पंच कल्याणक आदि अर्घ्यावली Panch Kalyanak Aadi Arghyavali

pdf Audio pdf PDF

पंच कल्याणक अर्घ्य
Pan̄ca Kalyāṇaka Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे कल्याणकमहं यजे ||

ॐ ह्रीं श्री भगवतो गर्भ जन्म तप ज्ञान निर्वाण पंचकल्याणकेभ्योऽर्घ्यं निर्वपामीति स्वाहा |१|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē kalyāṇakamahaṁ yajē ||

Om hrīṁ śrībhagavatō garbha janma tapa jñāna nirvāṇa pan̄cakalyāṇakēbhyō̕rghyaṁ nirvapāmīti Svāhā |1|
अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में (भगवान के) कल्याणकों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ bhagavāna kē paanchon kalyāṇakōn kī pūjā karatā hūm̐ |

पंचपरमेष्ठी का अर्घ्य
Pan̄caparamēṣṭhī Kā Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे ||

ॐ ह्रीं श्रीअरिहन्त-सिद्धाचार्योपाध्याय-सर्वसाधुभ्योऽर्घ्यं निर्वपामीति स्वाहा |२|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē jinanāthamahaṁ yajē ||

Om hrīṁ śrī’ar’hanta-sid’dhācāryōpādhyāya-sarvasādhubhyō̕rghyan nirvapāmīti Svāhā |2|

अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में पाँचों परमेष्ठियों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ paanchon parameshthiyon kī pūjā karatā hūm̐ |

श्री जिनसहस्रनाम का अर्घ्य
Srī Jinasahasranāma Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे ||

ॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा |३|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē jinanāmamahaṁ yajē ||

Om hrīṁ śrībhagavajjina aṣṭādhika sahasranāmēbhyō̕rghyaṁ nirva pāmīti svāhā |3|
अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में श्रीजिनेंद्र देव के 1008 गुण-नामों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ bhagavāna kē 1008 gun-naamon ki pūjā karatā hūm̐ |

(श्रीजिनसहस्रनाम स्तोत्र पढ़ने वाले प्रत्येक शतक के अन्त में यही श्लोक पढ़ें, व शतक के नाम से अर्घ्य चढ़ायें)
(Śrījinasahasranāma stōtra paṛhanē vālē pratyēka śataka kē anta mēṁ yahī ślōka paṛhē ēvaṁ śataka kē nāma sē arghya caṛhāyēṁ |)
******

Leave a Reply

Your email address will not be published. Required fields are marked *