वैराग्य भावना : श्री वज्रनाभि चक्रवर्ती Vairāgya Bhāvanā: Śrī Vajranābhi Cakravartī


 
pdf Audio pdf PDF
 
भाषाकार : कविश्री भूधरदास
Bhashakar: Kaviśrī Bhūdharadāsa

 
(दोहा)
(Dōhā)
बीज राख फल भोगवे, ज्यों किसान जग-माँहिं | त्यों चक्री-नृप सुख करे, धर्म विसारे नाहिं ||१||
Bīja rākha phala bhōgave, jyōṁ kisāna jaga-mām̐hiṁ |
Tyōṁ cakrī-nr̥pa sukha karē, dharma visāre nāhiṁ ||1||

 
(जोगीरासा व नरेन्द्र छन्द)
(Jōgīrāsā va narēndra chanda)
इहविधि राज करे नरनायक, भोगे पुण्य-विशालो |
सुख-सागर में रमत निरंतर, जात न जान्यो कालो ||
एक दिवस शुभ कर्म-संजोगे, क्षेमंकर मुनि वंदे |
देखि श्रीगुरु के पदपंकज, लोचन-अलि आनंदे ||२||

Ihavidhi rāja kare naranāyaka, bhōge puṇya-viśālō |
Sukha-sāgara mēṁ ramata nirantara, jāta na jān’yō kālō ||
Ēka divasa śubha karma-san̄jōgē, kṣēmaṅkara muni vandē |
Dēkhi śrīguru kē padapaṅkaja, lōcana-ali ānandē ||2||
 
तीन-प्रदक्षिण दे सिर नायो, कर पूजा थुति कीनी |
साधु-समीप विनय कर बैठ्यो, चरनन-दृष्टि दीनी ||
गुरु उपदेश्यो धर्म-शिरोमणि, सुनि राजा वैरागे |
राज-रमा वनितादिक जे रस, ते रस बेरस लागे ||३||
Tīna-pradakṣiṇa dē sira nāyō, kara pūjā thuti kīnī |
Sādhu-samīpa vinaya kara baiṭhyō, caranana-dr̥ṣṭi dīnī ||
Guru upadēśyō dharma-śirōmaṇi, suni rājā vairāgē |
Rāja-ramā vanitādika jē rasa, tē rasa bērasa lāgē ||3||
 
मुनि-सूरज-कथनी-किरणावलि, लगत भरम-बुधि भागी |
भव-तन-भोग-स्वरूप विचार्यो, परम-धरम-अनुरागी ||
इह संसार-महावन भीतर, भरमत ओर न आवे |
जामन-मरन-जरा दव-दाहे, जीव महादु:ख पावे ||४||
Muni-sūraja-kathanī-kiraṇāvali, lagata bharama-budhi bhāgī |
Bhava-tana-bhōga-svarūpa vicāryō, parama-dharama-anurāgī ||
Iha sansāra-mahāvana bhītara, bharamata ōra na āve |
Jāmana-marana-jarā dava-dāhe, jīva mahādu:Kha pāve ||4||
 
कबहूँ जाय नरक-थिति भुंजे, छेदन-भेदन भारी |
कबहूँ पशु-परयाय धरे तहँ, वध-बंधन भयकारी ||
सुरगति में पर-संपति देखे, राग-उदय दु:ख होर्इ |
मानुष-योनि अनेक-विपतिमय, सर्वसुखी नहिं कोर्इ ||५||
Kabahūm̐ jāya naraka-thiti bhun̄jje, chēdana-bhēdana bhārī |
Kabahūm̐ paśu-parayāya dhare taham̐, vadha-bandhana bhayakārī ||
Suragati mēṁ para-sampati dēkhē, rāga-udaya du:Kha hōi |
Mānuṣa-yōni anēka-vipatimaya, sarvasukhī nahiṁ kōi ||5||
 
कोर्इ इष्ट-वियोगी विलखे, कोर्इ अनिष्ट-संयोगी |
कोर्इ दीन-दरिद्री विलखे, कोर्इ तन के रोगी ||
किस ही घर कलिहारी नारी, कै बैरी-सम भार्इ |
किस ही के दु:ख बाहर दीखें, किस ही उर दुचितार्इ ||६||
Kōi iṣṭa-viyōgī vilakhe, kōi aniṣṭa-sanyōgī |
Kōi dīna-daridrī vilakhē, kōr’i tana kē rōgī ||
Kisa hī ghara kalihārī nārī, kai bairī-sama bhāi |
Kisa hī kē du:Kha bāhara dīkhaiṁ, kisa hī ura ducitāi ||6||
 
कोर्इ पुत्र बिना नित झूरे, होय मरे तब रोवे |
खोटी-संतति सों दु:ख उपजे, क्यों प्रानी सुख सोवे ||
पुण्य-उदय जिनके तिनके भी, नाहिं सदा सुख-साता |
यह जगवास जथारथ देखे, सब दीखे दु:खदाता ||७||
Kōi putra binā nita jhūre, hōya mare taba rōve |
Khōṭī-santati sōṁ du:Kha upaje, kyōṁ prānī sukha sōve ||
Puṇya-udaya jinakē tinakē bhī, nāhiṁ sadā sukha-sātā |
Yaha jagavāsa jathāratha dēkhē, saba dīkhe du:Khadātā ||7||
 
जो संसार-विषे सुख होता, तीर्थंकर क्यों त्यागे |
काहे को शिवसाधन करते, संजम-सों अनुरागे ||
देह अपावन-अथिर-घिनावन, या में सार न कोर्इ |
सागर के जल सों शुचि कीजे, तो भी शुद्ध न होर्इ ||८||
Jō sansāra-viṣeṁ sukha hōtā, tīrthankara kyōṁ tyāgē |
Kāhē kō śivasādhana karatē, san̄jama-sōṁ anurāge ||
Dēha apāvana-athira-ghināvana, yāmēṁ sāra na kōi |
Sāgara kē jala sōṁ śuci kījē, tō bhī śud’dha na hōi ||8||
 
सात-कुधातु भरी मल-मूरत, चर्म लपेटी सोहे |
अंतर देखत या-सम जग में, अवर अपावन को है ||
नव-मलद्वार स्रवें निशि-वासर, नाम लिये घिन आवे |
व्याधि-उपाधि अनेक जहाँ तहँ, कौन सुधी सुख पावे ||९||
Sāta-kudhātu bharī mala-mūrata, carma lapēṭī sōhe |
Antara dēkhata yā-sama jaga mēṁ, avara apāvana kō hai ||
Nava-maladvāra sraveṁ niśi-vāsara, nāma liyē ghina āve |
Vyādhi-upādhi anēka jahām̐ taham̐, kauna sudhī sukha pāve ||9||
 
पोषत तो दु:ख दोष करे अति, सोषत सुख उपजावे |
दुर्जन-देह स्वभाव बराबर, मूरख प्रीति बढ़ावे ||
राचन-योग्य स्वरूप न याको, विरचन-जोग सही है |
यह तन पाय महातप कीजे, या में सार यही है ||१०||
Pōṣata tō du:Kha dōṣa kare ati, sōṣata sukha upajāve |
Durjana-dēha svabhāva barābara, mūrakha prīti baṛhāve ||
Rācana-yōgya svarūpa na yākō, viracana-jōga sahī hai |
Yaha tana pāya mahātapa kījē, yā mēṁ sāra yahī hai ||10||
 
भोग बुरे भवरोग बढ़ावें, बैरी हैं जग-जी के |
बेरस होंय विपाक-समय अति, सेवत लागें नीके ||
वज्र अगिनि विष से विषधर से, ये अधिके दु:खदार्इ |
धर्म-रतन के चोर चपल अति, दुर्गति-पंथ सहार्इ ||११||
Bhōga burē bhavarōga-baṛhāvaiṁ, bairī haiṁ jaga-jī kē |
Bērasa hōnya vipāka-samaya ati, sēvata lāeṁ nīkē ||
Vajra agini viṣa sē viṣadhara sē, yē adhikē du:Khadāi |
Dharma-ratana kē cōra capala ati, durgati-pantha sahāi ||11||
 
मोह-उदय यह जीव अज्ञानी, भोग भले कर जाने |
ज्यों कोर्इ जन खाय धतूरा, सो सब कंचन माने ||
ज्यों-ज्यों भोग-संजोग मनोहर, मन-वाँछित जन पावे |
तृष्णा-नागिन त्यों-त्यों डंके, लहर-जहर की आवे ||१२||
Mōha-udaya yaha jīva ajñānī, bhōga bhalē kara jāne |
Jyōṁ kōr’i jana khāya dhatūrā, sō saba kan̄cana māne ||
Jyōṁ-jyōṁ bhōga-san̄jōga manōhara, mana-vām̐chita jana pāve |
Tr̥ṣṇā-nāgina tyōṁ-tyōṁ ḍaṅkē, lahara-jahara kī āvē ||12||
 
मैं चक्री-पद पाय निरंतर, भोगे भोग-घनेरे |
तो भी तनक भये नहिं पूरन, भोग-मनोरथ मेरे ||
राज-समाज महा-अघ-कारण, बैर-बढ़ावन-हारा |
वेश्या-सम लछमी अतिचंचल, याका कौन पत्यारा ||१३||
Maiṁ cakrī-pada pāya nirantara, bhōgē bhōga-ghanērē |
To bhī tanaka bhayē nahiṁ pūrana, bhōga-manōratha mērē ||
Rāja-samāja mahā-agha-kāraṇa, baira-baṛhāvana-hārā |
Vēśyā-sama lachamī atican̄cala, yākā kauna patyārā ||13||
 
मोह-महारिपु बैरी विचारो, जग-जिय संकट डारे |
घर-कारागृह वनिता-बेड़ी, परिजन-जन रखवारे ||
सम्यक्-दर्शन-ज्ञान-चरण-तप, ये जिय के हितकारी |
ये ही सार असार और सब, यह चक्री चितधारी ||१४||
Mōha-mahāripu bairī vicārō, jaga-jiya saṅkaṭa ḍārē |
Ghara-kārāgr̥ha vanitā-bēṛī, parijana-jana rakhavārē ||
Samyak-darśana-jñāna-caraṇa-tapa, yē jiya kē hitakārī |
Yē hī sāra asāra aura saba, yaha cakrī citadhārī ||14||
 
छोड़े चौदह-रत्न नवों निधि, अरु छोड़े संग-साथी |
कोटि-अठारह घोड़े छोड़े, चौरासी-लख हाथी ||
इत्यादिक संपति बहुतेरी, जीरण-तृण-सम त्यागी |
नीति-विचार नियोगी-सुत को, राज दियो बड़भागी ||१५||
Chōṛē caudaha-ratna navōṁ nidhi, aru chōṛē saṅga-sāthī |
Kōṭi-aṭhāraha ghōṛē chōṛē, caurāsī-lakha hāthī ||
Ityādika sampati bahutērī, jīraṇa-tr̥ṇa-sama tyāgī |
Nīti-vicāra niyōgī-suta kō, rāja diyō baṛabhāgī ||15||
 
होय नि:शल्य अनेक नृपति-संग, भूषण-वसन उतारे |
श्रीगुरु-चरण धरी जिन-मुद्रा, पंच-महाव्रत धारे ||
धनि यह समझ सुबुद्धि जगोत्तम, धनि यह धीरज-धारी |
ऐसी संपति छोड़ बसे वन, तिन-पद धोक हमारी ||१६||
Hōya ni:Śalya anēka nr̥pati-saṅga, bhūṣaṇa-vasana utārē |
Śrīguru-caraṇa dharī jina-mudrā, pan̄ca-mahāvrata dhāre ||
Dhani yaha samajha subud’dhi jagōttama, dhani yaha dhīraja-dhārī |
Aisī sampati chōṛa basē vana, tina-pada dhōka hamārī ||16||
 
(दोहा)
(Dōhā)
परिग्रह-पोट उतार सब, लीनों चारित-पंथ |
निज-स्वभाव में थिर भये, वज्रनाभि निरग्रंथ ||

Parigraha-pōṭa utāra saba, līnōṁ cārita-pantha |
Nija-svabhāva mēṁ thira bhayē, vajranābhi niragrantha ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *