नई बहियों के मुहूर्त की विधिNai bahiyōṁ ke Muhūrta kī vidhi

pdf Audio pdf PDF

सामग्री : अष्टद्रव्य धुले हुए, धूपदान, दीपक, लाल कपड़ा, सरसों, दो थालियाँ, श्रीफल, जल भरा कलश, नाला (धागा), शास्त्रजी, धूप, अगरबत्ती, पाटे, दो चौकियाँ, कुंकुम, केशर घिसी हुई, कोरे पान, दवात, कलम, फूलमालाएं, सिंदूर घी में मिलाकर (श्री महावीराय नम: और शुभ लाभ दुकान की दीवाल पर लिखने को), नई बहियाँ, आदि।
सायंकाल को उत्तम गोधूलिक लग्न में अपनी दुकान के पवित्र स्थान में नई बहियों का नवीन संवत् से शुभ मुहूर्त करें। उसके लिये ऊँची चौकी पर थाली में केशर से ‘श्री महावीराय नम:’ लिखकर शास्त्रजी विराजमान करें, और दूसरी चौकी पर एक थाली में स्वस्तिक मांडकर सामग्री चढ़ाने के लिये रखें। दाहिनी ओर घी का दीपक, बाँ ओर धूपदान रहना चाहिये। दीपक में घृत इस प्रमाण से डाला जाय कि रात्रि भर वह दीपक जलता रहे। अष्ट द्रव्य-जल, चंदन, अक्षत, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य बनावें। बहियाँ, दवात, कलम आदि पास में रख लें। पूजा करने के लिये पूजकों को पूर्व या उत्तर-दिशा में मुख करके बैठना चाहिए। पूजा गृहस्थाचार्य द्वारा या स्वयं करनी चाहिए। सर्वप्रथम पूजन में बैठे हुए सभी सज्जनों को तिलक लगाना चाहिये। उस समय यह श्लोक पढ़ें :-

मंगलं भगवान् वीरो, मगलं गौतमो गणी |
मंगलं कुंदकुंदाद्यो, जैनधर्मोऽस्तु मंगलम् ||

Sāmagri : Aṣṭadravya dhulē hu’ē, dhūpadāna, dīpaka, lāla kapaṛā, sarasōn, dō thāliyām̐, śrīphala, jala bharā kalaśa, nālā (dhāgā), śāstrajī, dhūpa, agarabattī, pāṭē, dō caukiyām̐, kuṅkuma, kēśara ghisī hui, kōrē pāna, davāta, kalama, phūlamālāyēṁ, sindūra ghī mēṁ milākara (śrī mahāvīrāya namah aura śubha lābha dukāna kī dīvāla para likhanē kō), nai bahiyām̐, ādi.
Sāyaṅkāla kō uttama gōdhūlika lagna mēṁ apanī dukāna kē pavitra sthāna mēṁ nai bahiyōṁ kā navīna samvat sē śubhamuhūrta karēṁ. Usakē liyē ūm̐cī caukī para thālī mēṁ kēśara sē ‘śrī mahāvīrāya namah’ likhakara śāstrajī virājamāna karēṁ, aura dūsarī caukī para ēka thālī mēṁ sātiyā māṇḍakara sāmagrī caṛhānē kē liyē rakhēṁ. Dāhinī ōra ghī kā dīpaka, bāim̐ ōra dhūpadāna rahanā cāhiyē. Dīpaka mēṁ ghr̥ta isa pramāṇa sē ḍālā jāya ki rātri bhara vaha dīpaka jalatā rahē. Aṣṭa dravya- jala, candana, akṣata, puṣpa, naivēdya, dīpa, dhūpa, phala va arghya banāvēṁ. Bahiyām̐, davāta, kalama ādi pāsa mēṁ rakha lēṁ. Pūjā karanē kē liyē pūjakōṁ kō pūrva yā uttara-diśā mēṁ mukha karakē baiṭhanā cāhi’yē. Pūjā gr̥hasthācārya dvārā yā svayaṁ karanī cāhi’yē. Sarvaprathama pūjana mēṁ baiṭhē hu’ē sabhī sajjanōṁ kō tilaka lagānā cāhiyē. Usa samaya yaha ślōka paṛhēṁ:-
Maṅgalaṁ bhagavān vīrō, magalaṁ gautamō gaṇī |
maṅgalaṁ kundakundādyō, jainadharmōstu maṅgalam ||

पश्चात् इस प्रकार पूजा प्रारम्भ करें-
paścāt isa prakāra pūjā prārambha karēṁ-
अरिहन्तो भगवन्त इन्द्रमहिता: सिद्धाश्च सिद्धीश्वरा: |
आचार्या: जिनशासनोन्नतिकरा: पूज्या उपाध्यायका: ||
श्रीसिद्धांत-सुपाठका:, मुनिवरा रत्नत्रयाराधका: |
पंचैते परमेष्ठिन: प्रतिदिनं कुर्वन्तु न: मंगलम् ||
Arihantō bhagavanta indramahitāh Sid’dhāśca sid’dhīśvarāh |
Ācāryāh Jinaśāsanōnnatikarāh Pūjyā upādhyāyakāh ||
Śrīsid’dhānta-supāṭhakāh, Munivarā ratnatrayārādhakāh |
Pan̄caitē paramēṣṭhinah Pratidinaṁ kurvantu nah Maṅgalam ||
ॐ जय जय जय! नमोऽस्तु नमोऽस्तु नमोऽस्तु!
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।

ॐ ह्रीं अनादि-मूलमंत्रेभ्यो नम:।
(पुष्पांजलि क्षेपण करें)

Oṁ jaya jaya jaya! namō̕stu namō̕stu namō̕stu!
Ṇamō arihantāṇaṁ, ṇamō sid’dhāṇaṁ,
ṇamō ā’iriyāṇaṁ, ṇamō uvajjhāyāṇaṁ, ṇamō lō’ē savvasāhūṇaṁ.

Ōṁ hrīṁ anādi-mūlamantrēbhyō namah |
(Puṣpān̄jali kṣēpaṇa karēṁ)

चत्तारि मंगलं| अरिहंत मंगलं| सिद्ध मंगलं| साहू मंगलं| केवलि पण्णत्तो धम्मो मंगलं| चत्तारि लोगुत्तमा|अरिहंत लोगुत्तमा| सिद्ध लोगुत्तमा| साहू लोगुत्तमा| केवलि पण्णत्तो धम्मो लोगुत्तमो | चत्तारि सरणं पव्वज्जामि| अरिहंत सरणं पव्वज्जामि| सिद्धसरणं पव्वज्जामि| साहू सरणं पव्वज्जामि| केवलि पण्णत्तं धम्मं सरणं पव्वज्जामि|

ॐ नमोऽर्हते स्वाहा।
(पुष्पांजलि क्षेपण करें और निम्न अर्घ्य चढ़ायें)
Cattāri maṅgalaṁ, arihantā maṅgalaṁ, sid’dhā maṅgalaṁ, sāhū maṅgalaṁ, kēvalipaṇṇattō dham’mō maṅgalaṁ. Cattāri lōguttamā, arihantā lōguttamā, sid’dhā lōguttamā, sāhū lōguttamā, kēvalipaṇṇattō dham’mō lōguttamō. Cattāri saraṇaṁ pavvajjāmi, arihantē saraṇaṁ pavvajjāmi, sid’dhē saraṇaṁ pavvajjāmi, sāhū saraṇaṁ pavvajjāmi, kēvalipaṇṇattaṁ dham’maṁ saraṇaṁ pavvajjāmi |
Ōṁ namō ar’hatē svāhā |
(Puṣpān̄jali kṣēpaṇa karēṁ aura nimna arghya caṛhāyēṁ)

श्री देव-शास्त्र-गुरु का अर्घ्य
Srī Dēva-Sāstrā-Guru Kā Arghya
जल परम-उज्ज्वल गंध अक्षत पुष्प चरु दीपक धरूँ |
वर-धूप निरमल-फल विविध बहु-जनम के पातक हरूँ ||
इह-भाँति अर्घ चढ़ाय नित भवि करत शिव-पंकति मचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
वसुविधि-अर्घ संजोय के, अति-उछाह मन कीन |
जा सों पूजूं परम-पद, देव-शास्त्र-गुरु तीन ||

ॐ ह्रीं श्रीदेव-शास्त्र-गुरुभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Jala parama-ujjvala gandha akṣata puṣpa caru dīpaka dharūm̐ |
Vara-dhūpa niramala-phala vividha bahu-janama kē pātaka harūm̐ ||
Iha-bhām̐ti argha caṛhāya nita bhavi karata śiva-paṅkati macūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||
Vasuvidhi-argha san̄jōya kē, ati-uchāha mana kīna |
Jā sōṁ pūjuṁ parama-pada, dēva-śāstra-guru tīna ||

Ōṁ hrīṁ śrīdēva-śāstrā-gurubhyah arghyaṁ nirvapāmīti svāhā |

विहरमान बीस तीर्थंकरों का अर्घ्य
Viharamāna bīsa tīrthankarōṁ kā arghya
जल-फल आठों द्रव्य संभार, रत्न जवाहर भर-भर थाल |
नमूं कर जोड़, नित प्रति ध्याऊँ भोरहिं भोर ||
पाँचों मेरु विदेह सुथान, तीर्थंकर जिन बीस महान् |
नमूं कर जोड, नित प्रति ध्याऊँ भोरहिं भोर ||

ॐ ह्रीं श्रीविदेहक्षेत्रस्य श्रीसीमंधरादि विंशति तीर्थंकरेभ्य:अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phala āṭhōṁ dravya sambhāra, ratna javāhara bhara-bhara thāla |
Namūṁ kara jōṛa, nita prati dhyā’ūm̐ bhōrahiṁ bhōra ||
Pām̐cōṁ mēru vidēha suthāna, tīrthaṅkara jina bīsa mahān |
Namūṁ kara jōḍa, nita prati dhyā’ūm̐ bhōrahiṁ bhōra ||

Ōṁ hrīṁ śrīvidēhakṣētrasya śrīsīmandharādi vinśati tīrthankarēbhyah arghyaṁ nirvapāmīti svāhā |

तीन लोक स्थित जिनबिम्बों का अर्घ्य
यावंति जिनचैत्यानि, विद्यन्ते भुवनत्रये |
तावन्ति सततं भक्त्या, त्रि: परीत्य नमाम्यहम् ||

ॐ ह्रीं श्रीत्रिलोक-सम्बधि-जिनेन्द्र-बिम्बेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Tīna lōka sthita jinabimbōṁ kā arghya
yāvanti jinacaityāni, vidyantē bhuvanatrayē |
Tāvanti satataṁ bhaktyā, tri: Parītya namāmyaham ||

Ōṁ hrīṁ śrītrilōka-sambadhi-jinēndra-bimbēbhyah arghyaṁ nirvapāmīti svāhā |

सिद्ध परमेष्ठी का अर्घ्य
Sid’dha Paramēṣṭhī Kā Arghya
जल-फल वसु वृंदा अरघ अमंदा, जजत अनंदा के कंदा |
मेटो भवफंदा सब दु:ख-दंदा, हीराचंदा तुम वंदा ||
त्रिभुवन के स्वामी, त्रिभुवननामी, अंतरजामी अभिरामी |
शिवपुर-विश्रामी, निज-निधि-पामी, सिद्ध-जजामी सिरनामी ||

ॐ ह्रीं श्रीअनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धपरमेष्ठिने अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phala vasu vr̥ndā aragha amandā, jajata anandā kē kandā |
Mēṭō bhavaphandā saba duKha-dandā, hīrācandā tuma vandā ||
Tribhuvana kē svāmī, tribhuvananāmī, antarajāmī abhirāmī |
Śivapura-viśrāmī, nija-nidhi-pāmī, sid’dha-jajāmī siranāmī ||

Ōṁ hrīṁ śrī’anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhaparamēṣṭhinē arghyaṁ nirvapāmīti svāhā |

चौबीस तीर्थंकरों का अर्घ्य
Caubīsa tītharkarōṁ kā arghya
जल-फल आठों शुचि-सार, ताको अर्घ करूं |
तुमको अरपूं भवतार, भव तरि मोक्ष वरूं ||
चौबीसों श्री जिनचंद, आनंदकंद सही |
पद जजत हरत भव फंद, पावत मोक्ष-मही ||

ॐ ह्रीं श्रीवृषभादि-वीरांत-चतुर्विंशतितीर्थंकरेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Jala-phala āṭhōṁ śuci-sāra, tākō argha karuṁ |
Tumakō arapuṁ bhavatāra, bhava tari mōkṣa varuṁ ||
Chaubīsō śrī jinacanda, ānandakanda sahī |
Pada jajata harata bhava phanda, pāvata mōkṣa-mahī ||

Ōṁ hrīṁ śrīvr̥ṣabhādi-vīrānta-catuvirśatitītharkarēbhyah arghyam nirvapāmīti svāhā |

(इसके बाद श्री महावीर-जिन-पूजा (पृष्ठ 131) करें। तत्पश्चात् आगे दी
हुई सरस्वती-पूजन आदि करें)

(Isakē bāda śrī mahāvīra-jina-pūjā (pr̥ṣṭha 131) karēṁ. Tatpaścāt āgē dī hui sarasvatī-pūjana ādi karēṁ)

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *