देवदर्शन स्तोत्रम् Dēvadarśana Stōtram

pdf Audio pdf PDF


दर्शनं देवदेवस्य, दर्शनं पापनाशनम् |
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ||१||

Darśanaṁ dēvadēvasya, darśanaṁ pāpanāśanam |
Darśanaṁ svargasōpānaṁ, darśanaṁ mōkṣasādhanam||1||

दर्शनेन जिनेन्द्राणां, साधूनां वंदनेन च |
न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ||२||

Darśanēna jinēndrāṇāṁ, sādhūnāṁ vandanēna ca|
Na ciraṁ tiṣṭhatē pāpaṁ, chidrahastē yathōdakam ||2||

वीतरागमुखं दृष्ट्वा ,पद्मराग –समप्रभम् |
जन्म-जन्मकृतं पापं, दर्शनेन विनश्यति ||३||

Vītarāgamukhaṁ dr̥ṣṭvā, padmarāga –samaprabham |
Janma – janmakr̥taṁ pāpaṁ, darśanēna vinaśyati ||3||

दर्शनं जिनसूर्यस्य, संसार-ध्वान्त-नाशनम् |
बोधनं चित्त-पद्मस्य , समस्तार्थ-प्रकाशनम् ||४||

Darśanaṁ jinasūryasya, sansāra – dhvānta – nāśanam |
Bōdhanaṁ citta – padmasya, samastārtha – prakāśanam ||4||

दर्शनं जिनचंद्रस्य, सद्धर्मामृत-वर्षणम् |
जन्म-दाह-विनाशाय, वर्द्धनं सुख-वारिधे: ||५||

Darśanaṁ jinacandrasya, sad’dharmāmr̥ta – varṣaṇam |
Janma – dāha – vināśāya, vard’dhanaṁ sukha – vāridhē: ||5||

जीवादितत्त्व प्रतिपादकाय, सम्यक्त्व मुख्याष्ट गुणार्णवाय |
प्रशांत-रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ||६||

Jīvāditattva pratipādakāya, samyaktva mukhyāṣṭa guṇārṇavāya |
Praśānta – rūpāya digambarāya, dēvādhidēvāya namō jināya ||6||

चिदानन्दैक-रूपाय, जिनाय परमात्मने |
परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नम: ||७||

Cidānandaika – rūpāya, jināya paramātmanē |
Paramātma – prakāśāya, nityaṁ sid’dhātmanē nama: ||7||

अन्यथा शरणं नास्ति, त्वमेव शरणं मम |
तस्मात् कारुण्य-भावेन, रक्ष! रक्ष! जिनेश्वर! ||८||

An’yathā śaraṇaṁ nāsti, tvamēva śaraṇaṁ mama |
Tasmāt kāruṇya – bhāvēna, rakṣa! Rakṣa! Jinēśvara! ||8||

न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये |
वीतरागात्परो देवो, न भूतो न भविष्यति ||९||

Na hi trātā na hi trātā, na hi trātā jagattrayē |
Vītarāgātparō dēvō, na bhūtō na bhaviṣyati ||9||

जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने |
सदामेऽस्तु सदामेऽस्तु सदामेऽस्तु भवे भवे ||१०||

Jinē bhaktirjinē bhaktirjinē bhaktirdinē dinē |
Sadāmēstu sadāmēstu sadāmēstu bhavē bhavē ||10||

जिनधर्म-विनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि |
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासित: ||११||

Jinadharma – vinirmuktō, mā bhavēccakravartyapi |
Syāccēṭōpi daridrōpi jinadharmānuvāsita: ||11||

जन्म-जन्मकृतं पापं, जन्म-कोटिमुपार्जितम् |
जन्म-मृत्यु-जरा-रोगं, हन्यते जिन-दर्शनात् ||१२||

Janma – janmakr̥taṁ pāpaṁ, janma – kōṭimupārjitam |
Janma – mr̥tyu – jarā – rōgaṁ, han’yatē jina – darśanāt ||12||

अद्याऽभवत् सफलता नयनद्वयस्य, देव! त्वदीय चरणाम्बुज – वीक्षणेन |
अद्य त्रिलोक-तिलक! प्रतिभासते मे, संसार – वारिधिरयं चुलुक – प्रमाणम् ||१३||

Adyābhavat saphalatā nayanadvayasya ,dēva! Tvadīya caraṇāmbuja-vīkṣaṇēna |
Adya trilōka-tilaka! Pratibhāsatē mē, sansāra-vāridhirayaṁ culuka-pramāṇam ||13||
* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *