|

 
(छन्द तोटक)
(Chanda tōṭaka)
जय शीतलनाथ जिनंदवरं, भवदाह-दवानल मेघ-झरं |
दु:ख-भूभृत-भंजन वज्र-समं, भवसागर-नागर पोत-पमं |३|

Jaya śītalanātha jinandavaraṁ, bhavadāha-davānala mēgha-jharaṁ |
Du:Kha-bhūbhr̥ta-bhan̄jana vajra-samaṁ, bhavasāgara-nāgara pōta-pamaṁ |3|

 
कुह-मान-मयागद-लोभ-हरं, अरि विघ्न गयंद मृगिंद वरं |
वृष-वारिद-वृष्टन सृष्टि-हितू, परदृष्टि-विनाशन सुष्टु-पितू |४|

Kuha-māna-mayāgada-lōbha-haraṁ, ari vighna gayanda mr̥ginda varaṁ |
Vr̥ṣa-vārida-vr̥ṣṭana sr̥ṣṭi-hitū, paradr̥ṣṭi-vināśana suṣṭu-pitū |4|
 
समवसृत-संजुत राजतु हो, उपमा-अभिराम विराजतु हो |
वर बारह-भेद सभा-थित को, तित धर्म बखानि कियो हित को |५|
Samavasr̥ta-san̄juta rājatu hō, upamā-abhirāma virājatu hō |
Vara bāraha-bhēda sabhā-thita kō, tita dharma bakhāni kiyō hita kō |5|
 
पहले महि श्रीगणराज रजें, दुतिये महि कल्पसुरी जु सजें |
त्रितिये गणनी गुन भूरि धरें, चवथे तिय-जोतिष जोति भरें |६|
Pahalē mahi śrīgaṇarāja rajeṁ, dutiyē mahi kalpasurī ju sajeṁ |
Tritiyē gaṇanī guna bhūri dhareṁ, cavathē tiya-jōtiṣa jōti bhareṁ |6|
 
तिय-विंतरनी पनमें गनिये, छहमें भुवनेसुर तिय भनिये |
भुवनेश दशों थित सत्तम हैं, वसुमें वसु-विंतर उत्तम हैं |७|
Tiya-vintaranī panamēṁ ganiyē, chahamēṁ bhuvanēsura tiya bhaniyē |
Bhuvanēśa daśōṁ thita sattama haiṁ, vasumēṁ vasu-vintara uttama haiṁ |7|
 
नवमें नभ-जोतिष पंच भरे, दशमें दिवि-देव समस्त खरे |
नर-वृंद इकादश में निवसें, अरु बारह में पशु सर्व लसें |८|
Navamēṁ nabha-jōtiṣa pan̄ca bharē, daśamēṁ divi-dēva samasta kharē |
Nara-vr̥nda ikādaśa mēṁ nivasēṁ, aru bāraha mēṁ paśu sarva lasēṁ |8|
 
तजि वैर, प्रमोद धरें सब ही, समता-रस-मग्न लसें तब ही |
धुनि-दिव्य सुनें तजि मोह-मलं, गनराज असी धरि ज्ञान-बलं |९ |
Taji vaira, pramōda dharēṁ saba hī, samatā-rasa-magna lasēṁ taba hī |
Dhuni-divya sunēṁ taji mōha-malaṁ, ganarāja asī dhari jñāna-balaṁ |9|
 
सबके हित-तत्त्व बखान करें, करुना-मन-रंजित शर्म भरें |
वरने षट्द्रव्य तनें जितने, वर भेद विराजतु हैं तितने |१०|
Sabakē hita-tattva bakhāna karēṁ, karunā-mana-ran̄jita śarma bharēṁ |
Varanē ṣaṭdravya tanēṁ jitanē, vara bhēda virājatu haiṁ titanē |10|
 
पुनि ध्यान उभै शिव-हेत मुना, इक धर्म दुती सुकलं अधुना |
तित धर्म सुध्यान तणों गुनियो, दश-भेद लखे भ्रम को हनियो |११|
Puni dhyāna ubhai śiva-hēta munā, ika dharma dutī sukalaṁ adhunā |
Tita dharma sudhyāna taṇōṁ guniyō, daśa-bhēda lakhē bhrama kō haniyō |11|
 
पहलो अरि नाश अपाय सही, दुतियो जिन-बैन उपाय गही |
त्रिति जीवविषैं निज-ध्यावन है, चवथो सु अजीव-रमावन है |१२|
Pahalō ari nāśa apāya sahī, dutiyō jina-baina upāya gahī |
Triti jīvaviṣaiṁ nija-dhyāvana hai, cavathō su ajīva-ramāvana hai |12|
 
पनमों सु उदै-बलटारन है, छहमों अरि-राग-निवारन है |
भव-त्यागन-चिंतन सप्तम है, वसुमों जित-लोभ न आतम है |१३|
Panamōṁ su udai-balaṭārana hai, chahamōṁ ari-rāga-nivārana hai |
Bhava-tyāgana-cintana saptama hai, vasumōṁ jita-lōbha na ātama hai |13|
 
नवमों जिनकी धुनि सीस धरे, दशमों जिनभाषित-हेत करे |
इमि धर्म तणों दश-भेद भन्यो, पुनि शुक्ल-तणो चदु येम गन्यो |१४|
Navamōṁ jinakī dhuni sīsa dharē, daśamōṁ jinabhāṣita-hēta karē |
Imi dharma taṇōṁ daśa-bhēda bhan’yō, puni śukla-taṇō cadu yēma gan’yō |14|
 
सुपृथक्त-वितर्क-विचार सही, सुइकत्व-वितर्क-विचार गही |
पुनि सूक्ष्मक्रिया-प्रतिपात कही, विपरीत-क्रिया-निरवृत्त लही |१५|
Supr̥thakta-vitarka-vicāra sahī, su’ikatva-vitarka-vicāra gahī |
Puni sūkṣmakriyā-pratipāta kahī, viparīta-kriyā-niravr̥tta lahī |15|
 
इन आदिक सर्व प्रकाश कियो, भवि-जीवन को शिव-स्वर्ग दियो |
पुनि मोक्ष-विहार कियो जिन जी, सुखसागर-मग्न चिरं गुन जी |१६|
Ina ādika sarva prakāśa kiyō, bhavi-jīvana kō śiva-svarga diyō |
Puni mōkṣa-vihāra kiyō jina jī, sukhasāgara-magna ciraṁ guna jī |16|
 
अब मैं शरना पकरी तुमरी, सुधि लेहु दयानिधि जी हमरी |
भव-व्याधि निवार करो अब ही, मति ढील करो सुख द्यो सब ही |१७|
Aba maiṁ śaranā pakarī tumarī, sudhi lēhu dayānidhi jī hamarī |
Bhava-vyādhi nivāra karō aba hī, mati ḍhīla karō sukha dyō saba hī |17|

 
(छन्द घत्तानंद)
(Chanda ghattānanda)
शीतल-जिन ध्याऊँ भगति बढ़ाऊँ, ज्यों रतनत्रय-निधि पाऊँ |
भवदंद-नशाऊँ शिवथल जाऊँ, फेर न भव-वन में आऊँ |१८|

Sītala-jina dhyā’ūm̐ bhagati baṛhā’ūm̐, jyōṁ ratanatraya-nidhi pā’ūm̐ |
Bhavadanda-naśā’ūm̐ śivathala jā’ūm̐, phēra na bhava-vana mēṁ ā’ūm̐ |18|

ॐ ह्रीं श्री शीतलनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī śītalanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |


 
(छन्द मालिनी)
(Chanda mālinī)
दिढ़रथ-सुत श्रीमान्, पंचकल्याणक-धारी,
तिनपद-जुगपद्म, जो जजें भक्तिधारी |
सहज-सुख धन-धान्य, दीर्घ-सौभाग्य पावे,
अनुक्रम अरि-दाहे, मोक्ष को सो सिधावे ||

Diṛharatha-suta śrīmān, pan̄cakalyāṇaka-dhārī,
Tinapada-jugapadma, jō jajen bhaktidhārī |
Sahaja-sukha dhana-dhān’ya, dīrgha-saubhāgya pāvē,
Anukrama ari-dāhe, mōkṣa kō sō sidhāve ||

 
।। इत्याशीर्वाद: परिपुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Paripuṣpān̄jalim kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *