श्री गौतम-गणधरदेव की पूजा Srī Gautama-Gaṇadharadēva Ki Pūjā

अरुणा जैन ‘भारती’
Aruṇā jaina ‘bhāratī’

pdf Audio pdf PDF

(कुसुमलता छन्द)
(kusumalatā chanda)
मगधदेश के गौतमपुर में, वसुभूति ब्राह्मण थे श्रेष्ठ |
माता पृथ्वीदेवी के थे, पुत्र तीन इन्द्रभूति ज्येष्ठ ||
हुए प्रथम गणधर श्री वीर के, द्वादशांग का ज्ञान लिया |
प्रभु के पावन पथ पर चलकर, अपना भी कल्याण किया ||
वीर-देशना को गुंजित करके, जग को सुज्ञान दिया |
तुम सम बनने को ही स्वामी! मैं ने तुव आह्वान किया ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिन् ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीगौतमगणधरस्वामिन् ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीगौतम गणधर स्वामिन् ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Magadhadēśa kē gautamapura mēṁ, vasubhūti brāhmaṇa thē śrēṣṭha |
Mātā pr̥thvīdēvī kē thē, putra tīna indrabhūti jyēṣṭha ||
Hu’ē prathama gaṇadhara śrī vīra kē, dvādaśāṅga kā jñāna liyā |
Prabhu kē pāvana patha para calakara, apanā bhī kalyāṇa kiyā ||
Vīra-dēśanā kō gun̄jita karakē, jaga kō sujñāna diyā |
Tuma sama bananē kō hī svāmī! Main nē tuva āhvāna kiyā ||

Oṁ hrīṁ śrīgautamagaṇadharasvāmin! Atrā avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrīgautamagaṇadharasvāmin! Atrā tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)|
Ōṁ hrīṁ śrīgautama gaṇadhara svāmin! Atrā mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

अष्टक
Aṣṭaka
श्री गुरुवर के चरणों में, प्रासुक जलधार कराऊँ |
जन्म मरण का रोग मिटे, बस ये ही आस लगाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Srī guruvara kē caraṇōṁ mēṁ, prāsuka jaladhāra karā’ūm̐ |
Janma maraṇa kā rōga miṭē, basa yē hī āsa lagā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Oṁ hrīṁ śrīgautamagaṇadharasvāminē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

गुरु पद वंदन करने को, शीतल चंदन घिस लाऊँ |
भव आताप मिट जाए मेरा, अत: गुरु गुण गाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||
ॐ ह्रीं श्रीगौतमगणधरस्वामिने संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Guru pada vandana karanē kō, śītala candana ghisa lā’ūm̐ |
Bhava ātāpa miṭa jā’ē mērā, ata: Guru guṇa gā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Oṁ hrīṁ śrīgautamagaṇadharasvāminē sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

तंदुल धवल अखंडित लेकर, जिनवर-पूज रचाऊँ |
अक्षय पद पा जाऊँ अपना, सोच-सोच हर्षाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula dhavala akhaṇḍita lēkara, jinavara-pūja racā’ūm̐ |
Akṣaya pada pā jā’ūm̐ apanā, sōca-sōca harṣā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Oṁ hrīṁ śrīgautamagaṇadharasvāminē akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

पुष्प सुगंधित मकरंद मंडित, भाँति भाँति के लाऊँ |
काम-वासनायें मिट जायें, आतम ध्यान लगाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puṣpa sugandhita makaranda maṇḍita, bhām̐ti bhām̐ti kē lā’ūm̐ |
Kāma-vāsanāyēṁ miṭa jāyēṁ, ātama dhyāna lagā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Oṁ hrīṁ śrīgautamagaṇadharasvāminē kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

नाना व्यंजन मिष्ट बनाकर, स्वर्णथाल में लाऊँ |
हे प्रभु क्षुधा रोग मिट जाए, परम शांति पा जाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nānā vyan̄jana miṣṭa banākara, svarṇathāla mēṁ lā’ūm̐ |
Hē prabhu kṣudhā rōga miṭa jā’ē, parama śānti pā jā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Oṁ hrīṁ śrīgautamagaṇadharasvāminē kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

दीप प्रज्ज्वलित अर्पण करके, ज्ञान की ज्योति जलाऊँ |
काल अनादि से छाया यह, मोह तिमिर विघटाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ।
गुरुवाणी पर श्रद्धा करके, निज शाश्वत-पद पाऊँ।।

ॐ ह्रीं श्रीगौतमगणधरस्वामिने मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpa prajjvalita arpaṇa karakē, jñāna kī jyōti jalā’ūm̐ |
Kāla anādi sē chāyā yaha, mōha timira vighaṭā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata-pada pā’ūm̐ ||

Ōṁ hrīṁ śrīgautamagaṇadharasvāminē mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

अगर तगर कालागुरु चंदन की सुवास फैलाऊँ |
मानों वसुकर्मों की दुर्गन्ध, इस विधि दूर भगाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara tagara kālāguru candana kī suvāsa phailā’ūm̐ |
Mānōṁ vasukarmōṁ kī durgandha, isa vidhi dūra bhagā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Ōṁ hrīṁ śrīgautamagaṇadharasvāminē aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

श्रीफलादि अतिश्रेष्ठ फलों को, प्रभु चरणों में लाऊँ |
मुक्ति मार्ग पर चलकर मैं भी, जीवन सफल बनाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphalādi atiśrēṣṭha phalōṁ kō, prabhu caraṇōṁ mēṁ lā’ūm̐ |
Mukti mārga para calakara maiṁ bhī, jīvana saphala banā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Ōṁ hrīṁ śrīgautamagaṇadharasvāminē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

आठों द्रव्य मिलाकर के मैं, मनहर अर्घ बनाऊँ |
निज अनर्घपद के पाने को, गीत प्रभु के गाऊँ ||
परम पूज्य गौतम स्वामी के, पद पंकज नित ध्याऊँ |
गुरुवाणी पर श्रद्धा करके, निज शाश्वत पद पाऊँ ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭhōṁ dravya milākara kē maiṁ, manahara argha banā’ūm̐ |
Nija anarghapada kē pānē kō, gīta prabhu kē gā’ūm̐ ||
Parama pūjya gautama svāmī kē, pada paṅkaja nita dhyā’ūm̐ |
Guruvāṇī para śrad’dhā karakē, nija śāśvata pada pā’ūm̐ ||

Ōṁ hrīṁ śrīgautamagaṇadharasvāminē anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā

(चौपाई)
(caupāi)
जय-जय जय-जय गौतम गणेश, तुमने सब कर्म किए नि:शेष |
हम भी अपने आतम के काज, तुम चरणों में आए हैं आज ||

Jaya-jaya jaya-jaya gautama gaṇēśa, tumanē saba karma ki’ē ni:Śēṣa |
Hama bhī apanē ātama kē kāja, tuma caraṇōṁ mēṁ ā’ē haiṁ āja ||


तुम ज्ञान मान के मतवारे, सब विद्या के जानन हारे |
पर जब तक नहिं प्रभु दर्श किए, तब तक छाया था मान हिए ||
Tuma jñāna māna kē matavārē, saba vidyā kē jānana hārē |
Para jaba taka nahiṁ prabhu darśa ki’ē, taba taka chāyā thā māna hi’ē ||


देवेन्द्र ने योग जुटाया था, तब तुमने दर्शन पाया था |
जैसे ही मानस्तम्भ देखा, नहीं रही हृदय में मद रेखा ||
Dēvēndra nē yōga juṭāyā thā, taba tumanē darśana pāyā thā |
Jaisē hī mānastambha dēkhā, nahīṁ rahī hr̥daya mēṁ mada rēkhā ||


निर्मल मन से सीढ़ी चढ़ते, प्रभु के चरणों में सिर धरते |
जैनेश्वरी दीक्षा धारण की, हर शंका तभी निवारण की ||
Nirmala mana sē sīṛhī caṛhatē, prabhu kē caraṇōṁ mēṁ sira dharatē |
Jainēśvarī dīkṣā dhāraṇa kī, hara śaṅkā tabhī nivāraṇa kī ||


हुए चार ज्ञानधारी तत्क्षण, मन शुद्धि बढ़ी क्षण-क्षण प्रतिक्षण |
गणधर तुम पहले कहलाए, विपुलाचल पर यह फल पाए ||
Hu’ē cāra jñānadhārī tatkṣaṇa, mana śud’dhi baṛhī kṣaṇa-kṣaṇa pratikṣaṇa |
Gaṇadhara tuma pahalē kahalā’ē, vipulācala para yaha phala pā’ē ||


आश्चर्य हुआ जग को अपार, जब खिरी दिव्यध्वनि सौख्यकार |
सब जीव करें आकंठ पान, पाया सबने दु:खों से त्राण ||
Aścarya hu’ā jaga kō apāra, jaba khirī divyadhvani saukhyakāra |
Saba jīva karēṁ ākaṇṭha pāna, pāyā sabanē du:Khōṁ sē trāṇa ||


लघु द्वय भ्राता भी साधु बने, गणधर बनकर फिर कर्म हने |
थे शिष्य पाँच सौ जो संग में, वे भी रंग गए मुक्ति रंग में ||
Laghu dvaya bhrātā bhī sādhu banē, gaṇadhara banakara phira karma hanē |
Thē śiṣya pām̐ca sau jō saṅga mēṁ, vē bhī raṅga ga’ē mukti raṅga mēṁ ||


पशुओं का भी कल्याण हुआ, उनको भी आतमज्ञान हुआ |
सामान्यजनों ने भी धारे, अणुव्रत आदिक भी स्वीकारे ||
Paśu’ōṁ kā bhī kalyāṇa hu’ā, unakō bhī ātamajñāna hu’ā |
Sāmān’yajanōṁ nē bhī dhārē, aṇuvrata ādika bhī svīkārē ||


हे स्वामी! यदि तुम न होते, प्रभु वाणी से वंचित रहते |
हैं हम पर ये उपकार महा, जो हमने आतमज्ञान लहा ||
Hē svāmī! Yadi tuma na hōtē, prabhu vāṇī sē van̄cita rahatē |
Haiṁ hama para yē upakāra mahā, jō hamanē ātamajñāna lahā ||


इसलिए प्रथम सुमिरन करते, श्रद्धा प्रसून अर्पण करते |
हे गुरुवर! पायें ज्ञानदान, कर सकें निजातम का कल्याण ||
Isali’ē prathama sumirana karatē, śrad’dhā prasūna arpaṇa karatē |
Hē guruvara! Pāyēṁ jñānadāna, kara sakēṁ nijātama kā kalyāṇa ||


तुमने प्रभु को जितना जाना, अपने को उतना लघु माना |
ऐसा अपूर्व साहस कीना, मद कर्म शत्रु का हर लीना ||
Tumanē prabhu kō jitanā jānā, apanē kō utanā laghu mānā |
Aisā apūrva sāhasa kīnā, mada karma śatru kā hara līnā ||


जब जिनवर का निर्वाण हुआ, तब तुमको केवलज्ञान हुआ |
होती प्रभात में प्रभु पूजा, सन्ध्या को दीप जले दूजा ||
Jaba jinavara kā nirvāṇa hu’ā, taba tumakō kēvalajñāna hu’ā |
Hōtī prabhāta mēṁ prabhu pūjā, sandhyā kō dīpa jalē dūjā ||


प्रात: मोदक ले आते हैं, मुक्ति का मोद मनाते हैं |
सन्ध्या को ज्ञानोत्सव करते, मन से अज्ञान तिमिर हरते ||
Prāta: Mōdaka lē ātē haiṁ, mukti kā mōda manātē haiṁ |
Sandhyā kō jñānōtsava karatē, mana sē ajñāna timira haratē ||


घर-घर में रंगोली करते हैं, समोसरण ही मानों रचते हैं |
तब बरसे थे बहुमूल्य रतन, बरसाते खील बताशे हम ||
Ghara-ghara mēṁ raṅgōlī karatē haiṁ, samōsaraṇa hī mānōṁ racatē haiṁ |
Taba barasē thē bahumūlya ratana, barasātē khīla batāśē hama ||


प्रभु आयेंगे मेरे घर पर, इसलिए सजाते हैं सब घर |
घर द्वार स्वच्छ करते पहले, फिर साफ करें तन मन मैले ||
Prabhu āyēṅgē mērē ghara para, isali’ē sajātē haiṁ saba ghara |
Ghara dvāra svaccha karatē pahalē, phira sāpha karēṁ tana mana mailē ||


लो स्वागत को तैयार हुए, अंतर में हर्ष अपार हुए |
सचमुच प्रभु हिरदय में आओ,मन ज्ञान की ज्योति जगा जाओ ||
Lō svāgata kō taiyāra hu’ē, antara mēṁ harṣa apāra hu’ē |
Sacamuca prabhu hiradaya mēṁ ā’ō,mana jñāna kī jyōti jagā jā’ō ||


अब ‘अरुणा’ का अज्ञान हटे, यह चतुर्गति का चक्र घटे |
गुरु आनंदसागर आज्ञा से, पूजा-रचना की भावों से ||
Aba ‘aruṇā’ kā ajñāna haṭē, yaha caturgati kā cakra ghaṭē |
Guru ānandasāgara ājñā sē, pūjā-racanā kī bhāvōṁ sē ||

ॐ ह्रीं श्रीगौतमगणधरस्वामिने जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
ōṁ hrīṁ śrīgautamagaṇadharasvāminē jayamālā-pūrṇārghyam nirvapāmīti svāhā |

गुरु गणधर के वचन पर, जो भी श्रद्धा लाए |
इस भव में सुख भोगकर, परभव-सुखी बनाए ||
Guru gaṇadhara kē vacana para, jō bhī śrad’dhā lā’ē |
Isa bhava mēṁ sukha bhōgakara, parabhava-sukhī banā’ē ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *