श्री अभिनंदन-जिन पूजाSrī Abhinandana-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
  ॐ पूजूं pūjōṁ इति Iti
जयमाला (दोहा)

अभिनंदन आनंदकंद, सिद्धारथ-नंदन |
संवरपिता दिनंद चंद, जिहिं आवत वंदन ||
नगर-अयोध्या जनम इन्द, नागिंद जु ध्यावें |
तिन्हें जजन के हेत थापि, हम मंगल गावें |1|

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीअभिनंदनजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीअभिनंदनजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Abhinandana ānandakanda, sid’dhāratha-nandana |
Sanvarapitā dinanda canda, jihiṁ āvata vandana ||
Nagara-ayōdhyā janama inda, nāginda ju dhyāvēṁ |
Tinhēṁ jajana kē hēta thāpi, hama maṅgala gāvēṁ |1|

Ōṁ hrīṁ śrī’abhinandanajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī’abhinandanajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)|
Ōṁ hrīṁ śrī’abhinandanajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaṇam)

 
(छन्द गीता, हरिगीता तथा रूपमाला)
(Chanda gītā, harigītā tathā rūpamālā)
पदम-द्रह-गत गंग-चंग, अभंग-धार सु धार है |
कनक-मणि-नगजड़ित झारी, द्वार धार निकार है |
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Padama-draha-gata gaṅga-caṅga, abhaṅga-dhāra su dhāra hai |
Kanaka-maṇi-nagajaṛita jhārī, dvāra dhāra nikāra hai |
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
शीतल चंदन, कदलि-नंदन, सुजल-संग घसायके |
हो सुगंध दशों दिशा में, भ्रमैं मधुकर आयके ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनन्दनजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Śītala candana, kadali-nandana, sujala-saṅga ghasāyakē |
Hō sugandha daśōṁ diśā mēṁ, bhramaiṁ madhukara āyakē ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 

हीर-हिम-शशि-फेन-मुक्ता, सरिस तंदुल सेत हैं |
तास को ढिंग पुञ्ज धारूं, अक्षयपद के हेत हैं ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Hīra-hima-śaśi-phēna-muktā, sarisa tandula sēta haiṁ |
Tāsa kō ḍhiṅga puñja dhārūṁ, akṣayapada kē hēta haiṁ ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 

समर-सुभट निघटन सुकारन, सुमन सुमन-समान हैं |
सुरभि तें जा पे करें झंकार, मधुकर आन हैं ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Samara-subhaṭa nighaṭana sukārana, sumana sumana-samāna haiṁ |
Surabhi teṁ jā pe kareṁ jhaṅkāra, madhukara āna haiṁ ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 

सरस ताजे नव्य गव्य, मनोज्ञ चितहर लेय जी |
छुधा छेदन छिमा-छितिपति, के चरन चरचेयजी ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Sarasa tājē navya gavya, manōjña citahara lēya jī |
Chudhā chēdana chimā-chitipati, kē carana caracēyajī ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ|
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ ||

Ōṁ hrīṁ śrī’abhinandanajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti Svāhā |5|
 

अतत तम-मर्दन किरनवर, बोध-भानु-विकाश हैं |
तुम चरन-ढिंग दीपक धरूं, मोहि होहु स्व-पर-प्रकाश है ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Atata tama-mardana kiranavara, bōdha-bhānu-vikāśa haiṁ |
Tuma carana-ḍhiṅga dīpaka dharuṁ, mōhi hōhu sva-para-prakāśa hai ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 

भूर अगर कपूर चूर, सुगंध अगिनि जराय है |
सब करमकाष्ठ सु काटने मिस, धूम धूम उड़ाय है ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Bhūra agara kapūra cūra, sugandha agini jarāya hai |
Saba karamakāṣṭha su kāṭanē misa, dhūma dhūma uṛāya hai ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 

आम निंबु सदा फलादिक, पक्व पावन आन जी |
मोक्षफल के हेत पूजूं, जोरिके जुगपान जी ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Āma nimbu sadā phalādika, pakva pāvana āna jī |
Mōkṣaphala kē hēta pūjūṁ, jōrikē jugapāna jī ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ|
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 

अष्ट-द्रव्य संवारि सुन्दर, सुजस गाय रसाल ही |
नचत रचत जजूं चरनजुग, नाय नाय सुभाल ही ||
कलुषताप-निकंद श्रीअभिनंद, अनुपम चंद हैं |
पद-वंद ‘वृंद’ जजें प्रभू, भव-दंद-फंद निकंद हैं |

ॐ ह्रीं श्रीअभिनंदनजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Aṣṭa-dravya sanvāri sundara, sujasa gāya rasāla hī |
Nacata racata jajōṁ caranajuga, nāya nāya subhāla hī ||
Kaluṣatāpa-nikanda śrī’abhinanda, anupama canda haiṁ |
Pada-vanda ‘vr̥nda’ jajēn prabhū, bhava-danda-phanda nikanda haiṁ |

Ōṁ hrīṁ śrī’abhinandanajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
 
(छन्द हरिपद)
(chanda haripada)
शुकल-छट्ठ बैशाख-विषैं तजि, आये श्री जिनदेव |
सिद्धारथ माता के उर में, करे सची शुचि सेव ||
रतन-वृष्टि आदिक वर-मंगल, होत अनेक प्रकार |
ऐसे गुननिधि को मैं पूजूं, ध्याऊँ बारम्बार ||

ॐ ह्रीं बैशाखशुक्ल-षष्ठीदिनेगर्भंमंगल-प्राप्ताय श्री अभिनंदनजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Sukala-chaṭṭha baiśākha-viṣaiṁ taji, āyē śrī jinadēva |
Sid’dhāratha mātā kē ura mēṁ, karē sacī śuci sēva ||
Ratana-vr̥ṣṭi ādika vara-maṅgala, hōta anēka prakāra |
Aisē gunanidhi kō maiṁ pūjuṁ, dhyāūṁ bārambāra ||

Ōṁ hrīṁ baiśākhaśukla-ṣaṣṭhīdinēgarbhammaṅgala-prāptāya śrī abhinandanajinēndrāya arghyam nirvapāmīti Svāhā |1|
 

माघ-शुकल-तिथि-द्वादशि के दिन, तीन-लोक-हितकार |
अभिनंदन आनंदकंद तुम, लीन्हों जग-अवतार ||
एक मुहूरत नरकमाँहि हू, पायो सब जिय चैन |
कनक-वरन कपि-चिह्न-धरन, पद जजूं तुम्हें दिन रैन ||

ॐ ह्रीं माघशुक्ल-द्वादश्यां जन्ममंगल-प्राप्ताय श्री अभिनंदनजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Māgha-śukala-tithi-dvādaśi kē dina, tīna-lōka-hitakāra |
Abhinandana ānandakanda tuma, līnhōṁ jaga-avatāra ||
Ēka muhūrata narakamām̐hi hū, pāyōṁ saba jiya caina |
Kanaka-varana kapi-cihna-dharana, pada jajūṁ tumhēṁ dina raina ||

Ōṁ hrīṁ māghaśukla-dvādaśyāṁ janmamaṅgala-prāptāya śrī abhinandanajinēndrāya arghyam nirvapāmīti Svāhā |2|
 

साढ़े-छत्तिस-लाख सु-पूरब, राजभोग वर भोग |
कछु कारन लखि माघ-शुकल-द्वादशि को धार्यो जोग ||
षष्टम नियम समापत करि लिय, इंद्रदत्त-घर छीर |
जय-धुनि पुष्प-रतन-गंधोदक-वृष्टि सुगंध-समीर ||

ॐ ह्रीं माघशुक्ल-द्वादश्यां तपोमंगल-प्राप्ताय श्री अभिनंदनजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Sāṛhē-chattisa-lākha su-pūraba, rājabhōga vara bhōga |
Kachu kārana lakhi māgha-śukala-dvādaśi kō dhāryō jōga ||
Ṣaṣṭama niyama samāpata kari liya, indradatta-ghara chīra |
Jaya-dhuni puṣpa-ratana-gandhōdaka-vr̥ṣṭi sugandha-samīra ||

Ōṁ hrīṁ māghaśukla-dvādaśyāṁ tapōmaṅgala-prāptāya śrī abhinandanajinēndrāya arghyam nirvapāmīti Svāhā |3|
 

पौष-शुक्ल-चौदशि को घाते, घातिकरम दु:खदाय |
उपजायो वरबोध जास को, केवल नाम कहाय ||
समवसरन लहि बोधि-धरम कहि, भव्यजीव-सुखकंद |
मोकों भवसागर तें तारो, जय जय जय अभिनंद ||

ॐ ह्रीं पौषशुक्ल-चतुर्दश्यां केवलज्ञान-प्राप्ताय श्री अभिनंदनजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Pauṣa-śukla-caudaśi kō ghātē, ghātikarama du:Khadāya |
Upajāyō varabōdha jāsa kō, kēvala nāma kahāya ||
Samavasarana lahi bōdhi-dharama kahi, bhavyajīva-sukhakanda |
Mōkōṁ bhavasāgara teṁ tārō, jaya jaya jaya abhinanda ||

Ōṁ hrīmpauṣaśukla-caturdaśyāṁ kēvalajñāna-prāptāya śrī abhinandanajinēndrāya arghyam nirvapāmīti Svāhā |4|
 

जोग निरोध अघाति-घाति लहि, गिरसमेद तें मोख |
मास सकल-सुखरास कहे, बैशाख-शुकल-छठ चोख ||
चतुर-निकाय आय तित कीनो, भगति-भाव उमगाय |
हम पूजत इत अरघ लेय जिमि, विघन-सघन मिट जाय ||

ॐ ह्रीं बैशाखशुक्ल-षष्ठीदिनेमोक्षमंगल-प्राप्ताय श्री अभिनंदनजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Jōga nirōdha aghāti-ghāti lahi, girasamēda teṁ mōkha |
Māsa sakala-sukharāsa kahē, baiśākha-śukala-chaṭha cōkha ||
Catura-nikāya āya tita kīnō, bhagati-bhāva umagāya |
Hama pūjata ita aragha lēya jimi, vighana-saghana miṭa jāya ||

Ōṁ hrīṁ baiśākhaśukla-ṣaṣṭhīdinēmōkṣamaṅgala-prāptāya śrī abhinandanajinēndrāya arghyam nirvapāmīti svāhā |5|

 

जयमाला

Jayamālā
 
(दोहा)
(dōhā)
तुंग सु तन धनु-तीन सौ, औ’ पचास सुखधाम |
कनक-वरन अवलौकि के, पुनि-पुनि करूँ प्रणाम |१|

Tuṅga su tana dhanu-tīnasau, au’ pacāsa sukhadhāma |
Kanaka-varana avalauki ke, puni-puni karūm̐ praṇāma |1|
 
(छन्द लक्ष्मीधरा)
(Chanda lakṣmīdharā)
सच्चिदानंद सद्ज्ञान सद्दर्शनी, सत्स्वरूपा लर्इ सत्सुधा-सर्सनी |
सर्व-आनंदकंदा महादेवता, जास पादाब्ज सेवें सबै देवता |२|

Saccidānanda sadjñāna saddarśanī, satsvarūpā lai satsudhā-sarsanī |
Sarva-ānandakandā mahādēvatā, jāsa pādābja sēveṁ sabai dēvatā |2|
 
गर्भ औ’ जन्म नि:कर्मकल्यान में, सत्त्व को शर्म पूरे सबै थान में |
वंश-इक्ष्वाकु में आप ऐसे भये, ज्यों निशा-सर्द में इन्दु स्वेच्छे ठये |३|
Garbha au’ janma ni:Karmakalyāna mēṁ, sattva kō śarma pūrē sabai thāna mēṁ |
Vanśa-ikṣvāku mēṁ āpa aisē bhayē, jyōṁ niśā-sarda mēṁ indu svēcche ṭhayē |3|
 
(लक्ष्मीवती छन्द)
(Lakṣmīvatī chanda)
होत वैराग लौकांत-सुर बोधियो, फेरि शिविकासु चढ़ि गहन निज सोधियो |
घाति चौघातिया ज्ञान केवल भयो, समवसरनादि धनदेव तब निरमयो |४|

Hōta vairāga laukānta-sura bōdhiyō,phēri śivikāsu caṛhi gahana nija sōdhiyō |
Ghāti caughātiyā jñāna kēvala bhayō, samavasaranādi dhanadēva taba niramayō |4|
 
एक है इन्द्र नीली-शिला रत्न की, गोल साढ़ेदशै जोजने रत्न की |
चारदिश पैड़िका बीस हज्जार हैं, रत्न के चूर का कोट निरधार है |५|
Ēka hai indra nīlī-śilā ratna kī, gōla sāṛhēdaśai jōjanē ratna kī |
Cāradiśa paiṛikā bīsa hajjāra hain, ratna kē cūra kā kōṭa niradhāra hai |5|
 
कोट चहुँओर चहुँद्वार तोरन खँचे, तास आगे चहूँ मानथंभा रचे |
मान मानी तजें जास ढिंग जायके, नम्रता धार सेवें तुम्हें आयके |६|
Kōṭa cahum̐ōra cahum̐dvāra tōrana kham̐cē, tāsa āgē cahūm̐ mānathambhā racē |
Māna mānī tajaiṁ jāsa ḍhiṅga jāyakē, namratā dhāra sēvēṁ tumhēṁ āyakē |6|
 
(छन्द लक्ष्मीधरा)
(Chanda lakṣmīdharā)
बिंब सिंहासनों पे जहाँ सोहहीं, इन्द्र-नागेन्द्र केते मने मोहहीं |
वापिका वारि सों जत्र सोहे भरीं, जास में न्हात ही पाप जावें टरी |७|

Bimba sinhāsanōṁ pe jahām̐ sōhahīṁ, indra-nāgēndra kētē manē mōhahīṁ |
Vāpikā vāri sōṁ jatra sōhe bharīṁ, jāsa mēṁ nhāta hī pāpa jāven ṭarī |7|
 
तास आगे भरी खातिका वारि सों, हंस सूआदि पंखी रमें प्यार सों |
पुष्प की वाटिका बागवृक्षे जहाँ, फूल और फले सर्व ही है तहाँ |८|
Tāsa āgēṁ bharī khātikā vāri sōṁ, hansa sū’ādi paṅkhī rameṁ pyāra sōṁ |
Puṣpa kī vāṭikā bāgavr̥kṣē jahām̐, phūla aura phalē sarva hī hai tahām̐ |8|
 
कोट सौवर्ण का तास आगे खड़ा, चार दर्वाज चौ’ ओर रत्न जड़ा |
चार उद्यान चारों दिशा में गना, है धुजा-पंक्ति और नाट्यशाला बना |९|
Kōṭa sauvarṇa kā tāsa āgē khaṛā, cāra darvāja cau’ ōra ratna jaṛā |
Cāra udyāna cārōṁ diśā mēṁ ganā, hai dhujā-paṅkti aura nāṭyaśālā banā |9|
 
तासु आगे त्रितीकोट रूपामयी, तूप नौ जास चारों दिशा में ठयी |
धाम सिद्धांत-धारीन के हैं जहाँ, औ’ सभाभूमि है भव्य तिष्ठें तहाँ |१०|
Tāsu āgē tritīkōṭa rūpāmayī, tūpa nau jāsa cārōṁ diśā mēṁ ṭhayī |
Dhāma sid’dhānta-dhārīna kē haiṁ jahām̐, au’ sabhābhūmi hai bhavya tiṣṭhēṁ tahām̐ |10|
 
तास आगे रची गंधकूटी महा, तीन है कट्टिनी सार-शोभा लहा |
एक पे तौ निधैं ही धरी ख्यात हैं, भव्यप्रानी तहाँ लौं सबै जात हैं |११|
Tāsa āgē racī gandhakūṭī mahā, tīna hai kaṭṭinī sāra-śōbhā lahā |
Ēka pai tau nidhaiṁ hī dharī khyāta haiṁ, bhavyaprānī tahām̐ lauṁ sabai jāta haiṁ |11|
 
दूसरी पीठ पै चक्रधारी गमें, तीसरे प्रातिहारज लशै भाग में |
तास पे वेदिका चार थंभान की, है बनी सर्वकल्यान के खान की |१२|
Dūsarī pīṭha pai cakradhārī gamem, tīsarē prātihāraja laśai bhāga mēṁ |
Tāsa pe vēdikā cāra thambhāna kī, hai banī sarvakalyāna kē khāna kī |12|
 
तासु पे हैं सुसिंघासनं भासनं, जासु पे पद्म प्राफुल्ल है आसनं |
तासु पे अंतरीक्षं विराजे सही, तीन-छत्रे फिरें शीस रत्ने यही |१३|
Tāsu pe haiṁ susiṅghāsanaṁ bhāsanaṁ, jāsu pe padma prāphulla hai āsanaṁ |
Tāsu pe antarīkṣaṁ virājai sahī, tīna-chatrē phirēṁ śīsa ratnē yahī |13|
 
वृक्ष शोकापहारी अशोकं लसे, दुंदुभी नाद औ’ पुष्प खंते खसे |
देह की ज्योति से मंडलाकार है, सात भौ भव्य ता में लखें सार है |१४|
Vr̥kṣa śōkāpahārī aśōkaṁ lase, dundubhī nāda au’ puṣpa khantē khase |
Dēha kī jyōti sē maṇḍalākāra hai. Sāta bhau bhavya tāmēṁ lakhem sāra hai |14|
 
दिव्यवानी खिरे सर्वशंका हरे, श्रीगनाधीश झेलें सुशक्ती धरे |
धर्मचक्री तुही कर्मचक्री हने, सर्वशक्री नमें मोदधारे घने |१५|
Divyavānī khire sarvaśaṅkā hare, śrīganādhīśa jhēleṁ suśaktī dhare |
Dharmacakrī tuhī karmacakrī hanē, sarvaśakrī namēṁ mōdadhārē ghanē |15|
 
भव्य को बोधि सम्मेद तें शिव गये, तत्र इन्द्रादि पूजें सुभक्तीमये |
हे कृपासिंधु मो पे कृपा धारिये, घोर संसार सों शीघ्र मो तारिये |१६|
Bhavya kau bōdhi sam’mēda teṁ śiva gayē, tatra indrādi pūjen subhaktīmayē |
Hē kr̥pāsindhu mō pe kr̥pā dhāriyē, ghōra sansāra sōṁ śīghra mō tāriyē |16|
 
जय जय अभिनंदा आनंदकंदा, भवसमुद्र वर पोत इवा |
भ्रम-तम शतखंडा, भानुप्रचंडा, तारि तारि जगरैन दिवा |१७|
Jaya jaya abhinandā ānandakandā, bhavasamudra vara pōta ivā |
Bhrama-tama śatakhaṇḍā, bhānupracaṇḍā, tāri tāri jagaraina divā |17|

 
ॐ ह्रीं श्री अभिनंदनजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।।
Ōṁ hrīṁ śrī abhinandanajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||
 
(छन्द कवित्त)
(Chanda kavitta)
श्रीअभिनंदन पापनिकंदन, तिनपद जो भवि जजे सुधार |
ताके पुन्य-भानु वर उग्गे, दुरित-तिमिर फाटे दु:खकार ||
पुत्र-मित्र धन-धान्य कमल यह, विकसे सुखद जगतहित प्यार |
कछुक-काल में सो शिव पावे, पढे-सुने जिन जजे निहार |१८|

Srī’abhinandana pāpanikandana, tinapada jō bhavi jajai sudhāra |
Tākē pun’ya-bhānu vara uggē, durita-timira phāṭai du:Khakāra ||
Putra-mitra dhana-dhān’ya kamala yaha, vikasei sukhada jagatahita pyāra |
Kachuka-kāla mēṁ sō śiva pāve, paṛhe-sunē jina jaje nihāra |18|
 
।। इत्याशीर्वाद: परिपुष्पाजंलि क्षिपेत् ।।
|| Ityāśīrvāda: Paripuṣpājanli kṣipēt ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *