श्री पंचमेरु-पूजाŚrī Pan̄camēru-Pūjā

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(गीता छन्द)
तीर्थंकरों के न्हवन-जल तें, भये तीरथ शर्मदा |
ता तें प्रदच्छन देत सुर-गन, पंच-मेरुन की सदा ||
दो-जलधि ढार्इ-द्वीप में, सब गनत-मूल विराजहीं |
पूजूं अस्सी-जिनधाम-प्रतिमा, होहि सुख दुःख भाजहीं ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिन चैत्यालयस्थ जिन प्रतिमा समूह! अत्र अवतर! अवतर! संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिन चैत्यालयस्थ जिन प्रतिमा समूह! अत्र तिष्ठ! तिष्ठ! ठ!: ठ:! (स्थापनम्)
ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिन चैत्यालयस्थ जिन प्रतिमा समूह! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

(gītā chanda)
Tirthankarōṁ kē nhavana-jala teṁ, bhayē tiratha śarmadā |
Tātēṁ pradacchana dēta sura-gana, pan̄ca-mēruna kī sadā ||
Dō-jaladhi ḍhā’i-dvīpa mēṁ, saba ganata-mūla virājahīṁ |
Pūjoom assi-jinadhāma-pratimā, hōhi sukha duḥkha bhājahīṁ ||

Om hrīṁ śrī pan̄camērusambandhi as’sī jina caityālayastha jina pratimā samūha! Atra Avatara! Avatara! Sanvauṣaṭ! (Āhvānanam)
Om hrīṁ śrī pan̄camērusambandhi as’sī jinacaityālayastha jina pratimā samūha! Atra Tiṣṭha! Tiṣṭha! Ṭha!: Ṭha:! (Sthāpanam)
Om hrīṁ śrī pan̄camērusambandhi as’sī jinacaityālayastha jina pratimā samūha! Atra mama sannihitō bhava bhava Vaṣaṭ! (Sannidhikaraṇam)

(चौपार्इ आंचलीबद्ध)
(caupāi ān̄calībad’dha)
शीतल मिष्ट सुवास मिलाय, जल सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूं प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री सुदर्शन-विजय-अचल-मंदर-विद्युन्मालि-पंचमेरुसम्बन्धि अस्सी जिन चैत्यालयस्थ जिनबिम्बेभ्य: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Sītala miṣṭa suvāsa milāya, jala soṁ pūjooṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karooṁ praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī sudarśana-vijaya-acala-mandara-vidyunmāli-pan̄camērusambandhi assi jina caityālayastha jinabimbēbhya: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


जल केशर करपूर मिलाय, गंध सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ जिनबिम्बेभ्य: संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Jala kēśara karapūra milāya, gandha soṁ pūjoṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrīpan̄camērusambandhi assi jinacaityālayastha-jinabimbēbhya: Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

अमल अखंड सुगंध सुहाय, अच्छत सों पूजूं जिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूं प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Amala akhaṇḍa sugandha suhāya, acchata soṁ pūjoṁ jinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi jinacaityālayastha jinabimbēbhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

वरन अनेक रहे महकाय, फूल सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Varana anēka rahē mahakāya, phūla soṁ pūjoṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi-jinacaityālayastha-jinabimbēbhya: Kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti svāhā |4|


मनवाँछित बहु तुरत बनाय, चरु सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: क्षुधारोग- विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Manavām̐chita bahu turata banāya, caru soṁ pūjoṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi jinacaityālayastha-jinabimbēbhya: Kṣudharōga- vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

तम-हर उज्ज्वल-ज्योति जगाय, दीप सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Tama-hara ujjvala-jyōti jagāya, dīpa soṁ pūjoṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi jina caityālayastha-jinabimbēbhya: Mōhāndhkāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

खेऊँ अगर अमल अधिकाय, धूप सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Khē’ūm̐ agara amala adhikāya, dhūpa soṁ pūjoṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi jinacaityālayastha-jinabimbēbhya: Aṣṭakarma-dahanāya dhūpam nirvapāmīti svāhā |7|

सुरस सुवर्ण सुगंध सुभाय, फल सों पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिन चैत्यालयस्थ-जिनबिम्बेभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Surasa suvarṇa sugandha subhāya, phala soṁ pūjooṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi jinacaityālayastha-jinabimbēbhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

आठ दरबमय अरघ बनाय, ‘द्यानत’ पूजूं श्रीजिनराय |
महासुख होय, देखे नाथ परमसुख होय ||
पाँचों मेरु अस्सी जिनधाम, सब प्रतिमाजी को करूँ प्रणाम |
महासुख होय, देखे नाथ परमसुख होय ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि अस्सी जिनचैत्यालयस्थ-जिनबिम्बेभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭha darabamaya aragha banāya, ‘dyānata’ pūjooṁ śrījinarāya |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||
Pām̐cōṁ mēru assi jinadhāma, saba pratimājī kō karoon praṇāma |
Mahāsukha hōya, dēkhē nātha paramasukha hōya ||

Om hrīṁ śrī pan̄camērusambandhi assi jinacaityālayastha-jinabimbēbhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(सोरठा छन्द)
(sōraṭhā chanda)
प्रथम सुदर्शन-स्वामि, विजय अचल मंदर कहा |
विद्युन्माली नामि, पंचमेरु जग में प्रगट ||

Prathama sudarśana-svāmi, vijaya acala mandara kahā |
Vidyunmālī nāmi, pan̄camēru jaga mēṁ pragaṭa ||

(केसरी छन्द)
(Kēsarī chanda)
प्रथम सुदर्शन मेरु विराजे, भद्रशाल वन भू पर छाजे |
चैत्यालय चारों सुखकारी, मन वच तन वंदना हमारी ||१||

Prathama sudarśana mēru virājē, bhadraśāla vana bhū para chājē |
Caityālaya cārōṁ sukhakārī, mana vaca tana vandanā hamārī ||1||


ऊपर पंच-शतक पर सोहे, नंदन-वन देखत मन मोहे |
चैत्यालय चारों सुखकारी, मन वच तन वंदना हमारी ||२||
Ūpara pan̄ca-śataka para sōhē, nandana-vana dēkhata mana mōhē |
Caityālaya cārōṁ sukhakārī, mana vaca tana vandanā hamārī ||2||


साढ़े बांसठ सहस ऊँचार्इ, वन-सुमनस शोभे अधिकार्इ |
चैत्यालय चारों सुखकारी, मन वच तन वंदना हमारी ||३||
Sāṛhē bānsaṭha sahasa ūm̐cāi, vana-sumanasa śōbhē adhikāi |
Caityālaya cārōṁ sukhakārī, mana vaca tana vandanā hamārī ||3||


ऊँचा जोजन सहस-छतीसं, पांडुक-वन सोहे गिरि-सीसं |
चैत्यालय चारों सुखकारी, मन वच तन वंदना हमारी ||४||
Ūm̐cā jōjana sahasa-chatīsaṁ, pāṇḍuka-vana sōhē giri-sīsaṁ |
Caityālaya cārōṁ sukhakārī, mana vaca tana vandanā hamārī ||4||


चारों मेरु समान बखाने, भू पर भद्रशाल चहुँ जाने |
चैत्यालय सोलह सुखकारी, मन वच तन वंदना हमारी ||५||
Cārōṁ mēru samāna bakhānē, bhū para bhadraśāla cahum̐ jānē |
Caityālaya sōlaha sukhakārī, mana vaca tana vandanā hamārī ||5||


ऊँचे पाँच शतक पर भाखे, चारों नंदनवन अभिलाखे |
चैत्यालय सोलह सुखकारी, मन वच तन वंदना हमारी ||६||
Ūm̐cē pām̐ca śataka para bhākhē, cārōṁ nandanavana abhilākhē |
Caityālaya sōlaha sukhakārī, mana vaca tana vandanā hamārī ||6||


साढ़े पचपन सहस उतंगा, वन-सोमनस चार बहुरंगा |
चैत्यालय सोलह सुखकारी, मन वच तन वंदना हमारी ||७||
Sāṛhē pacapana sahasa utaṅgā, vana-sōmanasa cāra bahuraṅgā |
Caityālaya sōlaha sukhakārī, mana vaca tana vandanā hamārī ||7||


उच्च अठाइस सहस बताये, पांडुक चारों वन शुभ गाये |
चैत्यालय सोलह सुखकारी, मन वच तन वंदना हमारी ||८||
Ucca aṭhā’isa sahasa batāyē, pāṇḍuka cārōṁ vana śubha gāyē |
Caityālaya sōlaha sukhakārī, mana vaca tana vandanā hamārī ||8||


सुर नर चारन वंदन आवें, सो शोभा हम किह मुख गावें |
चैत्यालय अस्सी सुखकारी, मन वच तन वंदना हमारी ||९||
Sura nara cārana vandana āveṁ, sō śōbhā hama kiha mukha gāveṁ |
Caityālaya as’sī sukhakārī, mana vaca tana vandanā hamārī ||9||

(दोहा)
(Dōhā)
पंच-मेरु की आरती, पढ़े सुने जो कोय |
‘द्यानत’ फल जाने प्रभू, तुरत महासुख होय ||

Pan̄ca-mēru kī āratī, paṛhē sune jō kōya |
‘Dyānata’ phala jāne prabhū, turata mahāsukha hōya ||

ॐ ह्रीं श्री पंचमेरुसम्बन्धि जिन चैत्यालयस्थ जिनबिम्बेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī pan̄camērusambandhi assi jina caityālayastha jinabimbēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *