श्री महावीर स्वामी पूजा (चाँदनगाँव)Śrī Mahāvīra Svāmī Pūjā (Cām̐danagām̐va)

कविश्री पूरनमल
Kavi śrī Pūranamala
(गीता छन्द)
श्री वीर सन्मति गाँव ‘चाँदन’, में प्रगट भये आयकर |
जिनको वचन-मन-काय से, मैं पूजहूँ सिर नायकर ||
ये दयामय नार-नर, लखि शांतिरूपी भेष को |
तुम ज्ञानरूपी भानु से, कीना सुशोभित देश को ||
सुर इन्द्र विद्याधर मुनी, नरपति नवावें शीस को |
हम नमत हैं नित चाव सों, महावीर प्रभु जगदीश को ||

ओं ह्रीं श्रीमहावीरस्वामिन्! अत्र अवतर! अवतर! संवौषट्! (आह्वानम्)
ओं ह्रीं श्रीमहावीरस्वामिन्! अत्रा तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ओं ह्रीं श्रीमहावीरस्वामिन्! अत्र मम सन्निहितो भव! भव! वषट्! (सत्रिधिकरणम्)
(Gītā chanda)
Śrī vīra sanmati gām̐va ‘cām̐dana’, mēṁ pragaṭa bhayē āyakara |
Jinakō vacana-mana-kāya sē, maiṁ pūjahūm̐ sira nāyakara ||
Yē dayāmaya nāra-nara, lakhi śāntirūpī bhēṣa kō |
Tuma jñānarūpī bhānu sē, kīnā suśōbhita dēśa kō ||
Sura indra vidyādhara munī, narapati navāvēṁ śīsa kō |
Hama namata haiṁ nita cāva sōṁ, mahāvīra prabhu jagadīśa ko ||

Ōṁ hrīṁ śrīmahāvīrasvāmin! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ śrīmahāvīrasvāmin! Atrā tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrīmahāvīrasvāmin! Atra mama sannihitō bhava bhava vaṣaṭ! (Sannidhikaraṇam)
अष्टक
क्षीरोदधि से भरि नीर, कंचन के कलशा |
तुम चरणनि देत चढ़ाय, आवागमन नशा ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
Aṣṭaka
Kṣīrōdadhi sē bhari nīra, kan̄cana kē kalaśā |
Tuma caraṇani dēta caṛhāya, āvāgamana naśā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

मलयागिर चन्दन कर्पूर, केशर ले हरषौं |
प्रभु भव-आताप मिटाय, तुम चरननि परसौं ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।

Malayāgira candana karpūra, kēśara lē haraṣauṁ |
Prabhu bhava-ātāpa miṭāya, tuma caranani parasauṁ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

तंदुल उज्ज्वल-अति धोय, थारी में लाऊँ |
तुम सन्मुख पुंज चढ़ाय, अक्षय-पद पाऊँ ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।

Tandula ujjvala-ati dhōya, thārī mēṁ lā’ūm̐ |
Tuma sanmukha pun̄ja caṛhāya, akṣaya-pada pā’ūm̐ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

बेला केतकी गुलाब, चंपा कमल लऊँ |
जे कामबाण करि नाश, तुम्हरे चरण दऊँ ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।

Bēlā kētakī gulāba, campā kamala la’ūm̐ |
Jē kāmabāṇa kari nāśa, tumharē caraṇa da’ūm̐ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

फैनी गुंजा अरु स्वाद, मोदक ले लीजे |
करि क्षुधा-रोग निरवार, तुम सन्मुख कीजे ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।

Phainī gun̄jā aru svāda, mōdaka lē lījē |
Kari kṣudhā-rōga niravāra, tuma sanmukha kījē ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

घृत में कर्पूर मिलाय, दीपक में जारो |
करि मोहतिमिर को दूर, तुम सन्मुख बारो ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।

Ghr̥ta mēṁ karpūra milāya, dīpaka mēṁ jārō |
Kari mōhatimira kō dūra, tuma sanmukha bārō ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

दशविधि ले धूप बनाय, ता में गंध मिला |
तुम सन्मुख खेऊँ आय, आठों कर्म जला ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।

Daśavidhi lē dhūpa banāya, tā mēṁ gandha milā |
Tuma sanmukha khē’ūm̐ āya, āṭhōṁ karma jalā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

पिस्ता किसमिस बादाम, श्रीफल लौंग सजा |
श्री वर्द्धमान पद राख, पाऊँ मोक्ष पदा ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।

Pistā kisamisa bādāma, śrīphala lauṅga sajā |
Śrī vard’dhamāna pada rākha, pā’ūm̐ mōkṣa padā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

जल गंध सु अक्षत पुष्प, चरुवर जोर करौं |
ले दीप धूप फल मेलि, आगे अर्घ करौं ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरस्वामिने अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।

Jala gandha su akṣata puṣpa, caruvara jōra karauṁ |
Lē dīpa dhūpa phala mēli, āgē argha karauṁ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrasvāminē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||
(टोंक के चरणों का अर्घ्य)
(Ṭōṅka Kē Caraṇōṁ Kā Arghya)

जहाँ कामधेनु नित आय, दुग्ध जु बरसावे |
तुम चरननि दरशन होत, आकुलता जावे ||
जहाँ छतरी बनी विशाल, तहाँ अतिशय भारी |
हम पूजत मन-वच-काय, तजि संशय सारी ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं टोंकस्थित श्रीमहावीरचरणाभ्याम् अर्घ्यं निर्वपामीति स्वाहा।

Jahām̐ kāmadhēnu nita āya, dugdha ju barasāvē |
Tuma caranani daraśana hōta, ākulatā jāvē ||
Jahām̐ chatarī banī viśāla, tahām̐ atiśaya bhārī |
Hama pūjata mana-vaca-kāya, taji sanśaya sārī ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ ṭōṅkasthita śrīmahāvīracaraṇābhyām arghyaṁ nirvapāmīti svāhā.
(टीले के अंदर विराजमान अवस्था का अर्घ्य)
(Ṭīlē Kē Andara Virājamāna Avasthā Kā Arghya)

टीले के अंदर आप, सोहे पद्मासन |
जहाँ चतुरनिकार्इ देव, आवें जिनशासन ||
नित पूजन करत तुम्हार, कर में ले झारी |
हम हूँ वसु-द्रव्य बनाय, पूजें भरि थारी ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं श्रीमहावीरजिनेंद्राय टीले के अंदर विराजमान-अवस्थायाम् अर्घ्यं निर्वपामिति स्वाहा।

Ṭīlē kē andara āpa, sōhē padmāsana |
Jahām̐ caturanikā’i dēva, āvēṁ jinaśāsana ||
Nita pūjana karata tumhāra, kara mēṁ lē jhārī |
Hama hūm̐ vasu-dravya banāya, pūjēṁ bhari thārī ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ śrīmahāvīrajinēndrāya ṭīlē-kē-andar virājamāna-avasthāyām arghyaṁ nirvapāmiti svāhā |
(पंचकल्याणक अर्घ्यावली)
(Pan̄cakalyāṇaka Arghyāvalī)

कुंडलपुर नगर मँझार, त्रिशला-उर आयो |
सुदि-छठि-आषाढ़, सुर रतन जु बरसायो ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं आषाढ़शुक्ल-षष्ठ्याम् गर्भमंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।

Kuṇḍalapura nagara mam̐jhāra, triśalā-ura āyō |
Sudi-chaṭhi-āṣāṛha, sura ratana ju barasāyō ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ āṣāṛhaśukla-ṣaṣṭhyām garbhamaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जन्मत अनहद भर्इ घोर, आये चतुर्निकार्इ |
तेरस शुक्ला की चैत्र, गिरिवर ले जार्इ ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं चैत्रशुक्ल-त्रयोदश्यां जन्ममंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।२।

Janmata anahada bha’i ghōra, āye caturnikā’i |
Tērasa śuklā kī caitra, girivara lē jā’i ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ caitraśukla-trayōdaśyāṁ janmamaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |2|

कृष्णा-मंगसिर-दश जान, लोकांतिक आये |
करि केशलौंच तत्काल, झट वन को धाये ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं मार्गशीर्षकृष्ण-दशम्यां तपोमंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।३।

Kr̥ṣṇā-maṅgasira-daśa jāna, lōkāntika āyē |
Kari kēśalaun̄ca tatkāla, jhaṭa vana kō dhāyē ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ mārgaśīrṣakr̥ṣṇa-daśamyāṁ tapōmaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |3|

बैसाख-सुदी-दश माँहि, घाती क्षय करना |
पायो तुम केवलज्ञान, इन्द्रनि की रचना ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं बैसाखशुक्ल-दशम्यां  केवलज्ञान-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।४।

Baisākha-sudī-daśa mām̐hi, ghātī kṣaya karanā |
Pāyō tuma kēvalajñāna, indrani kī racanā ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ baisākhaśukla-daśamyāṁ kēvalajñāna-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |4|

कार्तिक जु अमावस-कृष्ण, पावापुर ठाहीं |
भयो तीनलोक में हर्ष, पहुँचे शिवमाहीं ||
चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव-आताप निवार, तुम पद बलिहारी ||

ओं ह्रीं कार्तिककृष्ण-अमावस्यां मोक्षमंगल-मंडिताय श्रीमहावीरजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।५।

Kārtika ju amāvasa-kr̥ṣṇa, pāvāpura ṭhāhīṁ |
Bhayō tīna lōka mēṁ harṣa, pahum̐cē śivamāhīṁ ||
Cām̐danapura kē mahāvīra, tōrī chavi pyārī |
Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||

Ōṁ hrīṁ kārtikakr̥ṣṇa-amāvasyāṁ mōkṣamaṅgala-maṇḍitāya śrīmahāvīrajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
जयमाला
Jayamālā
(दोहा)
मंगलमय तुम हो सदा, श्रीसन्मति सुखदाय |
चाँदनपुर महावीर की, कहूँ आरती गाय ||

(Dōhā)
Maṅgalamaya tuma hō sadā, śrīsanmati sukhadāya |
Cām̐danapura mahāvīra kī, kahūm̐ āratī gāya ||

(पद्धरि छन्द)
जय जय चाँदनपुर महावीर, तुम भक्तजनों की हरत पीर |
जड़ चेतन जग को लखत आप, दर्इ द्वादशांग वानी अलाप ||१||
अब पंचमकाल मँझार आय, चाँदनपुर अतिशय दर्इ दिखाय |
टीले के अंदर बैठि वीर, नित झरा गाय का स्वयं क्षीर ||२||
ग्वाले को फिर आगाह कीन, जब दरसन अपना तुमने दीन |
मूरति देखी अति ही अनूप, है नग्न दिगंबर शांति रूप ||३||
तहाँ श्रावकजन बहु गये आय, किये दर्शन मन वचन काय |
है चिह्न शेर का ठीक जान, निश्चय है ये श्रीवर्द्धमान ||४||
सब देशन के श्रावक जु आय, जिनभवन अनूपम दियो बनाय |
फिर शुद्ध दर्इ वेदी कराय, तुरतहिं रथ फिर लियो सजाय ||५||
ये देख ग्वाल मन में अधीर, मम गृह को त्यागो नाहिं वीर |
तेरे दर्शन बिन तजूँ प्राण, सुन टेर मेरी किरपा निधान ||६||
कीने रथ में प्रभु विराजमान, रथ हुआ अचल गिरि के समान |
तब तरह तरह के किये जोर, बहुतक रथ गाड़ी दिये तोड़ ||७||
निशिमाँहि स्वप्न सचिवहिं दिखात, रथ चलै ग्वाल का लगत हाथ |
भोरहिं झट चरण दियो बनाय, संतोष दियो ग्वालहिं कराय ||८||
करि जय! जय! प्रभु से करी टेर, रथ चल्यो फेर लागी न देर |
बहु निरत करत बाजे बजार्इ, स्थापन कीने तहँ भवन जाइ ||९||
इक दिन मंत्री को लगा दोष, धरि तोप कही नृप खाय रोष |
तुमको जब ध्याया वहाँ वीर, गोला से झट बच गया वजीर ||१०||
मंत्री नृप चाँदनगाँव आय, दर्शन करि पूजा विधि बनाय |
करि तीन शिखर मंदिर रचाय,कंचन कलशा दीने धराय ||११||
यह हुक्म कियो जयपुर नरेश, सालाना मेला हो हमेश |
अब जुड़न लगे बहु नर उ नार, तिथि चैत सुदी पूनों मँझार ||१२||
मीना गूजर आवें विचित्र, सब वरण जुड़े करि मन पवित्र |
बहु निरत करत गावें सुहाय, कोर्इ घृत दीपक रह्यो चढ़ाय ||१३||
कोर्इ जय जय शब्द करें गंभीर, जय जय जय हे! श्री महावीर |
जैनी जन पूजा रचत आन, कोर्इ छत्र चँवर के करत दान ||१४||
जिसकी जो मन इच्छा करंत, मनवाँछित फल पावे तुरंत |
जो करे वंदना एक बार, सुख पुत्र संपदा हो अपार ||१५||
जो तुम चरणों में रखे प्रीत, ताको जग में को सके जीत |
है शुद्ध यहाँ का पवन नीर, जहाँ अतिविचित्र सरिता गंभीर ||१६||
‘पूरनमल’ पूजा रची सार, हो भूल लेउ सज्जन सुधार |
मेरा है शमशाबाद ग्राम, त्रयकाल करूँ प्रभु को प्रणाम ||१७||

(Pad’dhari chanda)
Jaya jaya cām̐danapura mahāvīra, tuma bhaktajanōṁ kī harata pīra |
Jaṛa cētana jaga kō lakhata āpa, da’i dvādaśāṅga vānī alāpa ||1||
Aba pan̄camakāla mam̐jhāra āya, cām̐danapura atiśaya da’i dikhāya |
Ṭīlē kē andara baiṭhi vīra, nita jharā gāya kā svayaṁ kṣīra ||2||
Gvālē kō phira āgāha kīna, jaba darasana apanā tumanē dīna |
Mūrati dēkhī ati hī anūpa, hai nagna digambara śānti rūpa ||3||
Tahām̐ śrāvakajana bahu gayē āya, kiyē darśana mana vacana kāya |
Hai cihna śēra kā ṭhīka jāna, niścaya hai yē śrīvard’dhamāna ||4||
Saba dēśana kē śrāvaka ju āya, jinabhavana anūpama diyō banāya |
Phira śud’dha da’i vēdī karāya, turatahiṁ ratha phira liyō sajāya ||5||
Yē dēkha gvāla mana mēṁ adhīra, mama gr̥ha kō tyāgō nāhiṁ vīra |
Tērē darśana bina tajūm̐ prāṇa, suna ṭēra mērī kirapā nidhāna ||6||
Kīnē ratha mēṁ prabhu virājamāna, ratha hu’ā acala giri kē samāna |
Taba taraha taraha kē kiyē jōra, bahutaka ratha gāṛī diyē tōṛa ||7||
Niśimām̐hi svapna sacivahiṁ dikhāta, ratha calai gvāla kā lagata hātha |
Bhōrahiṁ jhaṭa caraṇa diyō banāya, santōṣa diyō gvālahiṁ karāya ||8||
Kari jaya! Jaya! Prabhu sē karī ṭēra, ratha calyō phēra lāgī na dēra |
Bahu nirata karata bājē bajā’i, sthāpana kīnē taham̐ bhavana jā’i ||9||
Ika dina mantrī kō lagā dōṣa, dhari tōpa kahī nr̥pa khāya rōṣa |
Tumakō jaba dhyāyā vahām̐ vīra, gōlā sē jhaṭa baca gayā vajīra ||10||
Mantrī nr̥pa cām̐danagām̐va āya, darśana kari pūjā vidhi banāya |
Kari tīna śikhara mandira racāya,kan̄cana kalaśā dīnē dharāya||11||
Yaha hukma kiyō jayapura narēśa, sālānā mēlā hō hamēśa |
Aba juṛana lagē bahu nara u nāra, tithi caita sudī pūnōṁ mam̐jhāra ||12||
Mīnā gūjara āvēṁ vicitra, saba varaṇa juṛē kari mana pavitra |
Bahu nirata karata gāvēṁ suhāya, kō’i ghr̥ta dīpaka rahyō caṛhāya ||13||
Kō’i jaya jaya śabda karēṁ gambhīra, jaya jaya jaya hē! Śrī mahāvīra |
Jainī jana pūjā racata āna, kō’i chatra cam̐vara kē karata dāna ||14||
Jisakī jō mana icchā karanta, manavām̐chita phala pāvē turanta |
Jō karē vandanā ēka bāra, sukha putra sampadā hō apāra ||15||
Jō tuma caraṇōṁ mēṁ rakhē prīta, tākō jaga mēṁ kō sakē jīta |
Hai śud’dha yahām̐ kā pavana nīra, jahām̐ ativicitra saritā gambhīra ||16||
‘Pūranamala’ pūjā racī sāra, hō bhūla lē’u sajjana sudhāra |
Mērā hai śamaśābāda grāma, trayakāla karūm̐ prabhu kō praṇāma ||17||

(धत्ता)
श्री वर्द्धमान तुम गुणनिधान, उपमा न बनी तुम चरनन की |
है चाह यही नित बनी रहे, अभिलाषा तुम्हारे दर्शन की |

(Dhattā)
Śrī vard’dhamāna tuma guṇanidhāna, upamā na banī tuma caranana kī |
Hai cāha yahī nita banī rahē, abhilāṣā tumhārē darśana kī |

ओं ह्रीं श्रीमहावीरजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīmahāvīrajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |
(दोहा)
अष्टकर्म के दहन को, पूजा रची विशाल |
पढ़े सुनें जो भाव से, छूटें जग-जंजाल ||१||
संवत् जिन चौबीस सौ, है बांसठ को साल |
एकादश कार्तिक वदी, पूजा रची सम्हाल ||२||

(Dōhā)
Aṣṭakarma kē dahana kō, pūjā racī viśāla |
Paṛhē sunēṁ jō bhāva sē, chūṭēṁ jaga-jan̄jāla ||
Sanvat jina caubīsa sau, hai bānsaṭha kō sāla |
Ēkādaśa kārtika vadī, pūjā racī samhāla ||

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
************

Leave a Reply

Your email address will not be published. Required fields are marked *