कल्याणमंदिर स्तोत्र (हिंदी)Kalyāṇamandira Stōtra (Hindī)

कविश्री बनारसीदास
Kaviśrī Banārasīdāsa


 
pdf Audio pdf PDF
 
संस्कृत भाषा में कल्याण-मंदिर-स्तोत्र के रचयिता श्री कुमुदचंद्राचार्य हैं। इसमें भगवान् पार्श्वनाथ की स्तुति होने से इसका नाम ‘पार्श्वनाथ-स्तोत्रम्’ भी है, परन्तु स्तोत्र ‘कल्याण-मंदिर’ शब्द से प्रारम्भ होने के कारण इसका यही नाम पड़ गया है। कहा जाता है कि उज्जयिनी में वाद-विवाद में इसके प्रभाव से एक अन्य-देव की मूर्ति से श्री पार्श्वनाथ की प्रतिमा प्रकट हो गयी थी। इस स्तोत्र की अपूर्व-महिमा मानी गयी है। इसके पाठ और जाप से समस्त विघ्न-बाधायें दूर होती हैं तथा सुख-शांति मिलती है।
Kalyāṇa-mandira sanskr̥ta-stōtra kē racayitā śrī kumudacandrācārya haiṁ. Isamēṁ bhagavān pārśvanātha kī stuti hōnē sē isakā nāma ‘pārśvanātha-stōtram’ bhī hai, parantu stōtra ‘kalyāṇa-mandira’ śabda sē prārambha hōnē kē kāraṇa isakā yahī nāma paṛa gayā hai. Kahā jātā hai ki ujjayinī mēṁ vāda-vivāda mēṁ isakē prabhāva sē ēka an’ya-dēva kī mūrti sē śrī pārśvanātha kī pratimā prakaṭa hō gayī thī. Isa stōtra kī apūrva-mahimā mānī gayī hai. Isakē pāṭha aura jāpa sē samasta vighna-bādhāyēṁ dūra hōtī haiṁ tathā sukha-śānti milatī hai |
(दोहा)
(Dōhā)
परम-ज्योति परमात्मा, परम-ज्ञान परवीन |
वंदूँ परमानंदमय घट-घट-अंतर-लीन ||१||

Parama-jyōti paramātmā, parama-jñāna paravīna |
Vandūm̐ paramānandamaya ghaṭa-ghaṭa-antara-līna ||1||

 
(चौपार्इ)
(Caupāi)
निर्भयकरन परम-परधान, भव-समुद्र-जल-तारन-यान |
शिव-मंदिर अघ-हरन अनिंद, वंदूं पार्श्व-चरण-अरविंद ||२||

Nirbhayakarana parama-paradhāna, bhava-samudra-jala-tārana-yāna |
Śiva-mandira agha-harana aninda, vanduṁ pārśva-caraṇa-aravinda ||2||

 
कमठ-मान-भंजन वर-वीर, गरिमा-सागर गुण-गंभीर |
सुर-गुरु पार लहें नहिं जास, मैं अजान जापूँ जस तास ||३||
Kamaṭha-māna-bhan̄jana vara-vīra, garimā-sāgara guṇa-gambhīra |
Sura-guru pāra laheṁ nahiṁ jāsa, maiṁ ajāna jāpūm̐ jasa tāsa ||3||
 
प्रभु-स्वरूप अति-अगम अथाह, क्यों हम-सेती होय निवाह |
ज्यों दिन अंध उल्लू को होत, कहि न सके रवि-किरण-उद्योत ||४||
Prabhu-svarūpa ati-agama athāha, kyōṁ hama-sētī hōya nivāha |
Jyōṁ dina andha ullū kō hōta, kahi na sake ravi-kiraṇa-udyōta ||4||
 
मोह-हीन जाने मनमाँहिं, तो हु न तुम गुन वरने जाहिं |
प्रलय-पयोधि करे जल गौन, प्रगटहिं रतन गिने तिहिं कौन ||५||
Mōha-hīna jānē manamām̐hiṁ, tō hu na tuma guna varanē jāhiṁ |
Pralaya-payōdhi karē jala gauna, pragaṭahiṁ ratana ginē tihiṁ kauna ||5||
 
तुम असंख्य निर्मल गुणखान, मैं मतिहीन कहूँ निज बान|
ज्यों बालक निज बाँह पसार, सागर परमित कहे विचार ||६||
Tuma asaṅkhya nirmala guṇakhāna, maiṁ matihīna kahūm̐ nija bāna |
Jyōṁ bālaka nija bām̐ha pasāra, sāgara paramita kahē vicāra ||6||
 
जे जोगीन्द्र करहिं तप-खेद, तेऊ न जानहिं तुम गुनभेद |
भक्तिभाव मुझ मन अभिलाष, ज्यों पंछी बोले निज भाष ||७||
Jē jōgīndra karahiṁ tapa-khēda, tē’ū na jānahiṁ tuma gunabhēda |
Bhaktibhāva mujha mana abhilāṣa, jyōṁ pan̄chī bōlē nija bhāṣa ||7||
 
तुम जस-महिमा अगम अपार, नाम एक त्रिभुवन-आधार |
आवे पवन पदमसर होय, ग्रीषम-तपन निवारे सोय ||८||
Tuma jasa-mahimā agama apāra, nāma ēka tribhuvana-ādhāra |
Āvē pavana padamasara hōya, grīṣama-tapana nivāre sōya ||8||
 
तुम आवत भवि-जन मनमाँहिं, कर्मनि-बन्ध शिथिल ह्वे जाहिं |
ज्यों चंदन-तरु बोलहिं मोर, डरहिं भुजंग भगें चहुँ ओर ||९||
Tuma āvata bhavi-jana manamām̐hiṁ, karmani-bandha śithila havai jāhiṁ |
Jyōṁ candana-taru bōlahiṁ mōra, ḍarahiṁ bhujaṅga bhagēṁ cahum̐ ōra ||9||
 
तुम निरखत जन दीनदयाल, संकट तें छूटें तत्काल |
ज्यों पशु घेर लेहिं निशि चोर, ते तज भागहिं देखत भोर ||१०||
Tuma nirakhata jana dīnadayāla, saṅkaṭa teṁ chūṭēṁ tatkāla |
Jyōṁ paśu ghēra lēhiṁ niśi cōra, tē taja bhāgahiṁ dēkhata bhōra ||10||
 
तुम भविजन-तारक इमि होहि, जे चित धारें तिरहिं ले तोहि |
यह ऐसे करि जान स्वभाव, तिरहिं मसक ज्यों गर्भित बाव ||११||
Tuma bhavijana-tāraka imi hōhi, jē cita dhārēṁ tirahiṁ lē tōhi |
Yaha aisē kari jāna svabhāva, tirahiṁ masaka jyōṁ garbhita bāva ||11||
 
जिहँ सब देव किये वश वाम, तैं छिन में जीत्यो सो काम |
ज्यों जल करे अगनि-कुल हान, बडवानल पीवे सो पान ||१२||
Jiham̐ saba dēva kiyē vaśa vāma, taiṁ china mēṁ jītyō sō kāma |
Jyōṁ jala karē agani-kula hāna, baḍavānala pīvē sō pāna ||12||
 
तुम अनंत गुरुवा गुन लिए, क्यों कर भक्ति धरूं निज हिये |
ह्वै लघुरूप तिरहिं संसार, प्रभु तुम महिमा अगम अपार ||१३||
Tuma ananta guruvā guna li’ē, kyōṁ kara bhakti dharuṁ nija hiyē |
hvai laghurūpa tirahiṁ sansāra, prabhu tuma mahimā agama apāra ||13||
 
क्रोध-निवार कियो मन शांत, कर्म-सुभट जीते किहिं भाँत |
यह पटुतर देखहु संसार, नील वृक्ष ज्यों दहै तुषार ||१४||
Krōdha-nivāra kiyō mana śānta, karma-subhaṭa jītē kihiṁ bhām̐ta |
Yaha paṭutara dēkhahu sansāra, nīla vr̥kṣa jyōṁ dahai tuṣāra ||14||
 
मुनिजन हिये कमल निज टोहि, सिद्धरूप सम ध्यावहिं तोहि |
कमल-कर्णिका बिन-नहिं और, कमल बीज उपजन की ठौर ||१५||
Munijana hiyē kamala nija ṭōhi, sid’dharūpa sama dhyāvahiṁ tōhi |
Kamala-karṇikā bina-nahiṁ aura, kamala bīja upajana kī ṭhaura ||15||
 
जब तुव ध्यान धरे मुनि कोय, तब विदेह परमातम होय |
जैसे धातु शिला-तनु त्याग, कनक-स्वरूप धवे जब आग ||१६||
Jaba tuva dhyāna dharē muni kōya, taba vidēha paramātama hōya |
Jaisē dhātu śilā-tanu tyāga, kanaka-svarūpa dhavē jaba āga ||16||
 
जाके मन तुम करहु निवास, विनशि जाय सब विग्रह तास |
ज्यों महंत ढिंग आवे कोय, विग्रहमूल निवारे सोय ||१७||
Jākē mana tuma karahu nivāsa, vinaśi jāya saba vigraha tāsa |
Jyōṁ mahanta ḍhiṅga āvē kōya, vigrahamūla nivāre sōya ||17||
 
करहिं विबुध जे आतमध्यान, तुम प्रभाव तें होय निदान |
जैसे नीर सुधा अनुमान, पीवत विष विकार की हान ||१८||
Karahiṁ vibudha jē ātamadhyāna, tuma prabhāva ten hōya nidāna |
Jaisē nīra sudhā anumāna, pīvata viṣa vikāra kī hāna ||18||
 
तुम भगवंत विमल गुणलीन, समल रूप मानहिं मतिहीन |
ज्यों पीलिया रोग दृग गहे, वर्ण विवर्ण शंख सों कहे ||१९||
Tuma bhagavanta vimala guṇalīna, samala rūpa mānahiṁ matihīna |
Jyōṁ pīliyā rōga dr̥ga gahe, varṇa vivarṇa śaṅkha sōṁ kahe ||19||

 
(दोहा)
(Dōhā)
निकट रहत उपदेश सुन, तरुवर भयो ‘अशोक’ |
ज्यों रवि ऊगत जीव सब, प्रगट होत भुविलोक ||२०||

Nikaṭa rahata upadēśa suna, taruvara bhayō ‘aśōka’|
Jyōṁ ravi ūgata jīva saba, pragaṭa hōta bhuvilōka ||20||

 
‘सुमन वृष्टि’ ज्यों सुर करहिं, हेठ बीठमुख सोहिं |
त्यों तुम सेवत सुमन जन, बंध अधोमुख होहिं ||२१||
‘Sumana vr̥ṣṭi’ jyōṁ sura karahiṁ, hēṭha bīṭhamukha sōhiṁ |
Tyōṁ tuma sēvata sumana jana, bandha adhōmukha hōhiṁ ||21||
 
उपजी तुम हिय उदधि तें, ‘वाणी’ सुधा समान |
जिहँ पीवत भविजन लहहिं, अजर अमर-पदथान ||२२||
Upajī tuma hiya udadhi teṁ, ‘vāṇī’ sudhā samāna |
Jiham̐ pīvata bhavijana lahahiṁ, ajara amara-padathāna ||22||
 
कहहिं सार तिहुँ-लोक को, ये ‘सुर-चामर’ दोय |
भावसहित जो जिन नमहिं, तिहँ गति ऊरध होय ||२३||
Kahahiṁ sāra tihum̐-lōka kō, yē sura-’cāmara’ dōya |
Bhāvasahita jō jina namahiṁ, tiham̐ gati ūradha hōya ||23||
 
‘सिंहासन’ गिरि मेरु सम, प्रभु धुनि गरजत घोर |
श्याम सुतनु घनरूप लखि, नाचत भविजन मोर ||२४||
‘Simhāsana’ giri mēru sama, prabhu dhuni garajata ghōra |
Śyāma sutanu ghanarūpa lakhi, nācata bhavijana mōra ||24||
 
छवि-हत होत अशोक-दल, तुम ‘भामंडल’ देख |
वीतराग के निकट रह, रहत न राग विशेष ||२५||
Chavi-hata hōta aśōka-dala, tuma ‘bhāmaṇḍala’ dēkha |
Vītarāga kē nikaṭa raha, rahata na rāga viśēṣa ||25||
 
सीख कहे तिहुँ-लोक को, ये ‘सुर-दुंदुभि’ नाद |
शिवपथ-सारथ-वाह जिन, भजहु तजहु परमाद ||२६||
Sīkha kahe tihum̐-lōka kōṁ, yē sura ‘dundubhi’ nāda |
Śivapatha-sāratha-vāha jina, bhajahu tajahu paramāda ||26||
 
‘तीन छत्र‘ त्रिभुवन उदित, मुक्तागण छवि देत |
त्रिविध-रूप धर मनहु शशि, सेवत नखत-समेत ||२७||
‘Tīna chatra‘tribhuvana udita, muktāgaṇa chavi dēta |
Trividha-rūpa dhara manahu śaśi, sēvata nakhata-samēta ||27||

 
(पद्धरि छन्द)
(Pad’dhari chanda)
प्रभु तुम शरीर दुति रतन जेम,परताप पुंज जिम शुद्ध-हेम |
अतिधवल सुजस रूपा समान, तिनके गुण तीन विराजमान ||२८||

Prabhu tuma śarīra duti ratana jēma,paratāpa pun̄ja jima śud’dha-hēma |
Atidhavala sujasa rūpā samāna, tinakē guṇa tīna virājamāna ||28||

 
सेवहिं सुरेन्द्र कर नमत भाल, तिन सीस मुकुट तज देहिं माल |
तुम चरण लगत लहलहे प्रीति, नहिं रमहिं और जन सुमन रीति ||२९||
Sēvahiṁ surēndra kara namata bhāla, tina sīsa mukuṭa taja dēhiṁ māla |
Tuma caraṇa lagata lahalahe prīti, nahiṁ ramahiṁ aura jana sumana rīti ||29||
 
प्रभु भोग-विमुख तन करम-दाह, जन पार करत भवजल निवाह |
ज्यों माटी-कलश सुपक्व होय, ले भार अधोमुख तिरहिं तोय ||३०||
Prabhu bhōga-vimukha tana karama-dāha, jana pāra karata bhavajala nivāha |
Jyōṁ māṭī-kalaśa supakva hōya, lē bhāra adhōmukha tirahiṁ tōya ||30||
 
तुम महाराज निरधन निराश,तज तुम विभव सब जगप्रकाश |
अक्षर स्वभाव-सु लिखे न कोय, महिमा भगवंत अनंत सोय ||३१||
Tuma mahārāja niradhana nirāśa,taja tuma vibhava saba jagaprakāśa |
Akṣara svabhāva-su likhai na kōya, mahimā bhagavanta ananta sōya ||31||
 
कोपियो कमठ निज बैर देख, तिन करी धूलि वरषा विशेष |
प्रभु तुम छाया नहिं भर्इ हीन, सो भयो पापी लंपट मलीन ||३२||
Kōpiyō kamaṭha nija baira dēkha, tina karī dhūli varaṣā viśēṣa |
Prabhu tuma chāyā nahiṁ bhar’i hīna, sō bhayō pāpī lampaṭa malīna ||32||
 
गरजंत घोर घन अंधकार, चमकंत-विज्जु जल मूसल-धार |
वरषंत कमठ धर ध्यान रुद्र, दुस्तर करंत निज भव-समुद्र ||३३||
Garajanta ghōra ghana andhakāra, camakanta-vijju jala mūsala-dhāra |
Varaṣanta kamaṭha dhara dhyāna rudra,dustara karanta nija bhava-samudra ||33||

 
(वास्तु छन्द)
(Vāstu chanda)
मेघमाली मेघमाली आप बल फोरि |
भेजे तुरत पिशाच-गण, नाथ-पास उपसर्ग कारण |
अग्नि-जाल झलकंत मुख, धुनिकरत जिमि मत्त वारण |
कालरूप विकराल-तन, मुंडमाल-हित कंठ |
ह्वे निशंक वह रंक निज, करे कर्म दृढ़-गंठ ||३४||

Mēghamālī mēghamālī āpa bala phōri |
Bhējē turata piśāca-gaṇa, nātha-pāsa upasarga kāraṇa |
Agni-jāla jhalakanta mukha, dhunikarata jimi matta vāraṇa |
Kālarūpa vikarāla-tana, muṇḍamāla-hita kaṇṭha |
Hve niśaṅka vaha raṅka nija, kare karma dr̥ṛha-gaṇṭha ||34||

 
(चौपार्इ छन्द)
(Caupāi chanda)
जे तुम चरण-कमल तिहुँकाल, सेवहिं तजि माया जंजाल |
भाव-भगति मन हरष-अपार, धन्य-धन्य जग तिन अवतार ||३५||

Jē tuma caraṇa-kamala tihum̐kāla, sēvahiṁ taji māyā jan̄jāla |
Bhāva-bhagati mana haraṣa-apāra, dhan’ya-dhan’ya jaga tina avatāra ||35||

 
भवसागर में फिरत अजान, मैं तुव सुजस सुन्यो नहिं कान |
जो प्रभु-नाम-मंत्र मन धरे, ता सों विपति भुजंगम डरे ||३६||
Bhavasāgara mēṁ phirata ajāna, maiṁ tuva sujasa sun’yō nahiṁ kāna |
Jō prabhu-nāma-mantra mana dharē, tā sōṁ vipati bhujaṅgama ḍarē ||36||
 
मनवाँछित-फल जिनपद माहिं, मैं पूरब-भव पूजे नाहिं |
माया-मगन फिर्यो अज्ञान, करहिं रंक-जन मुझ अपमान ||३७||
Manavām̐chita-phala jinapada māhiṁ, maiṁ pūraba-bhava pūjē nāhiṁ |
Māyā-magana phiryō ajñāna, karahiṁ raṅka-jana mujha apamāna ||37||
 
मोहतिमिर छायो दृग मोहि, जन्मान्तर देख्यो नहिं तोहि |
जो दुर्जन मुझ संगति गहें, मरम छेद के कुवचन कहें ||३८||
Mōhatimira chāyō dr̥ga mōhi, janmāntara dēkhyō nahiṁ tōhi |
Jō durjana mujha saṅgati gaheṁ, marama chēda kē kuvacana kaheṁ ||38||
 
सुन्यो कान जस पूजे पायँ, नैनन देख्यो रूप अघाय |
भक्ति हेतु न भयो चित चाव, दु:खदायक किरिया बिनभाव ||३९||
Sun’yō kāna jasa pūjē pāyam̐, nainana dēkhyō rūpa aghāya |
Bhakti hētu na bhayō cita cāva, du:Khadāyaka kiriyā binabhāva ||39||
 
महाराज शरणागत पाल, पतित-उधारण दीनदयाल |
सुमिरन करहूँ नाय निज-शीश, मुझ दु:ख दूर करहु जगदीश ||40||
Mahārāja śaraṇāgata pāla, patita-udhāraṇa dīnadayāla |
Sumirana karahūm̐ nāya nija-śīśa, mujha du:Kha dūra karahu jagadīśa ||40||
 
कर्म-निकंदन-महिमा सार, अशरण-शरण सुजस विस्तार |
नहिं सेये प्रभु तुमरे पाय, तो मुझ जन्म अकारथ जाय ||४१||
Karma-nikandana-mahimā sāra, aśaraṇa-śaraṇa sujasa vistāra |
Nahiṁ sēyē prabhu tumarē pāya, tō mujha janma akāratha jāya ||41||
 
सुर-गन-वंदित दया-निधान, जग-तारण जगपति अनजान |
दु:ख-सागर तें मोहि निकासि, निर्भय-थान देहु सुख-रासि ||४२||
Sura-gana-vandita dayā-nidhāna, jaga-tāraṇa jagapati anajāna |
Du:Kha-sāgara teṁ mōhi nikāsi, nirbhaya-thāna dēhu sukha-rāsi ||42||
 
मैं तुम चरण कमल गुणगाय, बहु-विधि-भक्ति करी मनलाय |
जनम-जनम प्रभु पाऊँ तोहि, यह सेवाफल दीजे मोय ||४३||
Maiṁ tuma caraṇa kamala guṇagāya, bahu-vidhi-bhakti karī manalāya |
Janama-janama prabhu pā’ūm̐ tōhi, yaha sēvāphala dījē mōya ||43||
 
(बेसरी छंद – षड्पद)
(Bēsarī chanda – ṣadpada)
इहविधि श्री भगवंत, सुजस जे भविजन भाषहिं |
ते निज पुण्यभंडार, संचि चिर-पाप प्रणासहिं ||
रोम-रोम हुलसंति अंग प्रभु-गुण मन ध्यावहिं |
स्वर्ग संपदा भुंज वेगि पंचमगति पावहिं ||
यह कल्याणमंदिर कियो, कुमुदचंद्र की बुद्धि |
भाषा कहत ‘बनारसी’, कारण समकित-शुद्धि ||४४||

Ihavidhi śrī bhagavanta, sujasa jē bhavijana bhāṣahiṁ |
Tē nija puṇyabhaṇḍāra, san̄ci cira-pāpa praṇāsahiṁ ||
Rōma-rōma hulasanti aṅga prabhu-gaṇa mana dhyāvahiṁ |
Svarga sampadā bhun̄ja vēgi pan̄camagati pāvahiṁ ||
Yaha kalyāṇamandira kiyō, kumudacandra kī bud’dhi |
Bhāṣā kahata ‘banārasī’, kāraṇa samakita-śud’dhi ||44||

 
***A***

Leave a Reply

Your email address will not be published. Required fields are marked *