श्री ऋषभदेव जिन पूजा (रानीला) Śrī Rṣabhadēva Jina Pūjā (Rānīlā)

कविश्री ताराचंद ‘प्रेमी’
Kaviśrī Tārācanda’Prēmī’
(चौबोला छंद)
(Caubōlā chanda)

pdf Audio pdf PDF

हे कर्मभूमि के अधिनायक, जग-जन के जीवन-ज्योतिधाम |
वाणी में श्रुत-जिनवाणी का, झरता अविरल अमृत ललाम ||
हे परमशांत जिन वीतराग! दाता जग में अक्षय-विराम |
हे रानीला के ऋषभदेव! चरणों में हो शत-शत प्रणाम ||
हे कृपासिन्धु करुणानिधान, जीवन में समताभाव भरो |
आओ तिष्ठो मम अंतर में, हे आदि प्रभो! हे आदि प्रभो ||

ॐ ह्रीं श्री ऋषभदेव जिनेन्द्र! अत्र अवतर! अवतर! संवौषट् (आह्वाननम्)!
ॐ ह्रीं श्री ऋषभदेव जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)!
ॐ ह्रीं श्री ऋषभदेव जिनेन्द्र!अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)!

Hē karmabhūmi kē adhināyaka, jaga-jana kē jīvana-jyōtidhāma |
Vāṇī mēṁ śruta-jinavāṇī kā, jharatā avirala amr̥ta lalāma ||
Hē paramaśānta jina vītarāga! Dātā jaga mēṁ akṣaya-virāma |
Hē rānīlā kē r̥ṣabhadēva! Caraṇōṁ mēṁ hō śata-śata praṇāma ||
Hē kr̥pāsindhu karuṇānidhāna, jīvana mēṁ samatābhāva bharō |
Ā’ō tiṣṭhō mama antara mēṁ, hē ādi prabhō! Hē ādi prabhō ||

Ōṁ hrīṁ śrī’r̥ṣabhadēva jinēndra! Atra avatara! Avatara! Sanvauṣaṭ (āhvānanam)!
Ōṁ hrīṁ śrī’r̥ṣabhadēva jinēndra! Atra tiṣṭha! Tiṣṭha! Ṭha:! Ṭha:! (Sthāpanam)!
Ōṁ hrīṁ śrī’r̥ṣabhadēva jinēndra!Atra mama sannihitō bhava! Bhava! vaṣaṭ! (Sannidhikaraṇam)!


हे देव! हमारे मन के, कलुषित भावों को निर्मल कर दो |
अंतर में पावन भक्ति-सुधा, का शीतल निर्मल-जल भर दोI |
कितने ही जीवन जीकर भी, संतप्त भटकता आया हूँ |
जल अर्पित करके चरणों में, प्रभु परम-पदारथ पाया हूँ |
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो |

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Hē dēva! Hamārē mana kē, kaluṣita bhāvōṁ kō nirmala kara dō |
Antara mēṁ pāvana bhakti-sudhā, kā śītala nirmala-jala bhara dō I
Kitanē hī jīvana jīkara bhī, santapta bhaṭakatā āyā hūm̐ |
Jala arpita karakē caraṇōṁ mēṁ, prabhu parama-padāratha pāyā hūm̐ |
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

रानीला की पावन माटी में, प्रकट भए जिनवर स्वामी |
पग थिरक उठे जय गूँज उठी, जय ऋषभदेव अंतरयामी |
चंदन की गंध सुगंध लिए, आताप मिटाने आया हूँ |
तेरे चरणों की पूजा से मैं, परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेव जिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Rānīlā kī pāvana māṭī mēṁ, prakaṭa bha’ē jinavara svāmī |
Paga thiraka uṭhē jaya gūm̐ja uṭhī, jaya r̥ṣabhadēva antarayāmī |
Candana kī gandha sugandha li’ē, ātāpa miṭānē āyā hūm̐ |
Tērē caraṇōṁ kī pūjā sē maiṁ, parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēva jinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

तंदुल कर में लेकर आया, अक्षय विश्वास लिए उर में |
श्रद्धा के सुन्दर-भाव जगे, भक्ति के गीत भरे स्वर में ||
भव-भव में भटका व्याकुल-मन अक्षय-पद पाने आया हूँ |
आदीश्वर! तेरी पूजा से, मैं परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula kara mēṁ lēkara āyā, akṣaya viśvāsa li’ē ura mēṁ |
Śrad’dhā kē sundara-bhāva jagē, bhakti kē gīta bharē svara mēṁ ||
Bhava-bhava mēṁ bhaṭakā vyākula-mana akṣaya-pada pānē āyā hūm̐ |
Ādīśvara! Tērī pūjā sē, maiṁ parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

संसार असार विनश्वर है, फिर भी ये विषय सताते हैं |
चहुँगति के घोर अंधेरे में, भव-प्राणी को भटकाते हैं ||
मम काम-कषाय मिटाने को, ये पुष्प सुगंधित लाया हूँ |
हे ऋषभ! तुम्हारी पूजा से, मैं परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Sansāra asāra vinaśvara hai, phira bhī yē viṣaya satātē haiṁ |
Cahum̐gati kē ghōra andhērē mēṁ, bhava-prāṇī kō bhaṭakātē haiṁ ||
Mama kāma-kaṣāya miṭānē kō, yē puṣpa sugandhita lāyā hūm̐ |
Hē r̥ṣabha! Tumhārī pūjā sē, maiṁ parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

अगणित व्यंजन खा लेने पर, भी मिटी न मन की अभिलाषा |
ये क्षुधा-वेदनी कर्मों की, कैसी है जिनवर परिभाषा ||
हो जन्म-जन्म की क्षुधा शांत, नैवेद्य भावना लाया हूँ |
आदीश्वर! तेरे चरणों में, शाश्वत-सुख पाने आया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Agaṇita vyan̄jana khā lēnē para, bhī miṭī na mana kī abhilāṣā |
Yē kṣudhā-vēdanī karmōṁ kī, kaisī hai jinavara paribhāṣā ||
Hō janma-janma kī kṣudhā śānta, naivēdya bhāvanā lāyā hūm̐ |
Ādīśvara! Tērē caraṇōṁ mēṁ, śāśvata-sukha pānē āyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

है मोह-तिमिर का अंधकार, अंतर में दीप जलाऊँगा |
भव-बंध कटे आलोक जगे, भावों की ज्योति जगाऊँगा |
यह दीप समर्पण करके मैं, मिथ्यात्व मिटाने आया हूँ |
आदीश्वर! तेरे चरणों में, शाश्वत-सुख पाने आया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Hai mōha-timira kā andhakāra, antara mēṁ dīpa jalā’ūm̐gā |
Bhava-bandha kaṭē ālōka jagē, bhāvōṁ kī jyōti jagā’ūm̐gā |
Yaha dīpa samarpaṇa karakē maiṁ, mithyātva miṭānē āyā hūm̐ |
Ādīśvara! Tērē caraṇōṁ mēṁ, śāśvata-sukha pānē āyā hūm̐ |
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

भोगों में ऐसा भ्रमित रहा, पल भर स्थिर नहीं हो पाया |
मिथ्या-मति से भव-भव घूमा, समता रस पान न कर पाया |
यह धूप दहन करके भगवन्, भव-कर्म जलाने आया हूँ |
आदीश्वर तेरे चरणों में, शाश्वत-सुख पाने आया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Bhōgōṁ mēṁ aisā bhramita rahā, pala bhara sthira nahīṁ hō pāyā |
Mithyā-mati sē bhava-bhava ghūmā, samatā rasa pāna na kara pāyā |
Yaha dhūpa dahana karakē bhagavan, bhava-karma jalānē āyā hūm̐ |
Ādīśvara tērē caraṇōṁ mēṁ, śāśvata-sukha pānē āyā hūm̐ |
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

फल अर्पित कर फल पाऊँगा, फल मोक्ष-महाफलदायी है |
फल से ही शुभ-जीवन मिलता, निष्फल-जीवन दु:खदायी है ||
फल-अंजु समर्पण करके मैं, वरदान मुक्ति का पाऊँगा |
चरणों की पूजा से जिनेन्द्र, फिर परम-पदारथ पाऊँगा ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala arpita kara phala pā’ūm̐gā, phala mōkṣa-mahāphaladāyī hai |
Phala sē hī śubha-jīvana milatā, niṣphala-jīvana du:Khadāyī hai ||
Phala-an̄ju samarpaṇa karakē maiṁ, varadāna mukti kā pā’ūm̐gā |
Caraṇōṁ kī pūjā sē jinēndra, phira parama-padāratha pā’ūm̐gā ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

मन और वचन, हे वीतराग प्रभु! अष्ट-द्रव्य से अर्घ्य बना |
पावन तन-मन अरु भाव शुद्ध, चरणों में अर्पित नेह बढ़ा ||
होगा अनंत-सुख प्राप्त मुझे, विश्वास हृदय में लाया हूँ |
तेरे चरणों की पूजा से, मैं परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Mana aura vacana, hē vītarāga prabhu! Aṣṭa-dravya sē arghya banā |
Pāvana tana-mana aru bhāva śud’dha, caraṇōṁ mēṁ arpita nēha baṛhā ||
Hōgā ananta-sukha prāpta mujhē, viśvāsa hr̥daya mēṁ lāyā hūm̐ |
Tērē caraṇōṁ kī pūjā sē, maiṁ parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||

आसोज-सुदी-दशमी के दिन, रानीला-वासी धन्य हुए |
प्रमुदित हों जय-जयकार करें, जब आदि प्रभु जी प्रकट भये |
चहुँदिश से भक्तजन आकर के चरणों में अर्घ्य चढ़ाते हैं |
दुख रोगशोक भय  सब  तजकर,  निजजीवन  सफल बनाते हैं ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री देवा​धिदेव भगवान ऋषभदेव आसौज शुक्ल दशमी को चौबीस भगवान सहित प्रगटे, तिन्हें अर्घ्यं निर्वपामीति स्वाहा ।१०।
Āsōja-sudī-daśamī kē dina, rānīlā-vāsī dhan’ya hu’ē |
Pramudita hōṁ jaya-jayakāra karēṁ, jaba ādi prabhu jī prakaṭa bhayē |
Cahum̐diśa sē bhaktajana ākara kē caraṇōṁ mēṁ arghya caṛhātē haiṁ |
Dukha rōgaśōka bhaya saba tajakara, nijajīvana saphala banātē haiṁ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī dēvādhidēva bhagavāna r̥ṣabhadēva āsauja śukla daśamī kō caubīsa bhagavāna sahita pragaṭē, tinhēṁ arghyaṁ nirvapāmīti svāhā ||10||

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
(दोहा)
(Dōhā)
अवधिज्ञान से इन्द्र ने, लिया हृदय में जान |
देव अयोध्या को चले, पूजें गर्भ-कल्याण ||
Avadhijñāna sē indra nē, liyā hr̥daya mēṁ jāna |
Dēva ayōdhyā kō calē, pūjēṁ garbha-kalyāṇa ||

(गीता छन्द)
मरुदेवी माँ के महल, मंगलाचार सखियाँ गा रहीं |
गरिमा अयोध्यानगर की, लख चाँदनी शरमा रही ||
रत्नों की वरषा हो रही, नृप-नाभि हर्षित हो रहे |
जिनराज मंगल-जन्म के, शुभ-चिह्न अंकित हो रहे ||

(Gītā chanda)
Marudēvī mām̐ kē mahala, maṅgalācāra sakhiyām̐ gā rahīṁ |
Garimā ayōdhyānagara kī, lakha cām̐danī śaramā rahī ||
Ratnōṁ kī varaṣā hō rahī, nr̥pa-nābhi harṣita hō rahē |
Jinarāja maṅgala-janma kē, śubha-cihna aṅkita hō rahē ||

ॐ ह्रीं आषाढ़कृष्ण-द्वितीयायां गर्भमंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-dvitīyāyāṁ garbhamaṅgala-maṇḍitāya śrī ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||1||


नगर अयोध्या में हुआ, आदि-प्रभु अवतार |
हर देहरी दीपावली, घर-घर मंगलाचार ||
जब प्रथम तीर्थंकर ऋषभ की, सृष्टि में जय-जय-जय हुर्इ |
शचि बाल-जिनवर छवि निरखति, मुदित मन हर्षित हुर्इ ||
सौधर्म प्रभु के जन्म-मंगल, का सुयश गाने लगा |
आनंदमय अनुभूति की, रस-वृष्टि बरसाने लगा ||

ॐ ह्रीं चैत्रकृष्ण-नवम्यां जन्ममंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Nagara ayōdhyā mēṁ hu’ā, ādi-prabhu avatāra |
Hara dēharī dīpāvalī, ghara-ghara maṅgalācāra ||
Jaba prathama tīrthaṅkara r̥ṣabha kī, sr̥ṣṭi mēṁ jaya-jaya-jaya hur’i |
Śaci bāla-jinavara chavi nirakhati, mudita mana harṣita hur’i ||
Saudharma prabhu kē janma-maṅgala, kā suyaśa gānē lagā |
Ānandamaya anubhūti kī, rasa-vr̥ṣṭi barasānē lagā ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamyāṁ janmamaṅgala-maṇḍitāya śrī’ ādināthajinēndrāya arghya nirvapāmīti svāhā. ||2||

अंत देख नीलांजना का, जागृत हुआ विराग |
चले सम्पदा तज श्रमण, राज-काज सब त्याग ||
वैराग्य की आर्इ घड़ी, जिन-ऋषभ जब वन को चले |
कंठों से जय-जयकार गूँजी, साधना-दीपक जले ||
षट्-मास बीते वन में, तप का प्रबल-साम्राज्य था |
पशु-पक्षियों की भावना में, भी विरक्ति-विभाव था ||

ॐ ह्रीं चैत्रकृष्ण-नवम्यां तपोमंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Anta dēkha nīlān̄janā kā, jāgr̥ta hu’ā virāga |
Calē sampadā taja śramaṇa, rāja-kāja saba tyāga ||
Vairāgya kī ār’i ghaṛī, jina-r̥ṣabha jaba vana kō calē |
Kaṇṭhōṁ sē jaya-jayakāra gūm̐jī, sādhanā-dīpaka jalē ||
Ṣaṭ-māsa bītē vana mēṁ, tapa kā prabala-sāmrājya thā |
Paśu-pakṣiyōṁ kī bhāvanā mēṁ, bhī virakti-vibhāva thā ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamyāṁ tapōmaṅgala-maṇḍitāya śrī’ ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||3||


तभी ज्ञान-दीपक जले, धवल हुआ भूलोक |
कण-कण में विचरित हुआ, दिवा-दिव्य आलोक ||
कैवल्य की किरणें जगीं, निर्झर स्वयं झरने लगे |
अरिहंत-जिन आराधना, सुर-असुर सब करने लगे ||
वाणी में जनकल्याण का, सत्यं-शिवं संदेश था |
ये सकल अर्हन्त-परमात्मा, न राग था न द्वेष था ||

ॐ ह्रीं फाल्गुनकृष्ण-एकादश्यां केवलज्ञान-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Tabhī jñāna-dīpaka jalē, dhavala hu’ā bhūlōka |
Kaṇa-kaṇa mēṁ vicarita hu’ā, divā-divya ālōka ||
Kaivalya kī kiraṇēṁ jagīṁ, nirjhara svayaṁ jharanē lagē |
Arihanta-jina ārādhanā, sura-asura saba karanē lagē ||
Vāṇī mēṁ janakalyāṇa kā, satyaṁ-śivaṁ sandēśa thā |
Yē sakala ar’hanta-paramātmā, na rāga thā na dvēṣa thā ||

Ōṁ hrīṁ phālgunakr̥ṣṇa-ēkādaśyāṁ kēvalajñāna-maṇḍitāya śrī’ ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||4||


बढ़े मुक्तिपथ पर चरण, गिरि-कैलाश सुथान |
ऋषभ-जिनेश्वर ने जहाँ, पाया पद-निर्वाण ||
हिम-सा प्रखर कैलाशगिरि, छू चरण पावन हो गया |
जिन-आदि का वह सत्य शाश्वत-स्वर सनातन हो गया ||
संसार को कर्त्तव्य-पथ का, ज्ञान विकसित हो गया |
जिन-आदिब्रह्मा-आदिशिव, अविकार-जिनवर हो गया ||

ॐ ह्रीं माघकृष्ण-चतुर्दश्यां मोक्षमंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Baṛhē muktipatha para caraṇa, giri-kailāśa suthāna |
R̥ṣabha-jinēśvara nē jahām̐, pāyā pada-nirvāṇa ||
Hima-sā prakhara kailāśagiri, chū caraṇa pāvana hō gayā |
Jina-ādi kā vaha satya śāśvata-svara sanātana hō gayā ||
Sansāra kō karttavya-patha kā, jñāna vikasita hō gayā |
Jina-ādibrahmā-ādiśiva, avikāra-jinavara hō gayā ||

Ōṁ hrīṁ māghakr̥ṣṇa-caturdaśyāṁ mōkṣamaṅgala-maṇḍitāya śrī’ ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||5||

जयमाला
Jayamala
(दोहा)
(Dōhā)
नाभिराय-नंदन सदा, वंदन करूँ त्रिकाल |
भव-भव की पीड़ा हरो, मरुदेवी के लाल ||

Nābhirāya-nandana sadā, vandana karūm̐ trikāla |
Bhava-bhava kī pīṛā harō, marudēvī kē lāla ||

(चौबोला छन्द)
हे जन-जीवन के युग-दृष्टा, समतादाता जिन-प्रथम देव |
संस्कृति-सृष्टि के उन्नायक, पुरुषार्थ साध्य-साधन-विवेक ||

जिन-ऋषभ तुम्हारी वाणी का, सर्वत्र गूँजता चमत्कार |
जन-जन जीवन के सूत्रधार, प्रणमें जिन-चरनों बार-बार ||

हे आदि-विधाता तुमने ही, असि मसि कृषि का वरदान दिया |
वाणिज्य शिल्प विद्या-विवेक, जीवन का अनुपम-ज्ञान दिया ||

हे नाभिराय के पुत्ररत्न, माँ मरुदेवी के मुदित भाल |
हे प्रथम जिनेश्वर तीर्थंकर, मुक्तिपथ के पंथी विशाल ||

हे तीन लोक के जननायक, सर्वज्ञदेव जिन वीतराग |
हे मानवता के मुक्तिदूत, अंतर में उभरे अमर राग ||

हित-मित वचनों को हे जिनेश! नियति सदा दोहरायेगी |
हे परमपिता! हे परम र्इश! यह प्रकृति सदा गुण गाएगी ||

रानीला की माटी में जिन-प्रतिमा प्रगटी अतिशयकारी |
आकर्षक सुन्दर वीतराग-छवि, लगती है मन को प्यारी ||

प्रस्तर में जैसे शिल्पी ने, छैनी से प्राण फूँक डाले |
तेर्इस तीर्थंकर साथ बीच में, ऋषभ जगत् के रखवाले ||

इतना प्रभाव! दर्शन करके, सब पाप-कर्म कट जाते हैं |
जो भी रानीला जाते हैं, मनवाँछित-फल पा जाते हैं ||

सम्पूर्ण देश में ऐसी मन-मोहक प्रतिमा कहीं ना पाती है |
थोड़ा-सा ध्यान लगाते ही, वो अपने आप बुलाती है ||

(Caubōlā chanda)
Hē jana-jīvana kē yuga-dr̥ṣṭā, samatādātā jina-prathama dēva |
Sanskr̥ti-sr̥ṣṭi kē unnāyaka, puruṣārtha sādhya-sādhana-vivēka ||

Jina-r̥ṣabha tumhārī vāṇī kā, sarvatra gūm̐jatā camatkāra |
Jana-jana jīvana kē sūtradhāra, praṇamēṁ jina-caranōṁ bāra-bāra ||

Hē ādi-vidhātā tumanē hī, asi masi kr̥ṣi kā varadāna diyā |
Vāṇijya śilpa vidyā-vivēka, jīvana kā anupama-jñāna diyā ||

Hē nābhirāya kē putraratna, mām̐ marudēvī kē mudita bhāla |
Hē prathama jinēśvara tīrthaṅkara, muktipatha kē panthī viśāla ||

Hē tīna lōka kē jananāyaka, sarvajñadēva jina vītarāga |
Hē mānavatā kē muktidūta, antara mēṁ ubharē amara rāga ||

Hita-mita vacanōṁ kō hē jinēśa! Niyati sadā dōharāyēgī |
Hē paramapitā! Hē parama r’iśa! Yaha prakr̥ti sadā guṇa gā’ēgī ||

Rānīlā kī māṭī mēṁ jina-pratimā pragaṭī atiśayakārī |
Ākarṣaka sundara vītarāga-chavi, lagatī hai mana kō pyārī ||

Prastara mēṁ jaisē śilpī nē, chainī sē prāṇa phūm̐ka ḍālē |
Tēr’isa tīrthaṅkara sātha bīca mēṁ, r̥ṣabha jagat kē rakhavālē ||

Itanā prabhāva! Darśana karakē, saba pāpa-karma kaṭa jātē haiṁ |
Jō bhī rānīlā jātē haiṁ, manavām̐chita-phala pā jātē haiṁ ||

Sampūrṇa dēśa mēṁ aisī mana-mōhaka pratimā kahīṁ nā pātī hai |
Thōṛā-sā dhyāna lagātē hī, vō apanē āpa bulātī hai ||

(चौपार्इ छन्द)
प्रथम आदि-जिन आदि-विधाता, कर्मभूमि के ज्ञायक ज्ञाता |
दिया सृष्टि को दिव्य-दिवाकर, ज्ञानपुंज हे! ज्ञानसुधाकर ||

धरम-धरा के जन-उन्नायक, मोक्ष-पंथ के शिव जिन-नायक |
प्रथम तीर्थस्वामी तीर्थंकर, नमूँ नमूं जिन ऋषभ-जिनेश्वर ||

पावन पुण्यभूमि हरियाणा, रानीला है ग्राम सुहाना |
प्रीति परस्पर जन-मन-भावन, जहाँ बन गर्इ माटी चंदन ||

चमत्कार था विस्मयकारी, चकित रह गए सब नर-नारी |
उदित हुआ माटी में सोना, जैसे सुन्दर पुष्प सलौना ||

प्रगट भये जिन अतिशयकारी, बाल-चन्द्रमा-सी छवि प्यारी |
नृत्य करें जन नंदन-कानन, हर्षित इन्द्रों के इन्द्रासन ||

शोर मच गया हर जन-मन में, गूँजी जय-जयकार भुवन में |
हर जन-मन दर्शन को आया, मनचाहा फल उसने पाया ||

जो भी नियमपूर्वक ध्यावे, रोग-शोक-संकट कट जावे |
तारा ‘प्रेमी’ दास तुम्हारा, जन्म-जरा से हो निस्तारा ||

(धत्तानंद)
आदीश्वर स्वामी, त्रिभुवननामी, कोटि नमामि जगख्याता |
हे पाप-निवारक, जन-उद्धारक, शिवमग-धारक पथ-ज्ञाता ||

(Caupār’i chanda)
Prathama ādi-jina ādi-vidhātā, karmabhūmi kē jñāyaka jñātā |
Diyā sr̥ṣṭi kō divya-divākara, jñānapun̄ja hē! Jñānasudhākara ||

Dharama-dharā kē jana-unnāyaka, mōkṣa-pantha kē śiva jina-nāyaka |
Prathama tīrthasvāmī tīrthaṅkara, namūm̐ namūṁ jina r̥ṣabha-jinēśvara ||

Pāvana puṇyabhūmi hariyāṇā, rānīlā hai grāma suhānā |
Prīti paraspara jana-mana-bhāvana, jahām̐ bana gar’i māṭī candana ||

Camatkāra thā vismayakārī, cakita raha ga’ē saba nara-nārī |
Udita hu’ā māṭī mēṁ sōnā, jaisē sundara puṣpa salaunā ||

Pragaṭa bhayē jina atiśayakārī, bāla-candramā-sī chavi pyārī |
Nr̥tya karēṁ jana nandana-kānana, harṣita indrōṁ kē indrāsana ||

Śōra maca gayā hara jana-mana mēṁ, gūm̐jī jaya-jayakāra bhuvana mēṁ |
Hara jana-mana darśana kō āyā, manacāhā phala usanē pāyā ||

Jō bhī niyamapūrvaka dhyāvē, rōga-śōka-saṅkaṭa kaṭa jāvē |
Tārā’prēmī’ dāsa tumhārā, janma-jarā sē hō nistārā ||

(Dhattānanda)
Ādīśvara svāmī, tribhuvananāmī, kōṭi namāmi jagakhyātā |
Hē pāpa-nivāraka, jana-ud’dhāraka, śivamaga-dhāraka patha-jñātā ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī’ ādināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
(Dōhā)
ऋषभ-चरण वन्दन करें, नित-प्रति सकल समाज |
भक्ति-भाव आराधना, सिद्ध होंय सब काज ||

R̥ṣabha-caraṇa vandana karēṁ, nita-prati sakala samāja |
Bhakti-bhāva ārādhanā, sid’dha hōnya saba kāja ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

*********

Leave a Reply

Your email address will not be published. Required fields are marked *