श्री ऋषभनाथ-जिन पूजाŚrī Riṣabhanātha-jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(अडिल्ल)
(aḍilla)
परमपूज्य वृषभेष स्वयंभू देव जू |
पिता नाभि मरुदेवि करें सुर सेव जू |
कनक-वरण तन-तुंग धनुष-पनशत तनो |
कृपासिंधु इत आइ तिष्ठ मम दु:ख हनो |१|

ॐ ह्रीं श्रीआदिनाथ जिन ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीआदिनाथ जिन ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीआदिनाथ जिन ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Paramapūjya vr̥ṣabhēṣa svayambhū dēva jū |
Pitā nābhi marudēvi karēṁ sura sēva jū |
Kanaka-varaṇa tana-tuṅga dhanuṣa-panaśata tanō |
Kr̥pāsindhu ita ā’i tiṣṭha mama du:Kha hanō |1|

Ōṁ hrīṁ śrī’ādinātha jina! Atrā avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī’ādinātha jina! Atrā tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī’ādinātha jina! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

अष्टक
Aṣṭaka

हिमवनोद्भव-वारि सु धारिके, जजत हूँ गुन-बोध उचारिके |
परमभाव-सुखोदधि दीजिये, जन्म-मृत्यु-जरा क्षय कीजिये ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Himavanōdbhava-vāri su dhārikē, jajata hauṁ guna-bōdha ucārikē |
Paramabhāva-sukhōdadhi dījiyē, janma-mr̥tyu-jarā kṣaya kījiyē ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

मलय-चंदन दाहनिकंदनं, घसि उभै कर मैं करि वंदनं |
जजत हूँ प्रशमाश्रय दीजिये, तपत ताप-तृषा छय कीजिये ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malaya-candana dāhanikandanaṁ, ghasi ubhai kara mēṁ kari vandanaṁ |
Jajata huṁ praśamāśraya dījiyē, tapata tāpa-tr̥ṣā chaya kījiyē ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

अमल-तंदुल खंड-विवर्जितं, सित निशेष महिमामय तर्जितं |
जजत हूँ तसु पुंज धराय जी, अखय-संपति द्यो जिनराय जी ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Amala-tandula khaṇḍa-vivarjitaṁ, sita niśēṣa mahimāmaya tarjitaṁ |
Jajata huṁ tasu pun̄ja dharāya jī, akhaya-sampati dyō jinarāya jī ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

कमल चंपक केतकि लीजिये, मदन-भंजन भेंट धरीजिये |
परमशील महा-सुखदाय हैं, समर-सूल निमूल नशाय हैं ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Kamala campaka kētaki lījiyē, madana-bhan̄jana bhēṇṭa dharījiyē |
Paramaśīla mahā-sukhadāya haiṁ, samara-sūla nimūla naśāya haiṁ ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

सरस-मोदन-मोदक लीजिये, हरन-भूख जिनेश जजीजिये |
सकल आकुल अंतक-हेतु हैं, अतुल शांत-सुधारस देतु हैं ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Sarasa-mōdana-mōdaka lījiyē, harana-bhūkha jinēśa jajījiyē |
Sakala ākula antaka-hētu haiṁ, atula śānta-sudhārasa dētu haiṁ ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

निविड मोह-महातम छाइयो, स्व-पर-भेद न मोहि लखाइयो |
हरन-कारण दीपक तास के, जजत हूँ पद केवल-भास के ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Niviḍa mōha-mahātama chā’iyō, sva-para-bhēda na mōhi lakhā’iyō |
Harana-kāraṇa dīpaka tāsa kē, jajata huṁ pada kēvala-bhāsa kē ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

अगर चंदन आदिक लेय के, परम-पावन गंध सुखेय के |
अगनि-संग जरे मिस-धूम के, सकल-कर्म उड़े यह घूम के ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Agara candana ādika lēya kē, parama-pāvana gandha sukhēya kē |
Agani-saṅga jare misa-dhūma kē, sakala-karma uṛē yaha ghūma kē ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

सुरस पक्व मनोहर पावने, विविध ले फल पूज रचावने |
त्रिजगनाथ कृपा अब कीजिये, हमहिं मोक्ष-महाफल दीजिये ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।८।
Surasa pakva manōhara pāvanē, vividha lē phala pūja racāvanē |
Trijaganātha kr̥pā aba kījiyē, hamahiṁ mōkṣa-mahāphala dījiyē ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |8|

जल-फलादि समस्त मिलायके, जजत हूँ पद मंगल-गायके |
भगत-वत्सल दीनदयालजी, करहु मोहि सुखी लखि हालजी ||

ॐ ह्रीं श्री वृषभदेवजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phalādi samasta milāyakē, jajata huṁ pada maṅgala-gāyakē |
Bhagata-vatsala dīnadayālajī, karahu mōhi sukhī lakhi hālajī ||

Ōṁ hrīṁ śrī vr̥ṣabhadēvajinēndrāya anarghyapada-prāptayē’ arghyam nirvapāmīti svāhā |9|
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī
(छन्द द्रुतविलम्बित तथा सुन्दरी)
(chanda drutavilambita tathā sundarī)

असित दोज अषाढ़ सुहावनो, गरभ-मंगल को दिन पावनो |
हरि-सची पितु-मातहिं सेवही, जजत हैं हम श्री जिनदेव ही ||

ॐ ह्रीं आषाढ़कृष्ण-द्वितीयादिने गर्भमंगल-प्राप्ताय श्री वृषभदेवाय अर्घ्यं निर्वपामीति स्वाहा ।१।
Asita dōja aṣāṛha suhāvano, garabha-maṅgala kō dina pāvanō |
Hari-sacī pitu-mātahiṁ sēvahī, jajata haiṁ hama śrī jinadēva hī ||

Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-dvitīyādinē garbhamaṅgala-prāptāya śrī vr̥ṣabhadēvāya arghyam nirvapāmīti svāhā |1|

असित चैत सु नौमि सुहाइयो, जनम-मंगल ता दिन पाइयो |
हरि महागिरि पे जजियो तबै, हम जजें पद-पंकज को अबै ||

ॐ ह्रीं चैत्रकृष्ण-नवमीदिने जन्ममगंल-प्राप्ताय श्रीवृषभदेवाय अर्घ्यं निर्वपामीति स्वाहा ।२।
Asita caita su naumi suhā’iyō, janama-maṅgala tā dina pā’iyō |
Hari mahāgiri pē jajiyō tabai, hama jajēṁ pada-paṅkaja kō abai ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamīdinē janmamaganla-prāptāya śrīvr̥ṣabhadēvāya arghyam nirva. svāhā |2|

असित नौमि सु चैत धरे सही, तप विशुद्ध सबै समता गही |
निज सुधारस सों भर लाइके, हम जजें पद अर्घ चढ़ाइके ||

ॐ ह्रीं चैत्रकृष्ण-नवमीदिने दीक्षामगंल-प्राप्ताय श्रीवृषभदेवाय अर्घ्यं निर्वपामीति स्वाहा ।3।
Asita naumi su caita dharē sahī, tapa viśud’dha sabai samatā gahī |
Nija sudhārasa sōṁ bhara lā’ikē, hama jajēṁ pada argha caṛhā’ikē ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamīdinē dīkṣāmaganla-prāptāya śrīvr̥ṣabhadēvāya arghyam nirva. svāhā |3|

असित फागुन ग्यारसि सोहनो, परम-केवलज्ञान जग्यो भनो |
हरि-समूह जजें तहँ आइके, हम जजें इत मंगल-गाइके ||

ॐ ह्रीं फाल्गुनकृष्ण-एकादश्यां केवलज्ञान-प्राप्ताय श्रीवृषभदेवाय अर्घ्यं निर्वपामीति स्वाहा ।४।
Asita phāguna gyārasi sōhanō, parama-kēvalajñāna jagyō bhano |
Hari-samūha jajēṁ taham̐ ā’ikē, hama jajēṁ ita maṅgala-gā’ikē ||

Ōṁ hrīṁ phālgunakr̥ṣṇa-ēkādaśyāṁ kēvalajñāna-prāptāya śrīvr̥ṣabhadēvāya arghyam nirvapāmīti svāhā |4|

असित चौदसि माघ विराजर्इ, परम मोक्ष सुमंगल साजर्इ |
हरि-समूह जजें कैलाशजी, हम जजें अति धार हुलास जी ||

ॐ ह्रीं माघकृष्ण-चतुर्दश्यां मोक्षमंगल-प्राप्ताय श्रीवृषभदेवाय अर्घ्यं निर्वपामीति स्वाहा ।५।
Asita caudasi māgha virājai, parama mōkṣa sumaṅgala sājai |
Ōṁ hrīṁ māghkr̥ṣṇa-caturdaśyāṁ mōkṣamaṅgalaprāptāya śrīvr̥ṣabhadēvāya arghyam nirva.svāhā |5|
जयमाला
Jayamālā
(छन्द घत्तानंद)
(chanda ghattānanda)
जय जय जिनचंदा, आदि-जिनंदा, हनि भवफंदा कंदा जू |
वासव-शत-वंदा धरि आनंदा, ज्ञान-अमंदा नंदा जू |१|

Jaya jaya jinacandā, ādi-jinandā, hani bhavaphandā kandā jū |
Vāsava-śata-vandā dhari ānandā, jñāna-amandā nandā jū |1|

(छन्द मोतियादाम)
(Chanda mōtiyādāma)
त्रिलोक-हितंकर पूरन पर्म, प्रजापति विष्णु चिदातम धर्म |
जतीसुर ब्रह्मविदाबंर बुद्ध, वृषंक अशंक क्रियाम्बुधि शुद्ध |२|

Trilōka-hitaṅkara pūrana parma, prajāpati viṣṇu cidātama dharma |
Jatīsura brahmavidābanra bud’dha, vr̥ṣaṅka aśaṅka kriyāmbudhi śud’dha |2|


जबै गर्भागम मंगल जान, तबै हरि हर्ष हिये अति आन |
पिता-जननी पद-सेव करेय, अनेक-प्रकार उमंग भरेय |३|
Jabai garbhāgama maṅgala jāna, tabai hari harṣa hiyē ati āna |
Pitā-jananī pada-sēva karēya, anēka-prakāra umaṅga bharēya |3|


जन्मे जब ही तब ही हरि आय, गिरेन्द्रविषैं किय न्हौन सुजाय |
नियोग समस्त किये तित सार, सु लाय प्रभू पुनि राज-अगार |४|
Janmē jaba hī taba hī hari āya, girēndraviṣaiṁ kiya nhauna sujāya |
Niyōga samasta kiyē tita sāra, su lāya prabhū puni rāja-agāra |4|


पिता कर सोंपि कियो तित नाट, अमंद अनंद समेत विराट |
सुथान पयान कियो फिर इंद, इहाँ सुर सेव करें जिनचंद |५|
Pitā kara sōmpi kiyō tita nāṭa, amanda ananda samēta virāṭa |
Suthāna payāna kiyō phira inda, ihām̐ sura sēva karēṁ jinacanda |5|


कियो चिरकाल सुखाश्रित राज, प्रजा सब आनंद को तित साज |
सुलिप्त सुभोगिनि में लखि जोग, कियो हरि ने यह उत्तम योग |६|
Kiyau cirakāla sukhāśrita rāja, prajā saba ānanda kō tita sāja |
Sulipta subhōgini mēṁ lakhi jōga, kiyō hari nē yaha uttama yōga |6|


निलंजन-नाच रच्यो तुम पास, नवों रस-पूरित भाव-विलास |
बजे मिरदंग दृमा-दृम जोर, चले पग झारि झनांझन जोर |७|
Nilan̄jana-nāca racyō tuma pāsa, navōṁ rasa-pūrita bhāva-vilāsa |
Baje miradaṅga dr̥mā-dr̥ma jōra, calē paga jhāri jhanān̄jhana jōra |7|


घनाघन घंट करे धुनि मिष्ट, बजे मुहचंग सुरान्वित पुष्ट |
खड़ी छिन पास छिनहि आकाश, लघु छिन दीरघ आदि विलास |८|
Ghanāghana ghaṇṭa karē dhuni miṣṭa, baje muhacaṅga surānvita puṣṭa |
Khaṛī china pāsa chinahi ākāśa, laghu china dīragha ādi vilāsa |8|


ततच्छन ताहि विलै अविलोय, भये भव तें भवभीत बहोय |
सुभावत भावन बारह भाय, तहाँ दिव-ब्रह्म-रिषीश्वर आय |९|
Tatacchana tāhi vilai avilōya, bhayē bhava teṁ bhavabhīta bahōya |
Subhāvata bhāvana bāraha bhāya, tahām̐ diva-brahma-riṣīśvara āya |9|


प्रबोध प्रभू सु गये निज-धाम, तबे हरि आय रची शिवकाम |
कियो कचलौंच प्रयाग-अरण्य, चतुर्थम ज्ञान लह्यो जग-धन्य |१०|
Prabōdha prabhū su gayē nija-dhāma, tabē hari āya racī śivakāma |
Kiyō kacalaun̄ca prayāga-araṇya, caturthama jñāna lahyō jaga-dhan’ya |10|


धर्यो तब योग छमास-प्रमान, दियो श्रेयांस तिन्हें इखु-दान |
भयो जब केवलज्ञान जिनेंद्र, समोसृत-ठाठ रच्यो सु धनेंद्र |११|
Dharyō taba yōga chamāsa-pramāna, diyō śrēyānsa tinhēṁ ikhu-dāna |
Bhayō jaba kēvalajñāna jinēndra, samōsr̥ta-ṭhāṭha racyō su dhanēndra |11|


तहाँ वृष-तत्त्व-प्रकाशि अशेष, कियो फिर निर्भय-थान प्रवेश |
अनंत-गुनातम श्री सुखराश, तुम्हें नित भव्य नमें शिव-आश |१२|
Tahām̐ vr̥ṣa-tattva-prakāśi aśēṣa, kiyō phira nirbhaya-thāna pravēśa |
Ananta-gunātama śrī sukharāśa, tumheṁ nita bhavya namēṁ śiva-āśa |12|

(छन्द घत्तानंद)
(Chanda ghattānanda)
यह अरज हमारी सुन त्रिपुरारी, जन्म-जरा-मृतु दूर करो |
शिव-संपति दीजे ढील न कीजे, निज लख लीजे कृपा धरो |१३|

Yaha araja hamārī suna tripurārī, janma-jarā-mr̥tu dūra karō |
Śiva-sampati dījē ḍhīla na kījē, nija-lakha lījē kr̥pā dharōṁ |13|

ॐ ह्रीं श्रीवृषभदेवजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrīvr̥ṣabhadēvajinēndrāya jayamālā pūrṇārghyam nirvapāmīti svāhā |

(छन्द आर्या)
(Chanda āryā)
जो ऋषभेश्वर पूजे, मन-वच-तन भाव शुद्ध कर प्रानी |
सो पावे निश्चै सों, भुक्ति औ’ मुक्ति सार सुख थानी |१४|

Jō r̥ṣabhēśvara pūjē, mana-vaca-tana bhāva śud’dha kara prānī |
Sō pāve niścaisōṁ, bhukti au’ mukti sāra sukha thānī |14|

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *