पंच बालयति-तीर्थंकर पूजाPanch Baalyati-Tirthankar Pooja

कविश्री अरदास
Kaviśrī Aradāsa

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(दोहा)
(dōhā)
श्री जिन पंच अनंग-जित, वासुपूज्य मल्लि नेम |
पारसनाथ सु वीर अति, पूजूँ चित-धरि प्रेम ||

ॐ ह्रीं श्री पंचबालयति-तीर्थंकरा: अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री पंचबालयति-तीर्थंकरा:  अत्र तिष्ट तिष्ट ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री पंचबालयति-तीर्थंकरा: अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Srī jina pan̄ca anaṅga-jita, vāsupūjya malli nēma |
Pārasanātha su vīra ati, pūjūm̐ cita-dhari prēma ||

Om hrīṁ śrī pan̄cabālayati-tīrthaṅkarā: atra avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī pan̄cabālayati-tīrthaṅkarā: atrā tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī pan̄cabālayati-tīrthaṅkarā: atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

(अथाष्टक)
(Athāṣṭaka)
शुचि शीतल सुरभि सुनीर, लायो भर झारी,
दु:ख जामन मरन गहीर, या कों परिहारी |
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Suci śītala surabhi sunīra, lāyō bhara jhārī,
Du:Kha jāmana marana gahīra, yā kōṁ parihārī |
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

चंदन केशर कर्पूर, जल में घसि आनो |
भव-तप-भंजन सुखपूर, तुमको मैं जानो ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana kēśara karpūra, jala mēṁ ghasi ānō |
Bhava-tapa-bhan̄jana sukhapūra, tumakō maiṁ jānō ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|


वर अक्षत विमल बनाय, सुवरण-थाल भरे |
बहु देश-देश के लाय, तुमरी भेंट धरे ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Vara akṣata vimala banāya, suvaraṇa-thāla bharē |
Bahu dēśa-dēśa kē lāya, tumarī bhēṇṭa dharē ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|


यह काम सुभट अतिसूर, मन में क्षोभ करो |
मैं लायो सुमन हुजूर, या को वेग हरो ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Yaha kāma subhaṭa atisūra, mana mēṁ kṣōbha karō |
Maiṁ lāyō sumana hujūra, yā kō vēga harō ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

षट् रस पूरित नैवेद्य, रसना-सुखकारी |
द्वय कर्म वेदनी छेद, आनंद ह्वै भारी ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Ṣaṭ-rasa pūrita naivēdya, rasanā-sukhakārī |
Dvaya karma vēdanī chēda, ānanda hvai bhārī ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


धरि दीपक जगमग ज्योति, तुम चरणन आगे |
मम मोहतिमिर क्षय होत, आतम गुण जागे ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dhari dīpaka jagamaga jyōti, tuma caraṇana āgē |
Mama mōhatimira kṣaya hōta, ātama guṇa jāgē ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

ले दशविधि धूप अनूप, खेऊँ गंधमयी |
दशबंध दहन जिनभूप, तुम हो कर्मजयी ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति-तीर्थंकरेभ्यो अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Lē daśavidhi dhūpa anūpa, khē’ūm̐ gandhamayī |
Daśabandha dahana jinabhūpa, tuma hō karmajayī ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|


पिस्ता अरु दाख बदाम श्रीफल लेय घने |
तुम चरण जजूँ गुणधाम द्यो सुख मोक्ष तने ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Pistā aru dākha badāma śrīphala lēya ghanē |
Tuma caraṇa jajūm̐ guṇadhāma dyo sukha mōkṣa tanē ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō jMōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

सजि वसुविधि द्रव्य मनोज्ञ, अरघ बनावत हूँ |
वसुकर्म अनादि संयोग ताहि नशावत हूँ ||
श्री वासुपूज्य मल्लि नेमि, पारस वीर अति,
नमूं मन वच तन धरि प्रेम, पाँचों बालयति ||

ॐ ह्रीं श्री वासुपूज्य-मल्लिनाथ-नेमिनाथ-पार्श्वनाथ-महावीर पंचबालयति- तीर्थंकरेभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Saji vasuvidhi dravya manōjña, aragha banāvata hoon |
Vasukarma anādi sanyōga tāhi naśāvata hoon ||
Śrī vāsupūjya malli nēmi, pārasa vīra ati,
Namūṁ mana vaca tana dhari prēma, pām̐cōṁ bālayati ||

Om hrīṁ śrī vāsupūjya-mallinātha-nēminātha-pārśvanātha-mahāvīra pan̄cabālayati- tīrthaṅkarēbhyō anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(दोहा)
(dōhā)
बाल ब्रह्मचारी भये, पाँचों श्री जिनराज |
तिनकी अब जयमालिका, कहूँ स्व-पर हितकाज ||

Bāla brahmacārī bhayē, pām̐cōṁ śrī jinarāja |
Tinakī aba jayamālikā, kahūm̐ sva-para hitakāja ||

(पद्धरि छन्द)
(Pad’dhari chanda)

जय जय जय जय श्री वासुपूज्य, तुम-सम जग में नहिं और दूज |
तुम महाशुक्र-सुरलोक छार, जब मात गर्भ-माँहीं पधार ||

Jaya jaya jaya jaya śrī vāsupūjya, tuma-sama jaga mēṁ nahiṁ aura dūja |
Tuma mahāśukra-suralōka chāra, jaba māta garbha-mām̐hīṁ padhāra ||


षोडश सपने देखे सुमात, बल अवधि जान तुम जन्म तात |
अति हर्ष धार दंपति सुजान, बहुदान दियो याचक-जनान ||
Ṣōḍaśa sapanē dēkhē sumāta, bala avadhi jāna tuma janma tāta |
Ati harṣa dhāra dampati sujāna, bahudāna diyō yācaka-janāna ||


छप्पन कुमारिका तबै आन, तुम मात-सेव बहुभक्ति ठान |
छ: मास अगाऊ गर्भ आय, धनपति सुवरन-नगरी रचाय ||
Chappana kumārikā tabai āna, tuma māta-sēva bahubhakti ṭhāna |
Cha: Māsa agā’ū garbha āya, dhanapati suvarana-nagarī racāya ||


तुम तात महल आंगन मँझार, तिहुँकाल रतनधारा अपार |
वरषाए षट् नवमास सार, धनि जिन-पुरुषन नयनन निहार ||
Tuma tāta mahala āṅgana mam̐jhāra, tihum̐kāla ratanadhārā apāra |
Varaṣā’ē ṣaṭ navamāsa sāra, dhani jina-puruṣana nayanana nihāra||


जय ‘मल्लिनाथ’ देवन सुदेव, शत-इन्द्र करत तुम चरण-सेव |
तुम जन्मत ही त्रय ज्ञान धार, आनंद भयो तिहुँजग अपार ||
Jaya ‘mallinātha’ dēvana sudēva, śata-indra karata tuma caraṇa-sēva |
Tuma janmata hī traya jñāna dhāra, ānanda bhayō tihum̐jaga apāra ||


तब ही ले चहुँ विधि देव-संग, सौधर्म इन्द्र आयो उमंग |
सजि गज ले तुम हरि गोद आप, वन पाँडुक शिल ऊपर सुथाप ||
Taba hī lē cahum̐ vidhi dēva-saṅga, saudharma indra āyō umaṅga |
Saji gaja lē tuma hari gōda āpa, vana pām̐ḍuka śila ūpara suthāpa ||


क्षीरोदधि तें बहु देव जाय, भरि जल घट हाथों हाथ लाय |
करि न्हवन वस्त्र-भूषण सजाय, दे मात नृत्य ताँडव कराय ||
Kṣīrōdadhi teṁ bahu dēva jāya, bhari jala ghaṭa hāthōṁ hātha lāya |
Kari nhavana vastra-bhūṣaṇa sajāya, dē māta nr̥tya tām̐ḍava karāya ||


पुनि हर्ष धार हृदय अपार, सब निर्जर तब जय-जय उचार |
तिस अवसर आनंद हे जिनेश, हम कहिवे समरथ नहीं लेश ||
Puni harṣa dhāra hr̥daya apāra, saba nirjara taba jaya-jaya ucāra |
Tisa avasara ānanda hē jinēśa, hama kahivē samaratha nahīṁ lēśa ||


जय यादवपति श्री ‘नेमिनाथ’, हम नमत सदा जुगजोरि हाथ |
तुम ब्याह समय पशुअन पुकार, सुनि तुरत छुड़ाये दया धार ||
Jaya yādavapati śrī ‘nēminātha’, hama namata sadā jugajōri hātha |
Tuma byāha samaya paśu’ana pukāra, suni turata chuṛāyē dayā dhāra ||


कर कंकण अरु सिर मोर बंद, सो तोड भये छिन में स्वच्छंद |
तब ही लौकान्तिक-देव आय, वैराग्य वर्द्धनी थुति कराय ||
Kara kaṅkaṇa aru sira mōra banda, sō tōḍa bhayē china mēṁ svacchanda |
Taba hī laukāntika-dēva āya, vairāgya vard’dhanī thuti karāya ||


तत्क्षण शिविका लायो सुरेन्द्र, आरूढ़ भये ता पर जिनेन्द्र |
सो शिविका निजकंधन उठाय, सुर नर खग मिल तपवन ठराय ||
Tatkṣaṇa śivikā lāyō surēndra, ārūṛha bhayē tā para jinēndra |
Sō śivikā nijakandhana uṭhāya, sura nara khaga mila tapavana ṭharāya ||


कच लौंच वस्त्र भूषण उतार, भये जती नगन मुद्रा सुधार |
हरि केश लेय रतनन पिटार, सो क्षीर उदधि माहीं पधार ||
Kaca laun̄ca vastra bhūṣaṇa utāra, bhayē jatī nagana mudrā sudhāra |
Hari kēśa lēya ratanana piṭāra, sō kṣīra udadhi māhīṁ padhāra ||


जय ‘पारसनाथ’ अनाथ नाथ, सुर-असुर नमत तुम चरण माथ |
जुग-नाग जरत कीनो सुरक्ष, यह बात सकल-जग में प्रत्यक्ष ||
Jaya ‘pārasanātha’ anātha nātha, sura-asura namata tuma caraṇa mātha |
Juga-nāga jarata kīnō surakṣa, yaha bāta sakala-jaga mēṁ pratyakṣa ||


तुम सुरधनु-सम लखि जग असार, तप तपत भये तन ममत छाँड़ |
शठ कमठ कियो उपसर्ग आय, तुम मन-सुमेरु नहिं डगमगाय ||
Tuma suradhanu-sama lakhi jaga asāra, tapa tapata bhayē tana mamata chām̐ṛa |
Śaṭha kamaṭha kiyō upasarga āya, tuma mana-sumēru nahiṁ ḍagamagāya ||


तुम शुक्लध्यान गहि खड्ग हाथ, अरि च्यारि घातिया करे सुघात |
उपजायो केवलज्ञान भानु, आयो कुबेर हरि वच प्रमाण ||
Tuma śukladhyāna gahi khaḍga hātha, ari cyāri ghātiyā karē sughāta |
Upajāyō kēvalajñāna bhānu, āyō kubēra hari vaca pramāṇa ||


की समोशरण रचना विचित्र, तहाँ खिरत भई वाणी पवित्र |
मुनि सुर नर खग तिर्यंच आय, सुनि निज निज भाषा बोध पाय ||
Kī samōśaraṇa racanā vicitra, tahām̐ khirata bhai vāṇī pavitra |
Muni sura nara khaga tiryanca āya, suni nija nija bhāṣā bōdha pāya ||


जय ‘वर्द्धमान’ अंतिम जिनेश, पायो न अंत तुम गुण गणेश |
तुम च्यारि अघाती कर महान्, लियो मोक्ष स्वयं सुख अचलथान ||
Jaya ‘vard’dhamāna’ antima jinēśa, pāyō na anta tuma guṇa gaṇēśa |
Tuma cyāri aghātī kara mahān, liyō mōkṣa svayaṁ sukha acalathāna ||


तब ही सुरपति बल अवधि जान,सब देवन युत बहु हर्ष ठान |
सजि निजवाहन आयो सुतीर, जहँ परमौदारिक तुम शरीर ||
Taba hī surapati bala avadhi jāna, saba dēvana yuta bahu harṣa ṭhāna |
Saji nijavāhana āyō sutīra, jaham̐ paramaudārika tuma śarīra ||


निर्वाण महोत्सव कियो भूर, ले मलयागिर चंदन कपूर |
बहुद्रव्य सुगंधित सरस सार, ता में श्री जिनवर वपु पधार ||
Nirvāṇa mahōtsava kiyō bhūra, lē malayāgira candana kapūra |
Bahudravya sugandhita sarasa sāra, tā mēṁ śrī jinavara vapu padhāra ||


निज अगनि कुमारिन मुकुट नाय, तिहँ रतनन शुचि ज्वाला उठाय |
तस सर माँहिं दीनी लगाय, सो भस्म सबन मस्तक चढ़ाय ||
Nija agani kumārina mukuṭa nāya, tiham̐ ratanana śuci jvālā uṭhāya |
Tasa sara mām̐hiṁ dīnī lagāya, sō bhasma sabana mastaka caṛhā’ē ||


अति हर्ष थकी रचि दीप माल, शुभ रतन मई दश-दिश उजाल |
पुनि गीत-नृत्य बाजे बजाय, गुणगाय-ध्याय सुरपति सिधाय ||
Ati harṣa thakī raci dīpa māla, śubha ratana mai daśa-diśa ujāla |
Puni gīta-nr̥tya bājē bajāya, guṇagāya-dhyāya surapati sidhāya ||


सो थान अबै जग में प्रत्यक्ष, नित होत दीपमाला सुलक्ष |
हे जिन तुम गुण महिमा अपार, वसु सम्यक् ज्ञानादिक सुसार ||
Sō thāna abai jaga mēṁ pratyakṣa, nita hōta dīpamālā sulakṣa |
Hē jina tuma guṇa mahimā apāra, vasu samyak jñānādika susāra ||


तुम ज्ञान माँहिं तिहुँलोक दर्व, प्रतिबिम्बित हैं चर अचर सर्व |
लहि आतम अनुभव परम ऋद्धि, भये वीतराग जग में प्रसिद्ध ||
Tuma jñāna mām̐hiṁ tihum̐lōka darva, pratibimbita haiṁ cara acara sarva |
Lahi ātama anubhava parama r̥d’dhi, bhayē vītarāga jaga mēṁ prasid’dha ||


ह्वे बालयती तुम सबन एम, अचरज शिव कांता वरी केम |
तुम परम शांति मुद्रा सुधार, किया अष्ट कर्म रिपु को प्रहार ||
Hvē bālayatī tuma sabana ēma, acaraja śiva kāntā varī kēma |
Tuma parama śānti mudrā sudhāra, kiyā aṣṭa karma ripu kō prahāra ||


हम करत वीनती बार-बार, करजोर स्व-मस्तक धार-धार |
तुम भये भवोदधि पार-पार, मोको सुवेग ही तार-तार ||
Hama karata vīnatī bāra-bāra, karajōra sva-mastaka dhāra-dhāra |
Tuma bhayē bhavōdadhi pāra-pāra, mōkō suvēga hī tāra-tāra ||


अरदास दास ये पूर-पूर, वसु-कर्म-शैल चकचूर-चूर |
दु:ख-सहन दास अब शक्ति नाहिं, गहि चरण-शरण कीजे निवाह ||
Aradāsa dāsa yē pūra-pūra, vasu-karma-śaila cakacūra-cūra |
Du:Kha-sahana dāsa aba śakti nāhiṁ, gahi caraṇa-śaraṇa kīje nivāha ||

(चौपाई)
(Caupāi)
पाँचों बालयती तीर्थेश, तिनकी यह जयमाल विशेष |
मन वच काय त्रियोग  सम्हार, जे गावत पावत भव-पार ||

Pām̐cōṁ bālayatī tīrthēśa, tinakī yaha jayamāla viśēṣa |
Mana vaca kāya triyōga samhāra, jē gāvata pāvata bhava-pāra ||

ॐ ह्रीं श्री पंचबालयति-तीर्थंकरजिनेन्द्रेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Om hrīṁ śrī pan̄cabālayati-tīrthaṅkarajinēndrēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
(Dōhā)
ब्रह्मचर्य सों नेह धरि, रचियो पूजन ठाठ |
पाँचों बालयतीन का, कीजे नितप्रति पाठ ||

Brahmacarya sōṁ nēha dhari, raciyō pūjana ṭhāṭha |
Pām̐cōṁ bālayatīna kā, kījē nitaprati pāṭha ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *