पूजा विधि प्रारम्भ Pūjā Vidhi Prārambha

pdf Audio pdf PDF


ॐ  जय!    जय!    जय! |
नमोऽस्तु!    नमोऽस्तु!    नमोऽस्तु!|
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं |
णमो   उवज्झायाणं,    णमो    लोए    सव्वसाहूणं ||

ह्रीं अनादिमूलमंत्रेभ्यो नमः |  (पुष्पांजलि क्षेपण करें)
Om jaya! jaya! jaya |
Namō̕stu! Namō̕stu! Namō̕stu |
Ṇamō Arihantāṇaṁ, ṇamō Sid’dhāṇaṁ, ṇamō Ā’iriyāṇaṁ |
Ṇamō Uvajjhāyāṇaṁ, ṇamō lō’ē Savvasāhūṇaṁ ||
Om hrīṁ anādimūlamantrēbhyōnamaḥ | (puṣpān̄jali kṣēpaṇa karēṁ)

चत्तारि मंगलं  अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं |
चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो |
चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि,
केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ||

नमोऽर्हते स्वाहा |
Cattāri maṅgalaṁ,arihantā maṅgalaṁ, sid’dhā maṅgalaṁ, sāhū maṅgalaṁ,
kēvalipaṇṇattō dham’mō maṅgalaṁ |
Cattāri lōguttamā,arihantā lōguttamā, sid’dhā lōguttamā, sāhū lōguttamā,
kēvalipaṇṇattō dham’mō lōguttamo |
Cattari saraṇaṁ pavvajjāmi,arihantē saraṇaṁ pavvajjāmi, sid’dhē saraṇaṁ pavvajjāmi,
sāhū saraṇaṁ pavvajjāmi, Kēvalipaṇṇattaṁ dham’maṁ saraṇaṁ pavvajjāmi ||
Om namō̕r’hatē svāhā |

 (पुष्पांजलि क्षेपण करें)
(puṣpān̄jali kṣēpaṇa karēṁ)

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा |
ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते |१|
Apavitraḥ pavitrō-vā susthitō duḥsthitō̕pi vā |
Dhyāyētpan̄ca-namaskāraṁ sarvapāpaiḥ pramucyatē |1|

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः |२|
Apavitraḥ pavitrō-vā sarvāvasthāṁ gatō̕pi vā |
Yaḥ smarētparamātmānaṁ sa bāhyābhyantarē śuciḥ |2|

अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः |
मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः |३|
Aparājita-mantrō̕yaṁ, sarva-vighna-vināśanaḥ |
Maṅgalēṣu ca sarvēṣu, prathamaṁ mangalaṁ mataḥ |3|

एसो पंच-णमोयारो, सव्व-पावप्पणासणो |
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् |४|
Ēsō pan̄ca-ṇamōyārō, savva-pāvappaṇāsaṇō |
Maṅgalāṇaṁ ca savvēsiṁ, paḍhamaṁ hava’i maṅgalam |4|

अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः |
सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहम् |५|
Ar’hamityakṣaraṁ brahma, vācakaṁ paramēṣṭhinaḥ |
Sid’dhacakrasya sad-bījaṁ sarvataḥ praṇamāmyaham |5|

कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् |
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् |६|
Karmāṣṭaka-vinirmuktaṁ mōkṣa-lakṣmī-nikētanam |
Samyaktvādi-guṇōpētaṁ sid’dhacakraṁ namāmyaham |6|

विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः |
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे |७|
Vighnaughāḥ pralayaṁ yānti, śākinī bhūta pannagāḥ |
Viṣaṁ nirviṣatāṁ yāti stūyamānē jinēśvarē |7|

(पुष्पांजलि क्षेपण करें)
(Puṣpān̄jali kṣēpaṇa karēṁ)
(अर्थ)
(Artha)
पवित्र हो या अपवित्र, अच्छी स्थिति में हो या बुरी स्थिति में,पंच-नमस्कार मंत्र का ध्यान करने से सब पाप छूट जाते हैं |१|
Pavitra hō yā apavitra, acchī sthiti mēṁ hō yā burī sthiti mēṁ,
pan̄ca namaskāra mantra kā dhyāna karanē sē saba pāpa chūṭa jātē haiṁ |1|

चाहे (स्नानादिक से) पवित्र हो अथवा (किसी अशुचि पदार्थ के स्पर्श से) अपवित्र हो, (सोती, जागती, उठती, बैठती, चलती) किसी भी दशा में हो, जो (पंच-परमेष्ठी) परमात्मा का स्मरण करता है वह (उस समय) बाह्य (शरीर) और अभ्यन्तर (मन) से पवित्र होता है |२|
Cāhē (snānādika sē) pavitra hō athavā (kisī aśuci padārtha kē sparśa sē) Apavitra hō, (sōtī, jāgatī, uṭhatī, baiṭhatī, calatī) kisī bhī daśā mēṁ hō, jō (Pan̄ca paramēṣṭhī) param- ātmā kā smaraṇa karatā hai vaha (usa samaya) bāhya (śarīra) aura abhyantara (mana) sē pavitra hōtā hai |2|

यह नमस्कार मंत्र (किसी मंत्र से पराजित नहीं हो सकता इसलिए) अपराजित मंत्र है|  यह सभी विघ्नों को नष्ट करने वाला है एवं सर्व मंगलों में यह पहला मंगल है |३|
Yaha namaskāra mantra Aparājita mantra hai (kisī mantra sē parājita nahīṁ hō sakatā), sabhī vighna naṣh karanē vālā hai; v sabhi Maṅgalōṁ mē pahalā maṅgala kaha hai |3|

यह पंच नमस्कार मंत्र सब पापों का नाश करने वाला है|
और सब मंगलों में पहला (परम उत्कृष्ट) मंगल है |४|
Yaha pan̄ca namaskāra mantra saba pāpōṁ kā nāśa karanē vālā hai,
aur saba Maṅgalōṁ pahalā (param utkrisht) maṅgala hai |4|


‘अर्हं’ नाम का यह अक्षर-ब्रह्म परमेष्ठी-वाचक है| सिद्ध-चक्र के केंद्र इस महान बीजाक्षर को मैं मन-वचन-काया से नमस्कार करता हूँ |५|
‘Ar’haṁ’ naam ka yē akṣara-brahma paramēṣṭhī kē vācaka hai; sid’dha samooh ke kendra is puneet beejaksara ko maiṁ mana-vacana-kāyā sē namaskāra karatā hūm̐ |5|

आठ कर्मों से रहित, मोक्ष रूपी लक्ष्मी के मंदिर, सम्यक्त्व, दर्शन, ज्ञान, अगुरुलघुत्व, अवगाहनत्व, सूक्ष्मत्व, अव्याबाधत्व, वीर्यत्व इन आठ गुणों से युक्त सिद्ध समूह को मैं नमस्कार करता हूँ |६|
Āṭha karmōṁ sē rahita, mōkṣaroopī lakṣmī kē mandira, samyaktva, darśana, jñāna, agurulaghutva, avagāhanatva, sūkṣmatva, avyābādhatva, vīryatva ina āṭha guṇōṁ sē yukta sid’dha samūha kō maiṁ namaskāra karatā hūm̐ |6|

अरिहंतादि (पंच परमेष्ठी) जिनेश्वरों का स्तवन करने से विघ्नों के समूह नष्ट हो जाते हैं; शाकिनि, डाकिनि, भूत, पिशाच, सर्प आदि का भय नहीं रहता; और हलाहल विष भी अपना असर त्याग देते है |७|
Arihantādi (pan̄ca paramēṣṭhī) jinēśvaron kā stavana karanē sē vighnōṁ kē samūha naṣṭa hō jātē haiēvaṁ śākini, ḍākinī, bhūta, piśāca, sarpa ādi kā bhaya nahīṁ rahatā aura halāhala viṣa bhī apanā asara tyāga dētē hain |7|
******

Leave a Reply

Your email address will not be published. Required fields are marked *