शांति-पाठ Śānti-Pāṭha

pdf Audio pdf PDF

कवि श्री जुगलकिशोर
Kavi Śrī Jugalakiśōra

शास्त्रोक्त-विधि पूजा-महोत्सव सुरपती चक्री करें |
हम सारिखे लघु-पुरुष कैसे यथाविधि पूजा करें ||
धन-क्रिया-ज्ञानरहित न जानें रीति-पूजन नाथ जी |
हम भक्तिवश तुम चरण आगे जोड़ लीने हाथ जी ||१||
Śāstrōkta-vidhi pūjā-mahōtsava surapatī cakrī karēṁ |
Hama sārikhē laghu-puruṣa kaisē yathāvidhi pūjā karēṁ ||
Dhana-kriyā-jñānarahita na jānēṁ rīti-pūjana nātha jī |
Hama bhaktivaśa tuma caraṇa āgē jōṛa līnē hātha jī ||1||

दु:खहरण मंगलकरण आशाभरण जिनपूजा सही |
यो चित्त में श्रद्धान मेरे शक्ति है स्वयमेव ही ||
तुम सारिखे दातार पाए काज लघु जाचूँ कहा |
मुझे आप सम कर लेहु स्वामी यही इक वाँछा महा ||२||
Du:Khaharaṇa maṅgalakaraṇa āśābharaṇa jinapūjā sahī |
Yō citta mēṁ śrad’dhāna mērē śakti hai svayamēva hī ||
Tuma sārikhē dātāra pā’ē kāja laghu jācūm̐ kahā |
Mujhē āpa sama kara lēhu svāmī yahī ika vām̐chā mahā ||2||

संसार भीषण-विपिन में वसुकर्म मिल आतापियो |
तिस दाह तें आकुलित चित है शांति-थल कहुँ ना लह्यो ||
तुम मिले शांति-स्वरूप शांतिकरण-समरथ जगपति |
वसु-कर्म मेरे शांत कर दो शांतिमय पंचम गति ||३||
Sansāra bhīṣaṇa-vipina mēṁ vasukarma mila ātāpiyō |
Tisa dāha tēṁ ākulita cita hai śānti-thala kahum̐ nā lahyō ||
Tuma milē śānti-svarūpa śāntikaraṇa-samaratha jagapati |
Vasu-karma mērē śānta kara dō śāntimaya pan̄camagati ||3||

जबलों नहीं शिव लहूँ तबलों देहु यह धन पावना |
सत्संग शुद्धाचरण श्रुत-अभ्यास आतम-भावना ||
तुम बिन अनंतानंत-काल गयो रुलत जगजाल में |
अब शरण आयो नाथ दोऊ कर जोड़ नावत भाल मैं ||४||
Jabalōṁ nahīṁ śiva lahūm̐ tabalōṁ dēhu yaha dhana pāvanā |
Satsaṅga śud’dhācaraṇa śruta-abhyāsa ātama-bhāvanā ||
Tuma bina anantānanta-kāla gayō rulata jagajāla mēṁ |
Aba śaraṇa āyō nātha dō’ū kara jōṛa nāvata bhāla maiṁ ||4||

(दोहा)
कर-प्रमाण के मान तें गगन नपे किहिं भंत |
त्यों तुम गुण-वर्णन करत कवि पावे नहिं अंत ||

(Dōhā)
kara-pramāṇa kē māna tēṁ gagana napē kihiṁ bhanta |
Tyōṁ tuma guṇa-varṇana karata kavi pāvē nahiṁ anta ||

(कायोत्सर्गपूर्वक नौ बार णमोकार-मंत्र का जाप करें।।)
(Kāyōtsargapūrvaka nau bāra ṇamōkāra-mantra ka jaap karen.)

* * * A* * *

Leave a Reply

Your email address will not be published. Required fields are marked *