श्री जम्बू स्वामी पूजाŚrī Jambū Svāmī Pūjā

आर्यिका स्वस्तिभूषणमती जी
Āryikā svastibhūṣaṇamatī jī

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

pdf Audio pdf PDF

(शंभू छन्द)
क्रम-अंत में मुक्ति पा कर, सिद्धालय जा वास कियाI
वीर प्रभू के शिष्य अनुपम, वीर प्रभू पथ गमन किया ||
दिव्य तेज आतम की शक्ति, तप से पाकर धन्य हुएI
जम्बू स्वामी को पूजें हम, पंचम काल में सिद्ध हुए ||

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (आह्वाननं)
ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

(Śambhū chanda)
Krama-anta mēṁ mukti pā kara, sid’dhālaya jā vāsa kiyā |
Vīra prabhū kē śiṣya anupama, vīra prabhū patha gamana kiyā ||
Divya tēja ātama kī śakti, tapa sē pākara dhan’ya hu’ē |
Jambū svāmī kō pūjēṁ hama, pan̄cama kāla mēṁ sid’dha hu’ē ||

Ōṁ hrīṁ śrī jambū svāmī jinēndra! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanaṁ)
Ōṁ hrīṁ śri jambū svāmī jinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrī jambū svāmī jinēndra! Atra mam sannihitō bhava bhava vaṣaṭ!(Sannidhikaranam)


प्यासी आतम की ध्ररती है, हम तन की भूमि सींच रहेI
आतम का बाग तो सूखा है, तन से कर्मों को खींच रहेII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा हैII

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।
Pyāsī ātama kī dhraratī hai, hama tana kī bhūmi sīn̄ca rahē |
Ātama kā bāga tō sūkhā hai, tana sē karmōṁ kō khīn̄ca rahē ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |

समता से ज्यादा शीतलता, जग में न कहीं मिल पायेगीI
कर के देखो बस एक बार, सच्ची शीतलता आयेगीII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा हैII

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय संसार-ताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।
Samatā sē jyādā śītalatā, jaga mēṁ na kahīṁ mila pāyēgī |
Kara kē dēkhō basa ēka bāra, saccī śītalatā āyēgī ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya sansāra-tāpa-vināśanāya candanaṁ nirvapāmīti svāhā |

संसार में भागम-भाग मची, पर प्रभू हमारे स्थिर हैंI
अक्षयपद से ही शांति मिले, जग का पद तो अस्थिर हैII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा हैII

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय अक्षयपद प्राप्ताय अक्षतान् निर्वपामीति स्वाहा।
Sansāra mēṁ bhāgama-bhāga macī, para prabhū hamārē sthira haiṁ |
Akṣayapada sē hī śānti milē, jaga kā pada tō asthira hai ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya akṣayapada prāptāye akṣatān nirvapāmīti svāhā |

भोगों के भंवरे घूम रहे, जग में बस इनसे बचना हैI
हो काम बाण का नाश प्रभो! इसमें ना हमको फँसना है |
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा है ||

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय कामबाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
Bhōgōṁ kē bhanvarē ghūma rahē, jaga mēṁ basa inasē bacanā hai |
Ho kāma-bāṇa kā nāśa prabhō! Isamēṁ nā hamakō pham̐sanā hai |
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya kāmabāṇa vidhvansanāya puṣpaṁ nirvapāmīti svāhā |


नर पशु में ये ही अंतर है, नर संयम धर के महान बनेI
पशु बस खाने को जीता है, नर तप कर के भगवान बनेII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा है ||

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय क्षुधा-रोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
Nara paśu mēṁ yē hī antara hai, nara sanyama dhara kē mahāna banē |
Paśu basa khānē kō jītā hai, nara tapa kara kē bhagavāna banē ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya kṣudhā-rōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |


दर्शन तप त्याग की शक्ति से, हम ज्ञान ज्योति प्रज्वलायेंगेI
मुक्ति-पथ में कर उजियारा, मुक्ति को हम भी पायेंगेII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा हैII

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय मोहांधकार विनाशनाय दीपं निर्वपामीति स्वाहा।
Darśana tapa tyāga kī śakti sē, hama jñāna jyōti prajvalāyēṅgē |
Mukti-patha mēṁ kara ujiyārā, mukti kō hama bhī pāyēṅgē ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya mōhāndhakāra vināśanāya dīpaṁ nirvapāmīti svāhā |

पापों की सरिता में जा जा कर, मैं डुबकी नित्य लगाता हूँI
जब कर्म हमें परेशान करें, हे भगवान! तुम्हें बतलाता हूँII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा हैII

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा।
Pāpōṁ kī saritā mēṁ jā jā kara, maiṁ ḍubakī nitya lagātā hūm̐ |
Jaba karma hamēṁ parēśāna karēṁ, hē bhagavān! Tumhēṁ batatā hūm̐I ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya aṣṭakarma dahanāya dhūpaṁ nirvapāmīti svāhā |


जग की जिस वस्तु को छोड़ा, प्रभु हम भी उसको छोड़ेंगेI
फल तुमने जो पाया जिनवर, उस फल से नाता जोड़ेंगेII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा हैI
अब हम उनकी पूजा करते, और निज का रूप निहारा हैII

ॐ ह्रीं श्री जम्बू स्वामी जिनेन्द्राय मोक्षफल प्राप्ताय फलं निर्वपामीति स्वाहा।
Jaga kī jina vastu kō chōṛā, prabhu hama bhī unakō chōṛēṅgē |
Phala tumanē jō pāyā jinavara, usa phala sē nātā jōṛēṅgē ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrī jambū svāmī jinēndrāya mōkṣaphala prāptāye phalaṁ nirvapāmīti svāhā |


पापी मन को पावन करने, मैं गीत आपके गाता हूँI
चरणों की पूजा से भगवन्, सच्ची शांति को पाता हूँII
जम्बू स्वामी ने आत्म-ज्ञान कर, आतम रूप निखारा है,
अब हम उनकी पूजा करते, और निज का रूप निहारा है ||

ॐ ह्रीं श्रीजम्बू स्वामी जिनेन्द्राय अनर्घ्यपद प्राप्ताय अर्घ्यं निर्वपामीति स्वाहा।
Pāpī mana kō pāvana karanē, maiṁ gīta āpakē gātā hūm̐ |
Caraṇōṁ kī pūjā sē bhagavan, saccī śānti kō pātā hūm̐ ||
Jambū svāmī nē ātma-jñāna kara, ātama rūpa nikhārā hai |
Aba hama unakī pūjā karatē, aura nija kā rūpa nihārā hai ||

Ōṁ hrīṁ śrījambū svāmī jinēndrāya anarghyapada prāptāye arghyaṁ nirvapāmīti svāhā |

जयमाला
Jayamālā
(त्रिभंगी)
शुभ भाग्य हमारा, पाया द्वारा, तेरी पूजा भायी हैI
भावों की शुद्धि, सुख में वृद्धि, हे प्रभु! मेरी आयी हैII
जिन धर्म की छाया, छूटे माया, मुक्ति पथ को देती हैI
जयमाला गाऊँ, शीश झुकाऊँ, संकट सब हर लेती हैII

(Tribhaṅgī)
Śubha bhāgya hamārā, pāyā dvārā, tērī pūjā bhāyī hai |
Bhāvōṁ kī śud’dhi, sukha mēṁ vr̥d’dhi, hē prabhu! mujhmem āyī hai ||
Jina dharma kī chāyā, chūṭē māyā, mukti patha kō dētī hai |
Jayamālā gā’ūm̐, śīśa jhukā’ūm̐, saṅkaṭa saba hara lētī hai ||

(शेरचाल)
इस जम्बू-द्वीप के जम्बू स्वामी को नमन|
पूजा करूँ भक्ति करूँ इस भाव से भीना मन||

सौभाग्यशाली आप हैं मुक्ति में जा बसे|
हम तो प्रभो! संसार में कर्म-कीच में हैं धंसे||

तुम ब्रह्म स्वर्ग छोड़ सेठ के यहाँ जन्मे|
खुशियाँ थी चारों ओर, सब हरषे थे मन में||

था राजगृह सुंदर नगर, थे जानते सभी|
वैभव के थे भंडार उन्हें मानते थे सभी||

सुंदर-सा बालक देख खिलाते सभी वहाँ|
नाना प्रकार क्रीड़ा से खुश होते सब वहाँ||

वे दोज चन्द्र के समान बड़े हुए थे|
रूप देख चकित से सब खड़े हुए थे ||

इक दिन किये दरश सुधर्म स्वामी देव के|
तब हो गया विराग कहा करूँ सेव मैं||

माता ने मोह में वचन बस एक ले लिया|
पूरण करो ये आस जन्म है मैंने दिया||

माता की बात मान ली औ ब्याह किया था|
पर चार रानियों ने भी मन न मोह लिया था||

संसार के सुखों की तरफ खूब रिझाया|
इक चोर ने भी आके उन्हें सही बताया ||

संसार है असार जीव चले अकेला|
परिवार माता पिता भार्इ जगत का मेला||

वैराग्य ज्योति जगी न मंद पड़ी है|
जग छोड़ दिया सामने दीक्षा की घड़ी है||

गुरु चरणों में जा करके मुनि दीक्षा को पाया|
चारों ही ज्ञान ने उन्हीं में वास बनाया||

गौतम सुधर्म बाद केवल ज्ञान हो गया|
उन दिव्य आत्मा से जग ये जग-मगा गया||

ओंकार ध्वनि जो खिरी सब धन्य हो गये|
आचार्य मुनि भक्त शरण में भी आ गये||

तत्त्व द्रव्य चेतना का उन्हें ज्ञान कराया|
संसार को छोड़ो सभी को ये सत्य बताया ||

चारों ही रानियां औ मां भी चरण में आर्इ|
जब ज्ञान हुआ आ के वहां दीक्षा को पार्इ||

वे घोर-घोर तप करें है कर्म नशाना|
सभी करम नाश कर मुक्ति को पाना ||

फिर जम्बू स्वामी जम्बू वन में ध्यान लगाए|
आठों करम कर नाश दिव्य मुक्ति को पाए||

था पांचवां वो काल कोर्इ रोक न पाया|
पुरुषार्थ करें ध्यान करें ज्ञान ये पाया||

हमको भी सच्चे ज्ञान का वरदान दीजिए|
हे जम्बू स्वामी! हो कल्याण ज्ञान दीजिए||

‘स्वस्ति’ ने करी भक्ति प्रभो ध्यान दीजिए|
भक्तों को लेके शरण में कल्याण कीजिए ||
(Śēracāla)
Isa jambū-dvīpa kē jambū svāmī kō namana|
Pūjā karūm̐ bhakti karūm̐ ye bhav hain chamana ||

Saubhāgyaśālī āpa haiṁ mukti mēṁ jā basē |
Hama tō prabhō! Sansāra mēṁ karmom mēṁ haiṁ dhansē ||

Tuma brahma svarga chōṛa sēṭha kē yahām̐ janmē |
Khuśiyām̐ thī cārōṁ ōra, saba haraṣē thē mana mēṁ ||

Thā rājagr̥ha sundara nagara, thē jānatē sabhī |
Vaibhava kē thē bhaṇḍāra unhēṁ mānatē thē sabhī ||

Sundara-sā bālaka dēkha khilātē sabhī vahām̐ |
Nānā prakāra krīṛā sē khuśa hōtē saba vahām̐ ||

Vē dōja candra kē samāna baṛē hu’ē thē |
Rūpa dēkha cakita sē saba khaṛē hu’ē thē ||

Ika dina kiyē daraśa sudharma svāmī dēva kē |
Taba hō gayā virāga, kahā! karūm̐ sēva maiṁ ||

Mātā nē mōha mēṁ vacana, basa ēka lē liyā |
Pūraṇa karō yē āsa janma hai main nē diyā ||

Mātā kī bāta māna lī au byāha kiyā thā |
Para cāra rāniyōṁ nē bhī mana na mōha liyā thā ||

Sansāra kē sukhōṁ kī tarapha khūba rijhāyā |
Ika cōra nē bhī ākē unhēṁ sahī batāyā ||

Sansāra hai asāra jīva calē akēlā |
Parivāra mātā pitā bhāi jagata kā mēlā ||

Vairāgya jyōti jagī na manda paṛī hai |
Jaga chōṛa diyā sāmanē dīkṣā kī ghaṛī hai ||

Guru caraṇōṁ mēṁ jā karakē muni dīkṣā kō pāyā |
Cārōṁ hī jñāna nē unhīṁ mēṁ vāsa banāyā ||

Gautama sudharma bāda kēvala jñāna hō gayā |
Una divya ātmā sē jaga yē jaga-magā gayā ||

Ōṅkāra dhvani jō khirī saba dhan’ya hō gayē |
Ācārya muni bhakta caraṇa mēṁ bhī ā gayē ||

Ve tattva dravya cētanā kā jñāna karāye |
Sansāra kō chōṛō sabhī kō yē satya batāye ||

Cārōṁ hī rāniyāṁ au māṁ bhī caraṇa mēṁ āi |
Jaba jñāna hu’ā ā kē vahāṁ dīkṣā kō pāi ||

Vē ghōra-ghōra tapa karēṁ, hai karma naśānā |
ik din Sabhī karama nāśa kara mukti kō pānā ||

Phira jambū svāmī jambū vana mēṁ dhyāna lagā’ē |
Āṭhōṁ karama kara nāśa divya mukti kō pā’ē ||

Thā pān̄cavāṁ vō kāla kōr’i rōka na pāyā |
Puruṣārtha karēṁ dhyāna karēṁ jñāna yē pāyā ||

Hamakō bhī saccē jñāna kā varadāna dīji’ē |
Hē jambū svāmī! Hō kalyāṇa! jñāna dīji’ē ||

‘Svasti’ nē karī bhakti prabhō dhyāna dīji’ē |
Bhaktōṁ kō lēkē śaraṇa mēṁ kalyāṇa kīji’ē ||
(दोहा)
मथुरा की पावन धरा, उसको शीश नवायें |
जम्बू स्वामी मोक्ष गये, चरणन अर्घ्य चढ़ायें ||

(Dōhā)
Mathurā kī pāvana dharā, usakō śīśa navāyēṁ |
Jambū svāmī mōkṣa gayē, caraṇana arghya caṛhāyēṁ ||


धर्म गीत गाते रहें, दे दो ये वरदान |
जम्बू स्वामी चरण में, बारंबार प्रणाम ||

Dharma gīta gātē rahēṁ, dē dō yē varadāna |
Jambū svāmī caraṇa mēṁ, bārambāra praṇāma ||

ॐ ह्रीं श्रीजम्बू स्वामी जिनेन्द्राय अनर्घ्य पद प्राप्तये जयमाला-पूर्णार्घ्यं निर्वपामिति स्वाहा।
Ōṁ hrīṁ śrīj ambū svāmī jinēndrāya anarghyapada prāptayē jayamālā-pūrṇārghyaṁ nirvapāmiti svāhā |

।।पुष्पांजलिं क्षिपेत्।|
|| Puṣpān̄jaliṁ kṣipēt ||

********

Leave a Reply

Your email address will not be published. Required fields are marked *