श्री शांतिनाथ-जिन पूजा Śrī Śāntinātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
या भव-कानन में चतुरानन, पाप-पनानन घेरि हमेरी।
आतम-जानन मानन ठानन, बान न होन दर्इ सठ मेरी।।
तामद भानन आपहि हो, यह छान न आन न आनन टेरी।
आन गही शरनागत को, अब श्रीपतजी पत राखहु मेरी।।

ॐ ह्रीं श्री शांतिनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट् ! (आह्वाननम्)
ॐ ह्रीं श्री शांतिनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री शांतिनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Yā bhava-kānana mēṁ caturānana, pāpa-panānana ghēri hamērī |
Ātama-jānana mānana ṭhānana, bāna na hōn dai saṭha mērī ||
Tāmada bhānana āpahi hō, yaha chāna na āna na ānana ṭērī |
Āna gahī śaranāgata kō, aba śrīpatajī pata rākhahu mērī ||

Ōṁ hrīṁ śrī śāntināthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (Āhvānanam)
ōṁ hrīṁ śrī śāntināthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
ōṁ hrīṁ śrī śāntināthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (Sannidhikaraṇam)

 
(छन्द त्रिभंगी अनुप्रयासक, मात्रा १२ जगणवर्जित )
(chanda tribhaṅgī anuprayāsaka, mātrā 12 jagaṇavarjita)
 
हिमगिरि-गत-गंगा, धार अभंगा, प्रासुक संगा भरि भृंगा।
जर-जनम-मृतंगा, नाशि अघंगा, पूजि पदंगा मृदु हिंगा।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Himagiri-gata-gaṅgā, dhāra abhaṅgā, prāsuka saṅgā bhari bhr̥ṅgā |
Jara-janama-mr̥taṅgā, nāśi aghaṅgā, pūji padaṅgā mr̥du hiṅgā ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
वर बावन-चंदन, कदली नंदन, घन-आनंदन-सहित घसूं।
भवताप-निकंदन, ऐरा-नंदन, वंदि अमंदन चरन वसूं।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Vara bāvana-candana, kadalī nandana, ghana-ānandana-sahita ghasūṁ |
Bhavatāpa-nikandana, airā-nandana, vandi amandana carana vasūṁ ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya bhavātāpa-vināśanāya candanam nirvapāmīti svāhā |2|
 
हिमकर करि लज्जत, मलय सुसज्जत, अच्छत जज्जत भरि थारी।
दु:ख-दारिद गज्जत, सदपद-सज्जत, भव-भय-भज्जत अतिभारी।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Himakara kari lajjata, malaya susajjata, acchata jajjata bhari thārī |
Du:Kha-dārida gajjata, sadapada-sajjata, bhava-bhaya-bhajjata atibhārī ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
मंदार सरोजं, कदली जोजं, पुंज भरोजं मलय-भरं।
भरि कंचनथारी, तुम-ढिंग धारी, मदन-विदारी धीरधरं।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Mandāra sarōjaṁ, kadalī jōjaṁ, pun̄ja bharōjaṁ malaya-bharaṁ |
Bhari kan̄canathārī, tuma-ḍhiṅga dhārī, madana-vidārī dhīradharaṁ ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvpamiti swaha |4|
 
पकवान नवीने, पावन कीने, षट्ररस भीने सुखदार्इ।
मन-मोदन हारे, छुधा विदारे, आगे धारे गुनगार्इ।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Pakavāna navīnē, pāvana kīnē, ṣaṭrarasa bhīnē sukhadāi |
Mana-mōdana hārē, chudhā vidārē, āgē dhārē gunagāi ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
तुम ज्ञान प्रकाशे, भ्रम-तम नाशे, ज्ञेय-विकासे सुख-रासे।
दीपक उजियारा, या तें धारा, मोह-निवारा निज भासे।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Tuma jñāna prakāśē, bhrama-tama nāśē, jñēya-vikāsē sukha-rāsē|
Dīpaka ujiyārā, yā tēṁ dhārā, mōha-nivārā nija bhāsē||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ|
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
चंदन करपूरं, करि वर-चूरं, पावक भूरं माहि जुरं।
तसु धूम उड़ावे, नाचत जावे, अलि गुंजावे मधुर सुरं।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Candana karapūraṁ, kari vara-cūraṁ, pāvaka bhūraṁ māhi juraṁ |
Tasu dhūma uṛāvē, nācata jāvē, ali gun̄jāvē madhura suraṁ ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
बादाम खजूरं, दाड़िम पूरं, निंबुक भूरं ले आयो।
ता सों पद जज्जूं, शिवफल सज्जूं, निजरस रज्जन उमगायो।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Bādāma khajūraṁ, dāṛima pūraṁ, nimbuka bhūraṁ lē āyō |
Tā sōṁ pada jajjūṁ, śivaphala sajjūṁ, nijarasa rajjan umagāyō ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
वसु-द्रव्य सँवारी, तुम-ढिंग धारी, आनंदकारी, दृग-प्यारी।
तुम हो भवतारी, करुना-धारी, या तें थारी शरना री।।
श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं।
हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेशं।।

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Vasu-dravya sam̐vārī, tuma-ḍhiṅga dhārī, ānandakārī, dr̥ga-pyārī |
Tuma hō bhavatārī, karunā-dhārī, yā tēṁ thārī śaranā rī ||
Śrī śānti-jinēśaṁ, nuta-śakrēśaṁ, vr̥ṣa-cakrēśaṁ cakrēśaṁ |
Hani ari-cakrēśaṁ, hē gunadhēśaṁ, dayā̕mr̥tēśaṁ makrēśaṁ ||

Ōṁ hrīṁ śrīśāntināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

 
पंचकल्याणक-अर्घ्यावली
Panchkalyanak Arghyavali

 
(छन्द)
(chanda)
असित-सातयँ-भादव जानिये, गरभ-मंगल ता-दिन मानिये।
सचि कियो जननी-पद-चर्चनं, हम करें इत ये पद-अर्चनं।।

ॐ ह्रीं भाद्रपदकृष्ण-सप्तम्यां गर्भमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Asita-sātayam̐-bhādava jāniyē, garabha-maṅgala tā-dina māniyē |
Saci kiyō jananī-pada-carcanaṁ, hama karēṁ ita yē pada-arcanaṁ ||

Ōṁ hrīṁ bhādrapadakr̥ṣṇa-saptamyāṁ garbhamaṅgala-maṇḍitāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
जनम जेठ-चतुर्दशि-श्याम है, सकल-इन्द्र सु आगत धाम है।
गजपुरै गज-साजि सबै तबै, गिरि जजे इत मैं जजिहूँ अबै।।

ॐ ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां जन्ममंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Janama jēṭha-caturdaśi-śyāma hai, sakala-indra su āgata dhāma hai |
Gajapurai gaja-sāji sabai tabai, giri jajē ita maiṁ jajihūṁ abai ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-caturdaśyāṁ janmamaṅgala-maṇḍitāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
भव-शरीर-सुभोग असार हैं, इमि विचार तबै तप धार हैं।
भ्रमर-चौदसि-जेठ सुहावनी, धरम हेत जजूं गुन पावनी।।

ॐ ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां तपोमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Bhava-śarīra-subhōga asāra haiṁ, imi vicāra tabai tapa dhāra haiṁ |
Bhramara-caudasi-jēṭha suhāvanī, dharama hēta jajūṁ guna pāvanī ||

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-caturdaśyāṁ tapōmaṅgala-maṇḍitāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
शुकल-पौष-दसैं सुखराश है, परम-केवलज्ञान प्रकाश है।
भव-समुद्र-उधारन देव की, हम करें नित मंगल-सेव ही।।

ॐ ह्रीं पौषशुक्ल-दशम्यां केवलज्ञान-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Śukala-pauṣa-dasaiṁ sukharāśa hai, parama-kēvalajñāna prakāśa hai |
Bhava-samudra-udhārana dēva kī, hama karēṁ nita maṅgala-sēva hī ||

Ōṁ hrīṁ pauṣaśukla-daśamyāṁ kēvalajñāna-maṇḍitāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
असित-चौदशि-जेठ हने अरी, गिरि-समेद-थकी शिव-तिय वरी।
सकल-इन्द्र जजें तित आइ के, हम जजें इत मस्तक नाइ के।।

ॐ ह्रीं ज्येष्ठकृष्ण-चतुर्दश्यां मोक्षमंगल-मंडिताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Asita-caudaśi-jēṭha hanē arī, giri-samēda-thakī śiva-tiya varī.
Sakala-indra jajēṁ tita ā’i kē, hama jajēṁ ita mastaka nā’i kē..

Ōṁ hrīṁ jyēṣṭhakr̥ṣṇa-caturdaśyāṁ mōkṣamaṅgala-maṇḍitāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā|5|
 
जयमाला
Jayamālā

 
(छन्द रथोद्धता, चन्द्रवत्स तथा चन्द्रवर्म)
(chanda rathōd’dhatā, candravatsa tathā candravarma)
 
शांति शांतिगुन-मंडिते सदा, जाहि ध्यावत सुपंडिते सदा ।
मैं तिन्हें भगति मंडिते सदा, पूजिहूँ कलुष हंडिते सदा ।।
मोच्छ-हेत तुम ही दयाल हो, हे जिनेश गुन-रत्नमाल हो ।
मैं अबै सुगुन-दाम ही धरूं, ध्यावते तुरत मुक्ति-तिय वरूं ।।

Śānti śāntiguna-maṇḍitē sadā, jāhi dhyāvata supaṇḍitē sadā |
Maiṁ tinhēṁ bhagati maṇḍitē sadā, pūjihūṁ kaluṣa haṇḍitē sadā ||
Mōccha-hēta tuma hī dayāla hō, hē jinēśa guna-ratnamāla hō |
Maiṁ abai suguna-dāma hī dharūṁ, dhyāvatē turata mukti-tiya varūṁ ||

 
(छन्द पद्धरि, मात्रा १५)
(Chanda pad’dhari, mātrā 15)
जय शांतिनाथ चिद्रूप-राज, भवसागर में अद्भुत-जहाज ।
तुम तजि सरवारथ-सिद्ध थान, सरवारथ-जुत गजपुर महान् ।१।

Jaya śāntinātha cidrūpa-rāja, bhavasāgara mēṁ adbhuta-jahāja |
Tuma taji saravāratha-sid’dha thāna, saravāratha-juta gajapura mahān |1|

 
तित जनम लियो आनंद-धार, हरि ततछिन आयो राजद्वार ।
इन्द्रानी जाय प्रसूति-थान, तुम को कर में ले हरष-मान ।२।
Tita janama liyō ānanda-dhāra, hari tatachina āyō rājadvāra |
Indrānī jāya prasūti-thāna, tuma kō kara mēṁ lē haraṣa-māna |2|
 
हरि-गोद देय सो मोदधार, सिर चमर अमर ढारत अपार ।
गिरिराज जाय तित शिला-पांडु, ता पे थाप्यो अभिषेक माँडु ।३।
Hari-gōda dēya sō mōdadhāra, sira camara amara ḍhārata apāra |
Girirāja jāya tita śilā-pāṇḍu, tā pē thāpyō abhiṣēka mām̐ḍu |3|
 
तित पंचम-उदधि-तनो सु वार, सुर कर-कर करि ल्याये उदार ।
तब इन्द्र सहस-कर करि अनंद, तुम सिर धारा ढारी सुमंद ।४।
Tita pan̄cama-udadhi-tanō su vāra, sura kara-kara kari lyāyē udāra |
Taba indra sahasa-kara kari ananda, tuma sira dhārā ḍhārī sumanda |4|
 
अघ घघ घघ धुनि होत घोर, भभ भभ भभ धध धध कलश शोर ।
दृम दृम दृम दृम बाजत मृदंग, झन नन नन नन नन नूपुरंग ।५।
Agha ghagha ghagha dhuni hōta ghōra, bhabha bhabha bhabha dhadha dhadha kalaśa śōra |
Dr̥ma dr̥ma dr̥ma dr̥ma bājata mr̥daṅga, jhana nana nana nana nana nūpuraṅga |5|
 
तन नन नन नन नन तनन तान, घन नन नन घंटा करत ध्वान ।
ता-थेइ थेइ थेइ थेइ थेइ सुचाल, जुत नाचत गावत तुमहिं भाल ।६।
Tana nana nana nana nana tanana tāna, ghana nana nana ghaṇṭā karata dhvāna |
Tā-thēi thēi thēi thēi thēi sucāla, juta nācata gāvata tumahiṁ bhāla |6|
 
चट चट चट अटपट नटत नाट, झट झट झट हट नट थट विराट ।
इमि नाचत राचत भगति रंग, सुर लेत जहाँ आनंद-संग ।७।
Caṭa caṭa caṭa aṭapaṭa naṭata nāṭa, jhaṭa jhaṭa jhaṭa haṭa naṭa thaṭa virāṭa |
Imi nācata rācata bhagati raṅga, sura lēta jahām̐ ānanda-saṅga |7|
 
इत्यादि अतुल-मंगल सुठाठ, तित बन्यो जहाँ सुर-गिरि विराट ।
पुनि करि नियोग पितु-सदन आय, हरि सौंप्यो तुम तित वृद्धि थाय ।८।
Ityādi atula-maṅgala suṭhāṭha, tita ban’yō jahām̐ sura-giri virāṭa |
Puni kari niyōga pitu-sadana āya, hari saumpyō tuma tita vr̥d’dhi thāya |8|
 
पुनि राजमाँहिं लहि चक्ररत्न, भोग्यो छह-खंड करि धरम-जत्न ।
पुनि तप धरि केवल-रिद्धि पाय, भवि-जीवनि को शिवमग बताय ।९।
Puni rājamām̐hiṁ lahi cakraratna, bhōgyō chaha-khaṇḍa kari dharama-jatna |
Puni tapa dhari kēvala-rid’dhi pāya, bhavi-jīvani kō śivamaga batāya |9|
 
शिवपुर पहुँचे तुम हे जिनेश, गुण-मंडित अतुल अनंत-भेष ।
मैं ध्यावत हूं नित शीश-नाय, हमरी भव-बाधा हर जिनाय ।१०।
Śivapura pahum̐cē tuma hē jinēśa, guṇa-maṇḍita atula ananta-bhēṣa |
Maiṁ dhyāvata hūṁ nita śīśa-nāya, hamarī bhava-bādhā hara jināya |10|
 
सेवक अपनो निज जान-जान, करुणा करि भौ-भय भान-भान ।
यह विघन-मूल-तरु खंड-खंड, चितचिंतित आनंद मंड-मंड ।११।
Sēvaka apanō nija jāna-jāna, karuṇā kari bhau-bhaya bhāna-bhāna |
Yaha vighana-mūla-taru khaṇḍa-khaṇḍa, citacintita ānanda maṇḍa-maṇḍa |11|
 
श्री शांति महंता, शिवतिय-कंता, सुगुन-अनंता भगवंता ।
भव-भ्रमन हनंता, सौख्य अनंता, दातारं तारनवंता ।।

Śrī śānti mahantā, śivatiya-kantā, suguna-anantā bhagavantā |
Bhava-bhramana hanantā, saukhya anantā, dātāraṁ tāranavantā ||

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīśāntināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

 
(छन्द रूपक सवैया मात्रा 31)
(Chanda rūpaka savaiyā mātrā 31)
शांतिनाथ-जिन के पद-पंकज, जो भवि पूजें मन-वच-काय।
जनम-जनम के पातक ता के, तत-छिन तजि के जांय पलाय।।
मनवाँछित सुख पावे सो नर, बाँचे भगति-भाव अति लाय।
ता तें ‘वृन्दावन’ नित वंदे, जा तें शिवपुर-राज कराय।।

Śāntinātha-jina kē pada-paṅkaja, jō bhavi pūjēṁ mana-vaca-kāya |
Janama-janama kē pātaka tā kē, tata-china taji kē jānya palāya ||
Manavām̐chita sukha pāvē sō nara, bām̐cē bhagati-bhāva ati lāya |
Tā tēṁ ‘vr̥ndāvana’ nita vandē, jā tēṁ śivapura-rāja karāya ||

 
।। इत्याशीर्वाद: परिपुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Paripuṣpān̄jaliṁ kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *