श्री अरहनाथ-जिन पूजाŚrī Arahanātha-Jina Pūjā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छप्पय छन्द, वीर रस, रूपकालंकार)
(Chappaya chanda, vīra rasa, rūpakālaṅkāra)
तप-तुरंग-असवार, धार तारन-विवेक कर।
ध्यान-शुकल असि-धार, शुद्ध-सुविचार सुबखतर।
भावन सेना, धर्म दशों सेनापति थापे।
रतन-तीन धरि सकति, मंत्रि-अनुभो निरमापे।
सत्तातल सोहं-सुभटि धुनि, त्याग-केतु शत-अग्र धरि।
इह-विध समाज सज राज को, अर-जिन जीते कर्म-अरि।।

ॐ ह्रीं श्री अरहनाथजिनेन्द्र! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री अरहनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री अरहनाथजिनेन्द्र ! अत्र ममसन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Tapa-turaṅga-asavāra, dhāra tārana-vivēka kara |
Dhyāna-śukala asi-dhāra, śud’dha-suvicāra subakhatara |
Bhāvana sēnā, dharma daśōṁ sēnāpati thāpē |
Ratana-tīna dhari sakati, mantri-anubhō niramāpē |
Sattātala sōhaṁ-subhaṭi dhuni, tyāga-kētu śata-agra dhari |
Iha-vidha samāja saja rāja kō, ara-jina jītē karma-ari ||

Ōṁ hrīṁ śrī arahanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (Āhvānanam)
ōṁ hrīṁ śrī arahanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: Ṭha:! (Sthāpanam)
ōṁ hrīṁ śrī arahanāthajinēndra! Atra mamasannihitō bhavata bhavata vaṣaṭ! (Sannidhikaraṇam)

 
(छन्द त्रिभंगी अनुप्रासक-मात्रा ३२-जगणवर्जित )
(Chanda tribhaṅgī anuprāsaka-mātrā 32-jagaṇavarjita)
कन-मनि-मय झारी, दृग-सुखकारी, सुर-सरितारी नीर भरी।
मुनि-मन-सम उज्जल, जनम-जरा-दल, सो ले पद-तल धार करी।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्री अरहनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
kana-mani-maya jhārī, dr̥ga-sukhakārī, sura-saritārī nīra bharī |
Muni-mana-sama ujjala, janama-jarā-dala, sō lē pada-tala dhāra karī |
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī arahanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
भव-ताप-नशावन, विरद सुपावन, सुनि मनभावन मोद भयो।
ता तें घसि बावन, चंदन-पावन, तुमहिं चढ़ावन उमगि अयो।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Bhava-tāpa-naśāvana, virada supāvana, suni manabhāvana mōda bhayō |
Tā tēṁ ghasi bāvana, candana-pāvana, tumahiṁ caṛhāvana umagi ayō ||
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya bhavātāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 
तंदुल अनियारे, श्वेत सँवारे, शशि-दुति टारे थार भरे।
पद-अखय सुदाता, जग-विख्याता, लखि भव-त्राता पुंज धरे।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula aniyārē, śvēta sam̐vārē, śaśi-duti ṭārē thāra bharē |
Pada-akhaya sudātā, jaga-vikhyātā, lakhi bhava-trātā pun̄ja dharē ||
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
सुर-तरु के शोभित, सुरन मनोभित, सुमन अछोभित ले आयो।
मनमथ के छेदन, आप अवेदन, लखि निरवेदन गुन गायो।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Sura-taru kē śōbhita, surana manōbhita, sumana achōbhita lē āyō |
Manamatha kē chēdana, āpa avēdana, lakhi niravēdana guna gāyō ||
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
नेवज सज भक्षक, प्रासुक अक्षक, पक्षक रक्षक स्वच्छ धरी।
तुम करम-निकक्षक, भस्म कलक्षक, दक्षक पक्षक रक्ष करी।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja saja bhakṣaka, prāsuka akṣaka, pakṣaka rakṣaka svaccha dharī |
Tuma karama-nikakṣaka, bhasma kalakṣaka, dakṣaka pakṣaka rakṣa karī |
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ|
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
तुम भ्रमतम-भंजन, मुनि-मन-कंजन, रंजन गंजन मोह-निशा।
रवि केवल-स्वामी दीप जगामी, तुम ढिंग आमी पुण्य-दृशा।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Tuma bhramatama-bhan̄jana, muni-mana-kan̄jana, ran̄jana gan̄jana mōha-niśā |
Ravi kēvala-svāmī dīpa jagāmī, tuma ḍhiṅga āmī puṇya-dr̥śā |
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
दश-धूप सुरंगी, गंध अभंगी, वह्नि वरंगी-माँहिं हवे।
वसु-कर्म जरावे, धूम उड़ावे, तांडव भावे नृत्य पवे।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Daśa-dhūpa suraṅgī, gandha abhaṅgī, vahni varaṅgī-mām̐hiṁ havē |
Vasu-karma jarāvē, dhūma uṛāvē, tāṇḍava bhāvē nr̥tya pavē|
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ|
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
रितु-फल अतिपावन, नयन सुहावन, रसना भावन, कर लीने।
तुम विघन-विदारक, शिवफल-कारक, भवदधि-तारक चरचीने।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्री अरहनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Ritu-phala atipāvana, nayana suhāvana, rasanā bhāvana, kara līnē |
Tuma vighana-vidāraka, śivaphala-kāraka, bhavadadhi-tāraka caracīnē |
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī arahanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
सुचि स्वच्छ पटीरं, गंध-गहीरं, तंदुल-शीरं पुष्प-चरु।
वर दीपं धूपं, आनंदरूपं, ले फल-भूपं अर्घ करूँ।
प्रभु दीनदयालं, अरि-कुल-कालं, विरद विशालं सुकुमालं।
हरि मम जंजालं, हे जगपालं, अरगुन-मालं वरभालं।।

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Suci svaccha paṭīraṁ, gandha-gahīraṁ, tandula-śīraṁ puṣpa-caru |
Vara dīpaṁ dhūpaṁ, ānandarūpaṁ, lē phala-bhūpaṁ argha karūm ||
Prabhu dīnadayālaṁ, ari-kula-kālaṁ, virada viśālaṁ sukumālaṁ |
Hari mama jan̄jālaṁ, hē jagapālaṁ, araguna-mālaṁ varabhālaṁ ||

Ōṁ hrīṁ śrī’arahanāthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī
 
(छन्द चौपार्इ-मात्रा १६)
(Chanda caupār’i-mātrā 16)
फागुन-सुदी-तीज सुखदार्इ, गरभ-सुमंगल ता-दिन पार्इ।
मित्रादेवी-उदर सु आये, जजे इन्द्र हम पूजन आये।।

ॐ ह्रीं फाल्गुनशुक्ल-तृतीयायां गर्भमंगल-प्राप्ताय श्रीअरहनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Phāguna-sudī-tīja sukhadār’i, garabha-sumaṅgala tā-dina pār’I |
Mitrādēvī-udara su āyē, jajē indra hama pūjana āyē ||

Ōṁ hrīṁ phālgunaśukla-tr̥tīyāyāṁ garbhamaṅgala-prāptāya śrī’arahanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
मंगसिर-शुक्ल-चतुर्दशि सोहे, गजपुर-जनम भयो जग मोहे।
सुर-गुरु जजे मेरु पर जार्इ, हम इत पूजैं मन-वच-कार्इ।।

ॐ ह्रीं मार्गशीर्षशुक्ल-चतुर्दश्यां जन्ममंगल-प्राप्ताय श्रीअरहनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Maṅgasira-śukla-caturdaśi sōhē, gajapura-janama bhayō jaga mōhē|
Sura-guru jajē mēru para jār’i, hama ita pūjaiṁ mana-vaca-kār’ ||

Ōṁ hrīṁ mārgaśīrṣaśukla-caturdaśyāṁ janmamaṅgala-prāptāya śrī’arahanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
मंगसिर-सित-दसमी दिन राजे, ता-दिन संजम धरे विराजे।
अपराजित-घर भोजन पार्इ, हम पूजें इत चित-हरषार्इ।।

ॐ ह्रीं मार्गशीर्षशुक्ल-दशम्यां तपोमंगल-प्राप्ताय श्रीअरहनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Maṅgasira-sita-dasamī dina rājē, tā-dina san̄jama dharē virājē |
Aparājita-ghara bhōjana pār’i, hama pūjēṁ ita cita-haraṣār’I ||

Ōṁ hrīṁ mārgaśīrṣaśukla-daśamyāṁ tapōmaṅgala-prāptāya śrī’arahanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
कार्तिक-सित-द्वादशि अरि चूरे, केवलज्ञान भयो गुन पूरे।
समवसरन तिथि धरम बखाने, जजत चरन हम पातक-भाने।।

ॐ ह्रीं कार्तिकशुक्ल-द्वादश्यां ज्ञानमंगल-प्राप्ताय श्रीअरहनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Kārtika-sita-dvādaśi ari cūrē, kēvalajñāna bhayō guna pūrē |
Samavasarana tithi dharama bakhānē, jajata carana hama pātaka-bhānē ||

Ōṁ hrīṁ kārtikaśukla-dvādaśyāṁ jñānamaṅgala-prāptāya śrī’arahanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
चैत-कृष्ण-अमावसी सब कर्म, नाशि वास किय शिव-थल पर्म।
निहचल गुन-अनंत भंडारी, जजूं देव सुधि लेहु हमारी।।

ॐ ह्रीं चैत्रकृष्ण-अमावस्यायां मोक्षमंगल-प्राप्ताय श्रीअरहनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Caita-kr̥ṣṇa-amāvasī saba karma, nāśi vāsa kiya śiva-thala parma |
Nihacala guna-ananta bhaṇḍārī, jajūṁ dēva sudhi lēhu hamārī ||

Ōṁ hrīṁ caitrakr̥ṣṇa-amāvasyāyāṁ mōkṣamaṅgala-prāptāya śrī’arahanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |5 |
 
जयमाला
Jayamālā

 
(दोहा छन्द-जमकपद तथा लाटानुबंधन)
(dōhā chanda-jamakapada tathā lāṭānubandhana)
बाहर भीतर के जिते, जाहर अर दु:खदाय ।
ता हर-कर अर-जिन भये, साहर-शिवपुर-राय ।१।
राय-सुदरशन जासु पितु, मित्रादेवी-माय ।
हेमवरन-तन वरष वर, नव्वै सहन सु आय ।२।

Bāhara bhītara kē jitē, jāhara ara du:Khadāya |
Tā hara-kara ara-jina bhayē, sāhara-śivapura-rāya |1|
Rāya-sudaraśana jāsu pitu, mitrādēvī-māya|
Hēmavarana-tana varaṣa vara, navvai sahana su āya |2|

 
(छन्द तोटक-वर्ण १२)
(Chanda tōṭaka-varṇa 12)
जय श्रीधर श्रीकर श्रीपति जी, जय श्रीवर श्रीभर श्रीमति जी ।
भव-भीम-भवोदधि-तारन हैं, अरनाथ नमूं सुखकारन हैं ।३।
गरभादिक-मंगल सार धरे, जग-जीवनि के दु:खदंद हरे ।
कुरुवंश-शिखामनि तारन हैं, अरनाथ नमूं सुखकारन हैं ।४।
करि राज छखंड-विभूति मर्इ, तप धारत केवलबोध ठर्इ ।
गण-तीस जहाँ भ्रमवारन हैं, अरनाथ नमूं सुखकारन हैं ।५।
भवि-जीवन को उपदेश दियो, शिव-हेत सबै जन धारि लियो ।
जग के सब संकट-टारन हैं, अरनाथ नमूं सुखकारन हैं ।६।
कहि बीस-प्ररूपन सार तहाँ, निज-शर्म-सुधारस-धार जहाँ ।
गति-चार हृषीपन धारन हैं, अरनाथ नमूं सुखकारन हैं ।७।
षट्-काय तिजोग तिवेद मथा, पनवीस कषा वसु-ज्ञान तथा ।
सुर संजम-भेद पसारन हैं, अरनाथ नमूं सुखकारन हैं ।८।
रस दर्शन लेश्या भव्य जुगं, षट् सम्यक् सैनिय भेद-युगं ।
जुग-हार तथा सु अहारन हैं, अरनाथ नमूं सुखकारन हैं ।९।
गुनथान-चतुर्दस-मारगना, उपयोग दुवादश-भेद भना ।
इमि बीस-विभेद उचारन हैं, अरनाथ नमूं सुखकारन हैं ।१०।
इन आदि समस्त बखान कियो, भवि-जीवनि ने उर-धार लियो ।
कितने शिव-वादिन धारन हैं, अरनाथ नमूं सुखकारन हैं ।११।
फिर आप अघाति विनाश सबै, शिवधाम-विषैं थित कीन तबै ।
कृतकृत्य प्रभु जगतारन हैं, अरनाथ नमूं सुखकारन हैं ।१२।
अब दीनदयाल दया धरिये, मम कर्म-कलंक सबै हरिये ।
तुमरे गुन को कछु पार न है, अरनाथ नमूं सुखकारन है ।१३।

Jaya śrīdhara śrīkara śrīpati jī, jaya śrīvara śrībhara śrīmati jī |
Bhava-bhīma-bhavōdadhi-tārana haiṁ, aranātha namūṁ sukhakārana haiṁ |3|
Garabhādika-maṅgala sāra dharē, jaga-jīvani kē du:Khadanda harē |
Kuruvanśa-śikhāmani tārana haiṁ, aranātha namūṁ sukhakārana haiṁ |4|
Kari rāja chakhaṇḍa-vibhūti mar’i, tapa dhārata kēvalabōdha ṭhar’I |
Gaṇa-tīsa jahām̐ bhramavārana haiṁ, aranātha namūṁ sukhakārana haiṁ |5|
Bhavi-jīvana kō upadēśa diyō, śiva-hēta sabai jana dhāri liyō|
Jaga kē saba saṅkaṭa-ṭārana haiṁ, aranātha namūṁ sukhakārana haiṁ|6|
Kahi bīsa-prarūpana sāra tahām̐, nija-śarma-sudhārasa-dhāra jahām̐|
Gati-cāra hr̥ṣīpana dhārana haiṁ, aranātha namūṁ sukhakārana haiṁ. |7|
Ṣaṭ-kāya tijōga tivēda mathā, panavīsa kaṣā vasu-jñāna tathā |
Sura san̄jama-bhēda pasārana haiṁ, aranātha namūṁ sukhakārana haiṁ |8|
Rasa darśana lēśyā bhavya jugaṁ, ṣaṭ samyak sainiya bhēda-yugaṁ|
Juga-hāra tathā su ahārana haiṁ, aranātha namūṁ sukhakārana haiṁ |9|
Gunathāna-caturdasa-māraganā, upayōga duvādaśa-bhēda bhanā |
Imi bīsa-vibhēda ucārana haiṁ, aranātha namūṁ sukhakārana haiṁ |10|
Ina ādi samasta bakhāna kiyō, bhavi-jīvani nē ura-dhāra liyō |
Kitanē śiva-vādina dhārana haiṁ, aranātha namūṁ sukhakārana haiṁ |11|
Phira āpa aghāti vināśa sabai, śivadhāma-viṣaiṁ thita kīna tabai |
Kr̥takr̥tya prabhu jagatārana haiṁ, aranātha namūṁ sukhakārana haiṁ |12|
Aba dīnadayāla dayā dhariyē, mama karma-kalaṅka sabai hariyē|
Tumarē guna kō kachu pāra na hai, aranātha namūṁ sukhakārana hai |13|

 
(घत्तानन्द छन्द मात्रा ३१)
(Ghattānanda chanda mātrā 31)
जय श्रीअरदेवं, सुरकृतसेवं, समताभेवं, दातारं ।
अरि-कर्म-विदारन, शिवसुख-कारन, जय-जिनवर जग-त्रातारं ।१४।


Jaya śrī’aradēvaṁ, surakr̥tasēvaṁ, samatābhēvaṁ, dātāraṁ |
Ari-karma-vidārana, śivasukha-kārana, jaya-jinavara jaga-trātāraṁ |14|

ॐ ह्रीं श्रीअरहनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī’arahanāthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā|

 
(छन्द आर्या मात्रा ६९)
(Chanda āryā mātrā 69)
अरह-जिन के पदसारं, जो पूजें द्रव्य-भाव सों प्राणी।
सो पावे भवपारं, अजरामर-मोक्षथान सुखखानी।।

Araha-jina kē padasāraṁ, jō pūjēṁ dravya-bhāva sōṁ prāṇī|
Sō pāvē bhavapāraṁ, ajarāmara-mōkṣathāna sukhakhānī||

 
।। इत्याशीर्वाद: परिपुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Paripuṣpān̄jaliṁ kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *