क्षमावणी पर्व-पूजाKṣamāvaṇī Parva-Pūjā

कविश्री मल्ल
Kaviśrī malla

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छप्पय छन्द)
अंग-क्षमा जिन-धर्म तनों दृढ़-मूल बखानो |
सम्यक्-रतन संभाल हृदय में निश्चय जानो ||
तज मिथ्या-विषमूल और चित निर्मल ठानो |
जिनधर्मी सों प्रीति करो सब-पातक भानो ||
रत्नत्रय गह भविक-जन, जिन-आज्ञा सम चालिए |
निश्चय कर आराधना, कर्मराशि को जालिये ||

ॐ ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्ररूप-रत्नत्रय! अत्र अवतर अवतर संवौषट्!(आह्वाननम्)
ॐ ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्ररूप-रत्नत्रय! अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)।
ॐ ह्रीं श्री सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्ररूप-रत्नत्रय! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)।

(chappaya chanda)
Aṅga-kṣamā jina-dharma tanōṁ dr̥ṛha-mūla bakhānō |
Samyak-ratana sambhāla hr̥daya mēṁ niścaya jānō ||
Taja mithyā-viṣamūla aura cita nirmala ṭhānō |
Jinadharmī soṁ prīti karō saba-pātaka bhānō ||
Ratnatraya gaha bhavika-jana, jina-ājñā sama cāli’ē |
Niścaya kara ārādhanā, karmarāśi kō jāliyē ||

Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrarūpa-ratnatraya! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrarūpa-ratnatraya! Atrā tiṣṭha tiṣṭha ṭha: tha: (Sthāpanam)|
Om hrīṁ śrī samyagdarśana-samyagjñāna-samyakcāritrarūpa-ratnatrāya! Atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)


नीर सुगन्ध सुहावनो, पदम-द्रह को लाय |
जन्म-रोग निरवारिये, सम्यक्-रत्न लहाय ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो….||

ॐ ह्रीं श्री निशंकितांगाय नम:, निकांक्षितांगाय नम:, निर्विचिकित्सांगाय नम:, निर्मूढ़तायै नम:, उपगूहनांगाय नम:, स्थितिकरणांगाय नम:, वात्सल्यांगाय नम:, प्रभावनांगाय नम:, व्यंजनव्यंजिताय नम:,अर्थसमग्रयाय नम:, तदुभय- समग्रयाय नम:, कालाध्ययनाय नम:, उपध्यानोपन्हिताय नम:, विनयलब्धि -सहिताय नम:, गुरुवादापन्हवाय नम:, बहुमानोन्मानाय नम:, अहिंसाव्रताय नम:, सत्यव्रताय नम:, अचौर्यव्रताय नम:, ब्रह्मचर्यव्रताय नम:, अपरिग्रहव्रताय नम:, मनोगुप्त्यै नम:, वचनगुप्त्यै नम:, कायगुप्त्यै नम:, र्इर्यासमित्यै नम:, भाषासमित्यै नम:, एषणासमित्यै नम:, आदाननिक्षेपणसमित्यै नम:, प्रतिष्ठापनासमित्यै नम: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Nīra sugandha suhāvanō, padama-draha kō lāya |
Janma-rōga niravāriyē, samyak-ratna lahāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya| Kṣamā gahō….||

Om hrīṁ śrī niśaṅkitāṅgāya nama:, Nikāṅkṣitāṅgāya nama:, Nirvicikitsāṅgāya nama:, Nirmūṛhatāyai nama:, Upagūhanāṅgāya nama:, Sthitikaraṇāṅgāya nama:, Vātsalyāṅgāya nama:, Prabhāvanāṅgāya nama:, Vyan̄janavyan̄jitāya nama:,Arthasamagrāyaya nama:, Tadubhaya- samagrāyaya nama:, Kālādhyayanāya nama:, Upadhyānōpanhitāya nama:, Vinayalabdhi -sahitāya nama:, Guruvādāpanhavāya nama:, Bahumānōnmānāya nama:, Ahinsāvratāya nama:, Satyavratāya nama:, Acauryavratāya nama:, Brahmacaryavratāya nama:, Aparigrahavratāya nama:, Manōguptyai nama:, Vacanaguptyai nama:, Kāyaguptyai nama:, Iryāsamityai nama:, Bhāṣāsamityai nama:, Ēṣaṇāsamityai nama:, Ādānanikṣēpaṇasamityai nama:, Pratishṭhāpanāsamityai nama: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


केसर चंदन लीजिये, संग-कपूर घसाय |
अलि पंकति आवत घनी, वास सुगंध सुहाय ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो….||

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन- अष्टांगसम्यग्ज्ञान-त्रयोदशविध-सम्यक्चारित्रेभ्यो संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Kēsara candana lījiyē, saṅga-kapūra ghasāya
ali paṅkati āvata ghanī, vāsa sugandha suhāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

‘Om hrīṁ śrī aṣṭāṅgasamyagdarśana- aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

शालि अखंडित लीजिए, कंचन-थाल भराय |
जिनपद पूजूं भाव सों, अक्षय पद को पाय ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो……||

ॐ ह्रीं श्री अष्टांगसम्यग्दर्शन- अष्टांगगसम्यग्ज्ञान-त्रयोदशविध-सम्यक्चारित्रेभ्यो अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Śāli akhaṇḍita līji’ē, kan̄cana-thāla bharāya |
Jinapada pūjuṁ bhāva soṁ, akṣaya pada kō pāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

Om hrīṁ śrī aṣṭāṅgasamyagdarśana- aṣṭāṅgagasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

पारिजात अरु केतकी, पहुप सुगन्ध गुलाब |
श्रीजिन-चरण सरोज कूँ, पूज हरष चित-चाव ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो…….||

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध-सम्यक्चारित्रेभ्यो कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Pārijāta aru kētakī, pahupa sugandha gulāba |
Śrījina-caraṇa sarōja kūm̐, pūja haraṣa cita-cāva ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

शक्कर घृत सुरभी तनों, व्यंजन षट्-रस-स्वाद |
जिनके निकट चढ़ाय कर, हिरदे धरि आह्लाद ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो……..||

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध-सम्यक्चारित्रेभ्यो क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Śakkara ghr̥ta surabhī tanōṁ, vyan̄jana ṣaṭrarasa-svāda |
Jinakē nikaṭa caṛhāya kara, hiradē dhari āhlāda ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

हाटकमय दीपक रचो, बाति कपूर सुधार |
शोधित घृत कर पूजिये, मोह-तिमिर निरवार ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो…….||

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध्-सम्यक्चारित्रेभ्यो मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Hāṭakamaya dīpaka racō, bāti kapūra sudhāra |
Śōdhita ghr̥ta kara pūjiyē, mōha-timira niravāra ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

कृष्णागर करपूर हो, अथवा दशविध जान |
जिन-चरणन ढिंग खेइये, अष्ट-करम की हान ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो……..||

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध्-सम्यक्चारित्रेभ्यो अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Kr̥ṣṇāgara karapūra hō, athavā daśavidha jāna |
Jina-caraṇana ḍhiṅga khē’iyē, aṣṭa-karama kī hāna ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

केला अम्ब अनार फल, नारिकेल ले दाख |
अग्र धरूं जिनपद तने, मोक्ष होय जिन भाख ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय | क्षमा गहो………||

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध-सम्यक्चारित्रेभ्यो मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Kēlā amba anāra phala, nārikēla lē dākha |
Agra dharuṁ jinapada tanē, mōkṣa hōya jina bhākha ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrōbhyō mōkṣapaphala-prāptayē paphalaṁ nirvapāmīti svāhā |8|

जल-फल आदि मिलायके, अरघ करो हरषाय |
दु:ख-जलांजलि दीजिए, श्रीजिन होय सहाय ||
क्षमा गहो उर जीवड़ा, जिनवर-वचन गहाय |

ॐ ह्रीं  श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रायोदशविध्-सम्यक्चारित्रोभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phala ādi milāyakē, aragha karō haraṣāya |
Du:Kha-jalān̄jali dīji’ē, śrījina hōya sahāya ||
Kṣamā gahō ura jīvaṛā, jinavara-vacana gahāya | Kṣamā gahō….||

Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh-samyakcāritrebhyō anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
जयमाला
Jayamālā
(दोहा)
उनतिस-अंग की आरती, सुनो भविक चित लाय |
मन वच तन सरधा करो, उत्तम नर-भव पाय ||१||

(dōhā)
Unatisa-aṅga kī āratī, sunō bhavika cita lāya |
Mana vaca tana saradhā karō, uttama nara-bhava pāya ||1||

(चौपार्इ छन्द)
जैनधर्म में शंक न आने, सो नि:शंकित गुण चित ठाने |
जप तप का फल वाँछे नाहीं, नि:कांक्षित गुण हो जिस माँहीं ||२||

(Caupāi chanda)
Jainadharma mēṁ śaṅka na āne, sō ni:Śaṅkita guṇa cita ṭhāne |
Japa tapa kā phala vām̐chē nāhīṁ, ni:Kāṅkṣita guṇa hō jisa mām̐hīṁ ||2||


पर को देखि गिलान न आने, सो तीजा सम्यक् गुण ठाने |
आन देव को रंच न माने, सो निर्मूढ़ता गुण पहिचाने ||३||
Para kō dēkhi gilāna na ānē, sō tījā samyak guṇa ṭhāne |
Āna dēva kō ran̄ca na mānē, sō nirmūṛhatā guṇa pahicāne ||3||


पर को औगुण देख जु ढाँके, सो उपगूहन श्रीजिन भाखे |
जैनधर्म तें डिगता देखे, थापे बहुरि थितिकर लेखे ||४||
Para kō auguṇa dēkha ju ḍhām̐kē, sō upagūhana śrījina bhākhe |
Jainadharma teṁ ḍigatā dēkhe, thāpē bahuri thitikara lēkhe ||4||


जिन-धर्मी सों प्रीति निबहिये, गऊ-बच्छावत् वच्छल कहिये |
ज्यों त्यों जैन-उद्योत बढ़ावे, सो प्रभावना-अंग कहावे ||५||
Jina-dharmī soṁ prīti nibahiyē, ga’ū-bacchāvat vacchala kahiyē |
Jyōṁ tyōṁ jaina-udyōta baṛhāve, sō prabhāvanā-aṅga kahāve ||5||


अष्ट-अंग यह पाले जोर्इ, सम्यग्दृष्टि कहिये सोर्इ |
अब गुण-आठ ज्ञान के कहिये, भाखे श्रीजिन मन में गहिये ||६||
Aṣṭa-aṅga yaha pālē jōi, samyagdr̥ṣṭi kahiyē sōi |
Aba guṇa-āṭha jñāna kē kahiyē, bhākhē śrījina mana mēṁ gahiyē ||6||


व्यंजन-अक्षर-सहित पढ़ीजे, व्यंजन-व्यंजित अंग कहीजे |
अर्थ-सहित शुध-शब्द उचारे, दूजा अर्थ-समग्रह धारे ||७||
Vyan̄jana-akṣara-sahita paṛhīje, vyan̄jana-vyan̄jita aṅga kahīje |
Artha-sahita śudha-śabda ucāre, dūjā artha-samagraha dhāre ||7||


तदुभय तीजा-अंग लखीजे, अक्षर-अर्थ-सहित जु पढ़ीजे |
चौथा कालाध्ययन विचारे, काल समय लखि सुमरण धारे ||८||
Tadubhaya tījā-aṅga lakhīje, akṣara-artha-sahita ju paṛhīje |
Cauthā kālādhyayana vicāre, kāla samaya lakhi sumaraṇa dhāre ||8||


पंचम अंग उपधान बतावे, पाठ सहित तब बहु फल पावे |
षष्टम विनय सुलब्धि सुनीजे, वानी विनयसु पढ़ीजे ||९||
Pan̄cama aṅga upadhāna batāve, pāṭha sahita taba bahu phala pāve |
Ṣaṣṭama vinaya sulabdhi sunīje, vānī vinayasu paṛhīje ||9||


जापै पढ़ै न लौपै जार्इ, सप्तम अंग गुरुवाद कहार्इ |
गुरु की बहुत विनय जु करीजे, सो अष्टम-अंग धर सुख लीजे ||१०||
Jāpai paṛhai na laupai jāi, saptama aṅga guruvāda kahāi |
Guru kī bahuta vinaya ju karīje, sō aṣṭama-aṅga dhara sukha līje ||10||


ये आठों अंग ज्ञान बढ़ावें, ज्ञाता मन वच तन कर ध्यावें |
अब आगे चारित्र सुनीजे, तेरह-विध धर शिवसुख लीजे ||११||
Ye āṭhōṁ aṅga jñāna baṛhāven, jñātā mana vaca tana kara dhyāven |
Aba āgē cāritra sunīje, tēraha-vidha dhara śivasukha līje ||11||


छहों काय की रक्षा करिए, सोर्इ अहिंसा व्रत चित धरिए |
हित मित सत्य वचन मुख कहिये, सो सतवादी केवल लहिये ||१२||
Chahōṁ kāya kī rakṣā kari’ē, sōi ahinsā vrata cita dhari’ē |
Hita mita satya vacana mukha kahiyē, sō satavādī kēvala lahiyē ||12||


मन वच काय न चोरी करिये, सोर्इ अचौर्य व्रत चित धरिये |
मन्मथ-भय मन रंच न आने, सो मुनि ब्रह्मचर्य-व्रत ठाने ||१३||
Mana vaca kāya na cōrī kariyē, sōi acaurya vrata cita dhariyē |
Manmatha-bhaya mana ran̄ca na ānē, sō muni brahmacarya-vrata ṭhāne ||13||


परिग्रह देख न मूर्छित होर्इ, पंच-महाव्रत-धारक सोर्इ |
ये पाँचों महाव्रत सु खरे हैं, सब तीर्थंकर इनको करे हैं ||१४||
Parigraha dēkha na mūrchita hōi, pan̄ca-mahāvrata-dhāraka sōi |
Yē pām̐cōṁ mahāvrata su kharē haiṁ, saba tīrthaṅkara inakō karē haiṁ ||14||


मन में विकल्प रंच न होर्इ, मनोगुप्ति मुनि कहिये सोर्इ |
वचन अलीक रंच नहिं भाखें, वचनगुप्ति सो मुनिवर राखें ||१५||
Mana mēṁ vikalpa ran̄ca na hōi, manōgupti muni kahiyē sōi |
Vacana alīka ran̄ca nahiṁ bhākhēṁ, vacanagupti sō munivara rākheṁ ||15||


कायोत्सर्ग परीषह सहे हैं, ता मुनि कायगुप्ति जिन कहे हैं |
पंच समिति अब सुनिए भार्इ, अर्थ-सहित भाषे जिनरार्इ ||१६||
Kāyōtsarga parīṣaha sahe hain, tā muni kāyagupti jina kahe hain |
Pan̄ca samiti aba suni’ē bhāi, artha-sahita bhāṣē jinarāi ||16||


हाथ-चार जब भूमि निहारें, तब मुनि र्इर्या-मग पद धारें |
मिष्ट वचन मुख बोले सोर्इ, भाषा-समिति तास मुनि होर्इ ||१७||
Hātha-cāra jaba bhūmi nihāren, taba muni iryā-maga pada dhāren |
Miṣṭa vacana mukha bōle sōi, bhāṣā-samiti tāsa muni hōi ||17||


भोजन छयालिस दूषण टारे, सो मुनि एषण-शुद्धि विचारे |
देख के पोथी लें रु धरे हैं, सो आदान-निक्षेपन वरे हैं ||१८||
Bhōjana chayālisa dūṣaṇa ṭārē, sō muni ēṣaṇa-śud’dhi vicārē |
Dēkha kē pōthī lēn ru dhare haiṁ, sō ādāna-nikṣēpana vare haiṁ ||18||


मल-मूत्र एकांत जु डारें, परतिष्ठापन समिति संभारें |
यह सब अंग उनतीस कहे हैं, जिन भाखे गणधरन गहे हैं ||१९||
Mala-mūtra ēkānta ju ḍāren, paratiṣṭhāpana samiti sambhāren |
Yaha saba aṅga unatīsa kahē haiṁ, jina bhākhē gaṇadharana gahē haiṁ ||19||


आठ-आठ तेरहविध जानो, दर्शन-ज्ञान-चारित्र सु ठानो |
ता तें शिवपुर पहुँचो जार्इ, रत्नत्रय की यह विधि भार्इ ||२०||
Āṭha-āṭha tērahavidha jānōṁ, darśana-jñāna-cāritra su ṭhānō |
Tā ten śivapura pahum̐cō jāi, ratnatraya kī yaha vidhi bhāi ||20||


रत्नत्रय पूरण जब होर्इ, क्षमा क्षमा करियो सब कोर्इ |
चैत माघ भादों त्रय बारा, क्षमा-पर्व हम उर में धारा ||२१||
Ratnatraya pūraṇa jaba hōi, kṣamā kṣamā kariyō saba kōi |
Caita māgha bhādōṁ traya bārā, kṣamā-parva hama ura mēṁ dhārā ||21||

(दोहा)
यह ‘क्षमावणी’-आरती, पढ़े-सुने जो कोय |
कहे ‘मल्ल’ सरधा करो, मुक्ति-श्रीफल होय ||२२||

(Dōhā)
Yaha ‘kṣamāvaṇī’-āratī, paṛhē-sunē jō kōya |
Kahē ‘malla’ saradhā karō, mukti-śrīphala hōya ||22||

ॐ ह्रीं श्री अष्टांगसम्यग्दर्शन-अष्टांगसम्यग्ज्ञान-त्रयोदशविध सम्यक्चारित्रेभ्यो जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī aṣṭāṅgasamyagdarśana-aṣṭāṅgasamyagjñāna-trāyōdaśavidh samyakcāritrebhyō jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā.

(सोरठा)
दोष न गहिये कोय, गुण-गण गहिये भावसों |
भूल-चूक जो होय, अर्थ-विचारि जु शोधिये ||

(Sōraṭhā)
Dōṣa na gahiyē kōya, guṇa-gaṇa gahiyē bhāvasōṁ |
Bhūla-cūka jō hōya, artha-vicāri ju śōdhiyē ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

Leave a Reply

Your email address will not be published. Required fields are marked *