मंगलाष्टक स्तुति Maṅgalāṣṭaka Stuti

आचार्यश्री आनंदसागरमौनप्रिय
Ācārya Śrī Ānandasāgara maunapriya’

(ध्वनि : आचार्यश्री आनंदसागर ‘मौनप्रिय’)
(Voice : Ācārya Śrī Ānandasāgara ‘maunapriya’)

pdf Audio pdf PDF

(गीता छन्द)
(gītā chanda)
श्री पंचपरमेष्ठी वंदन
Śrī pan̄caparamēṣṭhī vandana
अरिहन्त  हैं  भगवन्त पूजित इन्द्र, श्री  सिद्धीश्वरा |
आचार्य जिनशासन-प्रभावक, पूज्य पाठक ऋषिवरा ||
सिद्धांत पाठनलीन मुनिवर, रत्नत्रय आराधका |
परमेष्ठी पंच प्रतिदिवस, होवें सदा मंगलकरा ||

Arihanta haiṁ bhagavanta pūjita indra, śrī sid’dhīśvarā  |
Ācārya jinaśāsana – prabhāvaka, pūjya pāṭhaka r̥ṣivarā ||
Sid’dhānta pāṭhanalīna munivara, ratnatraya ārādhakā |
Paramēṣṭhī pan̄ca pratidivasa, hōvēṁ sadā maṅgalakarā  ||


श्रीमान् सुर असुरेन्द्र मुकुट मणि प्रभा उद्योतिका |
नख इन्दु भास्वत पद कमल, प्रवचन समुद्र शशिकरा ||
अरिहन्त सिद्ध सुसूरि पाठक, साधु सकल जिनेश्वरा |
स्तुत्य योगी जन सुहित, गुरु पंच हों मंगलकरा ||१||

Śrīmān sura asurēndra mukuṭa maṇi prabhā udyōtikā  |
Nakha indu bhāsvata pada kamala, pravacana samudra śaśikarā  ||
Arihanta sid’dha susūri pāṭhaka, sādhu sakala jinēśvarā  |
Stutya yōgī jana suhita, guru pan̄ca hōṁ maṅgalakarā ||1||


सम्यक्त्व दृग सज्ज्ञान चारित, अमलरत्न वसुंधरा |
मुक्तिश्री शुभ नगर नाथ, जिनेन्द्र मुक्तिप्रद वरा ||
सद्धर्म सूक्ति सुधा अखिल जिनबिम्ब आलय सुखकरा |
त्रयविध चतुर्विध धर्म, हम सबको हो नित मंगलकरा ||२||
Samyaktva dr̥ga sajjñāna cārita, amalaratna vasundharā  |
Muktiśrī śubha nagara nātha, jinēndra muktiprada varā  ||
Sad’dharma sūkti sudhā akhila jinabimba ālaya sukhakarā |
Trayavidha caturvidha dharma, hama sabakō hō nita maṅgalakarā ||2||


त्रयलोक में विख्यात जिनपति, नाभिसुतादि सर्व जिनवरा |
श्रीमान् भरतेश्वरादिक, बारह सकल चक्रीश्वरा ||
विष्णु प्रतिविष्णु सकल, बलभद्र आदिक नर वरा |
त्रेसठ शलाका वरपुरुष, हम सभी को मंगलकरा ||३||

Trayalōka mēṁ vikhyāta jinapati, nābhisutādi sarva jinavarā |
Śrīmān bharatēśvarādika, bāraha sakala cakrīśvarā ||
Viṣṇu prativiṣṇu sakala, balabhadra ādika nara varā |
Trēsaṭha śalākā varapuruṣa, hama sabhī kō maṅgalakarā ||3||


सर्वोषधि ऋद्धि धरें जो, तप करें सम्यक् सदा |
अष्टांग विपुल निमित्तज्ञाता, चतुर वाँछा नही कदा ||
शुभ ज्ञान पंच सुबलत्रय धारी मुनीश्वर भयहरा |
बुद्धि क्रिया तप विक्रियौषधि सहित ऋषिवर हितकरा ||४||

Sarvōṣadhi r̥d’dhi dharēṁ jō, tapa karēṁ samyak sadā |
Aṣṭāṅga vipula nimittajñātā, catura vām̐chā nahī kadā ||
Śubha jñāna pan̄ca subalatraya dhārī munīśvara bhayaharā |
Bud’dhi kriyā tapa vikriyauṣadhi sahita r̥ṣivara hitakarā ||4||


ज्योतिषी व्यन्तर भवनवासी, अमरगृह चैत्यालया |
मेरू कुलाचल जम्बुवृक्ष औ’, शाल्मलि इक्ष्वाकरा ||
वक्षार विजयारध सुपर्वत, कुण्डलादि गिरिवरा |
पर्वत सुनंदीश्वर मनुसोत्तर, बिम्ब आलय हितकरा ||५||

Jyōtiṣī vyantara bhavanavāsī, amaragr̥ha caityālayā |
Mērū kulācala jambuvr̥kṣa au’, śālmali ikṣvākarā ||
Vakṣāra vijayāradha suparvata, kuṇḍalādi girivarā |
Parvata sunandīśvara manusōttara, bimba ālaya hitakarā ||5||


कैलास पर्वत वृषभ की, श्री वीर की पावापुरी |
चम्पापुरी वासुपूज्य जिन की, बीस जिन सम्मेदगिरी ||
गिरनार पर्वत नेमिनाथ की, शोभती मुक्ति स्थली |
चौबीस जिन के मुक्तिस्थल, होवें सदा मंगलमयी ||६||

Kailāsa parvata vr̥ṣabha kī, śrī vīra kī pāvāpurī |
Campāpurī vāsupūjya jina kī, bīsa jina sam’mēdagirī ||
Giranāra parvata nēminātha kī, śōbhatī mukti sthalī |
Caubīsa jina kē muktisthala, hōvēṁ sadā maṅgalamayī ||6||


गर्भावतरण समय प्रभु का, जो हुआ उत्सव महा |
जन्माभिषेक समय प्रभु का, जो किया उत्सव अहा ||
परिनिष्क्रमण कैवल्यप्राप्ति, में हुआ उत्सव अहा |
कैवल्यपुर प्रवेश उत्सव, आनंद मंगल नित करा ||७||

Garbhāvataraṇa samaya prabhu kā, jō hu’ā utsava mahā |
Janmābhiṣēka samaya prabhu kā, jō kiyā utsava ahā ||
Pariniṣkramaṇa kaivalyaprāpti, mēṁ hu’ā utsava ahā |
Kaivalyapura pravēśa utsava, ānanda maṅgala nita karā ||7||


सद्धर्म के सुप्रभाव से, जिन चक्रवर्ती बलधरा |
भोगीन्द्र कृष्णादिक महा नर, जन्म लेते इस धरा ||
सद्धर्महीन मनुज नरक में, दु:ख सहते ही रहें |
स्वर्गादि सुख रमणीय पदमय, धर्म जग जन हित करे ||८||

Sad’dharma kē suprabhāva sē, jina cakravartī baladharā |
Bhōgīndra kr̥ṣṇādika mahā nara, janma lētē isa dharā ||
Sad’dharmahīna manuja naraka mēṁ, du: Kha sahatē hī rahēṁ |
Svargādi sukha ramaṇīya padamaya, dharma jaga jana hita karē ||8||

माहात्म्य : उपसंहार
Māhātmya: Upasamhāra
यह मंगलाष्टक सम्पत्ति, सौभाग्यदायी जिनेन्द्र का |
तीर्थर्करों के पंच कल्याणक, महोत्सव में सदा ||
प्रत्यूष बेला में जो पढ़ते, और सुनते हैं नरा |
वे सुजन चउ पुरुषार्थ शोभित, सुलभ हो मुक्तिवरा ||
Yaha maṅgalāṣṭaka sampatti, saubhāgyadāyī jinēndra kā |
Tīrtharkarōṁ kē pan̄ca kalyāṇaka, mahōtsava mēṁ sadā ||
Pratyūṣa bēlā mēṁ jō paṛhatē, aura sunatē haiṁ narā |
Vē sujana ca’u puruṣārtha śōbhita, sulabha hō muktivarā ||

******

Leave a Reply

Your email address will not be published. Required fields are marked *