श्री विष्णुकुमार महामुनि पूजाŚrī Viṣṇukumāra Mahāmuni Pūjā

कविश्री कुमरेश
Kaviśrī Kumarēśa

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(लावनी छन्द)
श्री योगी विष्णुकुमार बाल-वैरागी |
तप-बल से पावन ऋद्धि-विक्रिया जागी ||

सुन मुनियों पर उपसर्ग स्वयं अकुलाये |
हस्तिनापुर वे वात्सल्य-भरे हिय आये ||

कर दिया दूर सब कष्ट साधना-बल से |
पा गये शांति सब साधु अग्नि के झुलसे ||

जन-जन ने जय-जयकार किया मन भाया |
मुनियों को दे आहार स्वयं भी पाया ||

हैं वे मेरे आदर्श सर्वदा स्वामी |
मैं उनकी पूजा करुँ बनूँ अनुगामी ||

वे दें मुझमें यह शक्ति भक्ति-प्रभु पाऊँ |
मैं कर आतम-कल्याण मुक्त हो जाऊँ ||

ॐ ह्रीं श्री विष्णुकुमारमुनि ! अत्र अवतर! अवतर! संवौषट् (आह्वानम्)
ॐ ह्रीं श्री विष्णुकुमारमुनि! अत्र तिष्ठ! तिष्ठ! ठ!: ठ:! (स्थापनम्)
ॐ ह्रीं श्री विष्णुकुमारमुनि! अत्र मम सन्निहितो भव! भव! वषट्! (सन्निधिकरणम्)

(lāvanī chanda)
śrī yōgī viṣṇukumāra bāla-vairāgī|
Tapa-bala sē pāvana r̥d’dhi-vikriyā jāgī||

Suna muniyōṁ para upasarga svayaṁ akulāyē|
Hastināpura vē vātsalya-bharē hiya āyē||

Kara diyā dūra saba kaṣṭa sādhanā-bala sē|
Pā gayē śānti saba sādhu agni kē jhulasē||

Jana-jana nē jaya-jayakāra kiyā mana bhāyā|
Muniyōṁ kō dē āhāra svayaṁ bhī pāyā||

Haiṁ vē mērē ādarśa sarvadā svāmī|
Maiṁ unakī pūjā karūṁ banūm̐ anugāmī||

Vē dēṁ mujhamēṁ yaha śakti bhakti-prabhu pā’ūm̐|
Maiṁ kara ātama-kalyāṇa mukta hō jā’ūm̐ ||

Ōṁ hrīṁ śrī viṣṇukumāramuni! Atra avatara! Avatara! Sanvauṣaṭ! (Āhvānanam)
ōṁ hrīṁ śrī viṣṇukumāramuni! Atra tiṣṭha! Tiṣṭha! Ṭha!: Ṭha:! (Sthāpanam)
ōṁ hrīṁ śrī viṣṇukumāramuni! Atra mama sannihitō bhava! Bhava! Vaṣaṭ! (Sannidhikaraṇam)

(चाल जोगीरासा)
श्रद्धा की वापी से निर्मल, भावभक्ति-जल लाऊँ |
जनम-मरण मिट जायें मेरे, इससे विनत चढ़ाऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
(cāla jōgīrāsā)
śrad’dhā kī vāpī sē nirmala, bhāvabhakti-jala lā’ūm̐ |
Janama-maraṇa miṭa jāyēṁ mērē, isasē vinata caṛhā’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

मलयागिरि धीरज से सुरभित, समता-चंदन लाऊँ |
भव-भव की आताप न हो यह, इससे विनत चढ़ाऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्रीविष्णुकुमारमुनये संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malayāgiri dhīraja sē surabhita, samatā-candana lā’ūm̐ |
Bhava-bhava kī ātāpa na hō yaha, isasē vinata caṛhā’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē || 

Ōṁ hrīṁ śrī viṣṇukumāramunayē sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

चंद्रकिरण-सम आशाओं के, अक्षत सरस नवीने |
अक्षय-पद मिल जाये मुझको, गुरु-सन्मुख धर दीने ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ३।
Candrakiraṇa-sama āśā’ōṁ kē, akṣata sarasa navīnē |
Akṣaya-pada mila jāyē mujhakō, guru-sanmukha dhara dīnē ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

उर-उपवन से चाह-सुमन चुन, विविध मनोहर लाऊँ |
व्यथित करे नहिं कामवासना, इससे विनत चढ़ाऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये कामबाण- विध्वंसनाय पुष्प निर्वपामीति स्वाहा ।४।
Ura-upavana sē cāha-sumana cuna, vividha manōhara lā’ūm̐ |
Vyathita karē nahiṁ kāmavāsanā, isasē vinata caṛhā’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

नव-नव व्रत के मधुर रसीले, मैं पकवान बनाऊँ |
क्षुधा न बाधा यह दे पाये, इससे विनत चढ़ाऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nava-nava vrata kē madhura rasīlē, maiṁ pakavāna banā’ūm̐ |
Kṣudhā na bādhā yaha dē pāyē, isasē vinata caṛhā’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

मैं मन का मणिमय दीपक ले, ज्ञान-वातिका जारूँ |
मोह-तिमिर मिट जाये मेरा, गुरु-सन्मुख उजियारूँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये मोहतिमिर-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Maiṁ mana kā maṇimaya dīpaka lē, jñāna-vātikā jārūm̐ |
Mōha-timira miṭa jāyē mērā, guru-sanmukha ujiyārūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē mōhatimira-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

ले विराग की धूप सुगन्धित, त्याग-धूपायन खेऊँ |
कर्म आठ का ठाठ जलाऊँ, गुरु के पद नित सेऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Lē virāga kī dhūpa sugandhita, tyāga-dhūpāyana khē’ūm̐ |
Karma āṭha kā ṭhāṭha jalā’ūm̐, guru kē pada nita sē’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

पूजा सेवा दान और स्वाध्याय, विमल-फल लाऊँ |
मोक्ष विमल-फल मिले इसी से, विनत गुरु-पद ध्याऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये मोक्षपफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Pūjā sēvā dāna aura svādhyāya, vimala-phala lā’ūm̐ |
Mōkṣa vimala-phala milē isī sē, vinata guru-pada dhyā’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

यह उत्तम वसु-द्रव्य संजोये, हर्षित भक्ति बढ़ाऊँ |
मैं अनर्घ्य-पद को पाऊँ, गुरुपद पर बलि बलि जाऊँ ||
विष्णुकुमार मुनीश्वर वंदूँ, यति-रक्षा-हित आये |
यह वात्सल्य हृदय में मेरे, अभिनव-ज्योति जगाये ||

ॐ ह्रीं श्री विष्णुकुमारमुनये अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Yaha uttama vasu-dravya san̄jōyē, harṣita bhakti baṛhā’ūm̐ |
Maiṁ anarghya-pada kō pā’ūm̐, gurupada para bali bali jā’ūm̐ ||
Viṣṇukumāra munīśvara vandūm̐, yati-rakṣā-hita āyē |
Yaha vātsalya hr̥daya mēṁ mērē, abhinava-jyōti jagāyē ||

Ōṁ hrīṁ śrī viṣṇukumāramunayē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(दोहा)
श्रावण-शुक्ला पूर्णिमा, यति-रक्षा-दिन जान |
रक्षक विष्णु-मुनीश की, यह गुणमाल महान् ||१||

(dōhā)
śrāvaṇa-śuklā pūrṇimā, yati-rakṣā-dina jāna |
Rakṣaka viṣṇu-munīśa kī, yaha guṇamāla mahān ||1||

(पद्धरि छन्द)
जय योगीराज श्री विष्णु धीर, आकर जिन्ह हरदी साधु-पीर |
हस्तिनापुर वे आये तुरंत, कर दिया विपत का शीघ्र अंत ||२||

वे ऋद्धि सिद्धि-साधक महान्, वे दयावान वे ज्ञानवान |
धर लिया स्वयं वामन-सरूप, चल दिये विप्र बनकर अनूप ||३||

पहुँचे बलि-नृप के राजद्वार, वे तेज-पुंज धर्मावतार |
आशीष दिया आनंदरूप, हो गया मुदित सुन शब्द भूप ||४||

बोला वर माँगो विप्रराज, दूँगा मनवाँछित द्रव्य आज |
पग-तीन भूमि याची दयाल, बस इतना ही तुम दो नृपाल ||५||

नृप हँसा समझ उनको अजान, बोला यह क्या लो और दान |
इससे कुछ इच्छा नहीं शेष, बोले वे ये ही दो नरेश ||६||

संकल्प किया दे भूमि-दान, ली वह मन में अतिमोद मान |
प्रगटाई अपनी ऋद्धि-सिद्धि, हो गई देह की विपुल-वृद्धि ||७||

दो पग में नापा जग समस्त, हो गया भूप-बलि अस्त-व्यस्त |
इक पग को दो अब भूमिदान, बोले बलि से करुणा-निधान ||८||

नतमस्तक बलि ने कहा अन्य, है भूमि न मुझ पर हे अनन्य |
रख लें पग मुझ पर एक नाथ, मेरी हो जाये पूर्ण बात ||९||

कहकर ‘तथास्तु’ पग दिया आप, सह सका न बलि वह भार-ताप |
बोला तुरन्त ही कर विलाप,कर दें अब मुझको क्षमा आप ||१०||

मैं हूँ दोषी मैं हूँ अजान, मैंने अपराध किया महान् |
ये दु:खित किये सब साधु-संत, अब करो क्षमा हे दयावंत ||११||

तब की मुनिवर ने दया- दृष्टि, हो उठी गगन से महावृष्टि |
पा गये दग्ध वे साधु-त्राण, जन-जन के पुलकित हुए प्राण ||१२||

घर-घर में छाया मोद-हास, उत्सव ने पाया नव-प्रकाश |
पीड़ित मुनियों का पूर्ण-मान, रख मधुर दिया आहारदान ||१३||

युग-युग तक इसको रहे याद, कर-सूत्र बंधाया साह्लाद |
बन गया पर्व पावन महान्, रक्षाबंधन सुन्दर निधान ||१४||

वे विष्णु-मुनीश्वर परमसंत, उनकी गुण-गरिमा का न अंत |
वे करें शक्ति मुझको प्रदान, ‘कुमरेश’ प्राप्त हो आत्मज्ञान ||१५||

(Pad’dhari chanda)
jaya yōgīrāja śrī viṣṇu dhīra, ākara jinha hara dī sādhu-pīra |
Hastināpura vē āyē turanta, kara diyā vipata kā śīghra anta ||2||

Vē r̥d’dhi sid’dhi-sādhaka mahān, vē dayāvāna vē jñānavāna |
Dhara liyā svayaṁ vāmana-sarūpa, cala diyē vipra banakara anūpa ||3||

Pahum̐cē bali-nr̥pa kē rājadvāra, vē tēja-pun̄ja dharmāvatāra |
Āśīṣa diyā ānandarūpa, hō gayā mudita suna śabda bhūpa ||4||

Bōlā vara mām̐gō viprarāja, dūm̐gā manavām̐chita dravya āja |
Paga-tīna bhūmi yācī dayāla, basa itanā hī tuma dō nr̥pāla ||5||

Nr̥pa ham̐sā samajha unakō ajāna, bōlā yaha kyā lō aura dāna |
Isasē kucha icchā nahīṁ śēṣa, bōlē vē yē hī dō narēśa ||6||

Saṅkalpa kiyā dē bhūmi-dāna, lī vaha mana mēṁ atimōda māna |
Pragaṭā’i apanī r̥d’dhi-sid’dhi, hō ga’i dēha kī vipula-vr̥d’dhi ||7||

Dō paga mēṁ nāpā jaga samasta, hō gayā bhūpa-bali asta-vyasta |
Ika paga kō dō aba bhūmidāna, bōlē bali sē karuṇā-nidhāna ||8||

Natamastaka bali nē kahā an’ya, hai bhūmi na mujha para hē anan’ya |
Rakha lēṁ paga mujha para ēka nātha, mērī hō jāyē pūrṇa bāta ||9||

Kahakara ‘tathāstu’ paga diyā āpa, saha sakā na bali vaha bhāra-tāpa |
Bōlā turanta hī kara vilāpa,kara dēṁ aba mujhakō kṣamā āpa ||10||

Maiṁ hūm̐ dōṣī maiṁ hūm̐ ajāna, mainē aparādha kiyā mahān |
Yē du:Khita kiyē saba sādhu-santa, aba karō kṣamā hē dayāvanta ||11||

Taba kī munivara nē dayā- dr̥ṣṭi, hō uṭhī gagana sē mahāvr̥ṣṭi |
Pā gayē dagdha vē sādhu-trāṇa, jana-jana kē pulakita hu’ē prāṇa ||12||

Ghara-ghara mēṁ chāyā mōda-hāsa, utsava nē pāyā nava-prakāśa |
Pīṛita muniyōṁ kā pūrṇa-māna, rakha madhura diyā āhāradāna ||13||

Yuga-yuga taka isakō rahē yāda, kara-sūtra bandhāyā sāhlāda |
Bana gayā parva pāvana mahān, rakṣābandhana sundara nidhāna ||14||

Vē viṣṇu-munīśvara paramasanta, unakī guṇa-garimā kā na anta |
Vē karēṁ śakti mujhakō pradāna, ‘kumarēśa’ prāpta hō ātmajñāna ||15||

(घत्ता छंद)
श्री मुनि विज्ञानी आतम- ध्यानी, मुक्ति-निशानी सुख-दानी |
भवताप विनाशे सुगुण-प्रकाशे, उनकी करुणा कल्यानी ||

(Ghattā chanda)
śrī muni vijñānī ātama- dhyānī, mukti-niśānī sukha-dānī |
Bhavatāpa vināśē suguṇa-prakāśē, unakī karuṇā kalyānī ||

ॐ ह्रीं श्री विष्णुकुमारमुनये जयमाला-पूर्णाअर्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrī viṣṇukumāramunayē jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
विष्णुकुमार -मुनीश को, जो पूजे धर-प्रीत |
वह पावे ‘कुमरेश’ शिव, और जगत् में जीत ||

(Dōhā)
viṣṇukumāra -munīśa kō, jō pūjē dhara-prīta |
Vaha pāvē ‘kumarēśa’ śiva, aura jagat mēṁ jīta ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * * *

Leave a Reply

Your email address will not be published. Required fields are marked *