श्री नंदीश्वर-द्वीप-पूजाŚrī Nandīśvara-Dvīpa-Pūjā

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(आडिल्ल छन्द)
सरब-परव में बड़ो अठार्इ परव है |
नंदीश्वर सुर जाहिं लेय वसु दरब है ||
हमें सकति सो नाहिं इहाँ करि थापना |
पूजें जिनगृह-प्रतिमा है हित आपना ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षुविद्यमान द्विपंचाशज्जिनालयस्थ जिनप्रतिमासमूह! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षुविद्यमान द्विपंचाशज्जिनालयस्थ जिनप्रतिमासमूह! अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षुविद्यमान द्विपंचाशज्जिनालयस्थ जिनप्रतिमासमूह! अत्र मम सत्रिहितो भव भव वषट्! (सत्रिधिकरणम्)

(āḍilla chanda)
Saraba-parava mēṁ baṛō aṭhār’i parava hai |
Nandīśvara sura jāhiṁ lēya vasu daraba hai ||
Hameṁ sakati sō nāhiṁ ihām̐ kari thāpanā |
Pūjeṁ jinagr̥ha-pratimā hai hita āpanā ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣuvidyamāna dvipan̄cāśajjinālayastha jinapratimāsamūha! Atra avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣuvidyamāna dvipan̄cāśajjinālayastha jinapratimāsamūha! Atrā tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣuvidyamāna dvipan̄cāśajjinālayastha jinapratimāsamūha! Atrā mama satrihitō bhava bhava vaṣaṭ! (satridhikaraṇam)


कंचन मणि मय भृंगार, तीरथ नीर भरा |
तिहुँ धार दर्इ निरवार, जामन मरन जरा ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kan̄cana maṇi maya bhr̥ṅgāra, tīratha nīra bharā |
Tihum̐ dhāra dai nirvāra, jāmana marana jarā ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


भव तप हर शीतल वाच, जो चंदन नाहीं |
प्रभु यह गुन कीजै साँच, आयो तुम ठाहीं ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु  द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Bhava tapa hara śītala vāch, jō candana nāhīṁ |
Prabhu yaha guna kījai sām̐ca, āyō tuma ṭhāhīṁ ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|


उत्तम-अक्षत जिनराज, पुंज धरे सोहे |
सब जीते अक्ष समाज, तुम सम अरु को है ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु  द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Uttama-akṣata jinarāja, pun̄ja dharē sōhē |
Saba jītē akṣa samāja, tuma sama aru kō hai ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|


तुम कामविनाशक देव, ध्याऊँ फूलन सों |
लहुँ शील लच्छमी एव, छूटूं सूलन सों ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु  द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Tuma kāmavināśaka dēva, dhyā’ūm̐ phūlana sōṁ |
Lahum̐ śīla lacchamī ēva, chūṭuṁ sūlana sōṁ ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Kāmabāṇa-vidhvansanāya puṣpam nirvapāmīti svāhā |4|


नेवज इंद्रिय-बलकार, सो तुमने चूरा |
चरु तुम ढिंग सोहे सार, अचरज है पूरा ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja indriya-balakāra, sō tumanē cūrā |
Caru tuma ḍhiṅga sōhe sāra, acaraja hai pūrā ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


दीपक की ज्योति प्रकाश, तुम तन माहिं लसे |
टूटे करमन की राश, ज्ञान कणी दरसे ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु  द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: मोहान्धकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka kī jyōti prakāśa, tuma tana māhiṁ lase |
Ṭūṭē karamana kī rāśa, jñāna kaṇī darase ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Mōhāndhkāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|


कृष्णागरु धूप सुवास, दश दिशि नारि वरें |
अति हरष भाव परकाश, मानों नृत्य करें ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु  द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Kr̥ṣṇāgaru dhūpa suvāsa, daśa diśi nāri vareṁ |
Ati haraṣa bhāva parakāśa, mānōṁ nr̥tya kareṁ ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|


बहुविधि फल ले तिहुँ काल, आनंद राचत हैं |
तुम शिव फल देहु दयाल, तुहि हम जाचत हैं ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Bahuvidhi phala lē tihum̐ kāla, ānanda rācata haiṁ |
Tuma śiva phala dēhu dayāla, tuhi hama jācata haiṁ ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|


यह अरघ कियो निज हेत, तुमको अरपतु हूँ |
‘द्यानत’ कीज्यो शिव खेत भूमि समरपतु हूँ ||
नंदीश्वर श्रीजिन धाम, बावन पूज करूं |
वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं ||

ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु  द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Yaha aragha kiyō nija hēta, tumakō arapatu huṁ |
‘Dyānata’ kījyō śiva khēta bhūmi samarapatu huṁ ||
Nandīśvara śrījina dhāma, bāvana pūja karuṁ |
Vasu dina pratimā abhirāma, ānanda bhāva dharuṁ ||

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradikṣu dvipan̄cāśajjinālayastha
jinapratimābhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(दोहा)
(dōhā)
कार्तिक फागुन साढ़ के, अंत-आठ-दिन माँहिं |
नंदीश्वर सुर जात हैं, हम पूजें इह ठाहिं ||१||

Kārtika phāguna sāṛha kē, anta-āṭha-dina mām̐hiṁ |
Nandīśvara sura jāta haiṁ, hama pūjeṁ iha ṭhāhiṁ ||1||

(लक्ष्मी छंद)
(Lakṣmī chanda)
एक सौ त्रेसठ कोडि जोजन महा |
लाख चौरासिया एक-दिश में लहा ||
आठमों द्वीप नंदीश्वरं भास्वरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||२||

Eka sau trēsaṭha kōḍi jōjana mahā |
Lākha caurāsiyā ēka-diśa mēṁ lahā ||
Āṭhamōṁ dvīpa nandīśvaraṁ bhāsvaraṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||2||


चार-दिशि चार अंजनगिरी राजहीं |
सहस-चौरासिया एक दिशि छाजहीं ||
ढोल सम गोल ऊपर तले सुन्दरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||३||
Cāra-diśi cāra an̄janagirī rājahīṁ |
Sahasa-caurāsiyā ēka diśi chājahīṁ ||
Ḍhōla sama gōla ūpara talē sundaraṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||3||


एक इक चार दिशि चार शुभ बावरी |
एक इक लाख जोजन अमल-जल भरी ||
चहुँ दिशा चार वन लाख जोजन वरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||४||
Ēka ika cāra diśi cāra śubha bāvarī |
Ēka ika lākha jōjana amala-jala bharī ||
Cahum̐ diśā cāra vana lākha jōjana varaṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||4||


सोल वापीन मधि सोल-गिरि दधिमुखं |
सहस दश महाजोजन लखत ही सुखं ||
बावरी कोण दो माँहि दो रतिकरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||५||
Sōla vāpīna madhi sōla-giri dadhimukhaṁ |
Sahasa daśa mahājōjana lakhata hī sukhaṁ ||
Bāvarī kōṇa dō mām̐hi dō ratikaraṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||5||


शैल-बत्तीस इक सहस जोजन कहे |
चार सोलै मिलैं सर्व बावन लहे ||
एक-इक सीस पर एक जिनमंदिरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||६||
Śaila-battīsa ika sahasa jōjana kahē |
Cāra sōlai milaiṁ sarva bāvana lahē ||
Ēka-ika sīsa para ēka jinamandiraṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||6||


बिंब अठ एक सौ रतनमयि सोहहीं |
देव देवी सरब नयन मन मोहहीं ||
पाँचसै धनुष तन पद्म-आसन परं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||७||
Bimba aṭha ēka sau ratanamayi sōhahīṁ |
Dēva dēvī saraba nayana mana mōhahīṁ ||
Pām̐casai dhanuṣa tana padma-āsana paraṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||7||


लाल नख-मुख नयन स्याम अरु स्वेत हैं |
स्याम-रंग भौंह सिर-केश छवि देत हैं ||
वचन बोलत मनों हँसत कालुष हरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||८||
Lāla nakha-mukha nayana syāma aru svēta haiṁ |
Syāma-raṅga bhaunha sira-kēśa chavi dēta haiṁ ||
Vacana bōlata manōṁ ham̐sata kāluṣa haraṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||8||


कोटि-शशि-भानु-दुति-तेज छिप जात है |
महा-वैराग-परिणाम ठहरात है ||
वयन नहिं कहें, लखि होत सम्यक्धरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||९||
Kōṭi-śaśi-bhānu-duti-tēja chipa jāta hai |
Mahā-vairāga-pariṇāma ṭhaharāta hai ||
Vayana nahiṁ kahaiṁ, lakhi hōta samyakdharaṁ |
Bhauna-bāvanna pratimā namuṁ sukhakaraṁ ||9||

(सोरठा छन्द)
(Sōraṭhā chanda)
नंदीश्वर-जिन-धाम, प्रतिमा-महिमा को कहे |
‘द्यानत’ लीनो नाम, यही भगति शिव-सुख करे ||

Nandīśvara-jina-dhāma, pratimā-mahimā kō kahe |
‘Dyānata’ līnō nāma, yahī bhagati śiva-sukha kare ||
ॐ ह्रीं श्री नंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिशु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।

Om hrīṁ śrī nandīśvaradvīpē pūrva-dakṣiṇa-paścima-uttaradiśu dvipan̄cāśajjinālayastha
jinapratimābhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *