अभिषेक पाठAbhiṣēka Pāṭha

माघनंदि मुनि कृत
Māghanandi Muni Kr̥ta

pdf Audio pdf PDF

श्रीमन्नता-मर-शिरस्तट-रत्न-दीप्ति, तोयाव-भासि-चरणाम्बुज-युग्ममीशम् |
अर्हन्त-मुन्नत-पद-प्रदमाभिनम्य, त्वन्मूर्तिषूद्य-दभिषेक-विधिं करिष्ये ||१||
Śrīmannatā-mara-śirastaṭa-ratna-dīpti,tōyāva-bhāsi-caraṇāmbuja-yugmamīśam |
Ar’hanta-munnata-pada-pradamābhinamya, tvanmūrtiṣūdya-dabhiṣēka-vidhiṁ kariṣyē ||1||
अथ पौर्वाह्णिक/मध्याह्निक/अपराह्णिक-देववन्दनायां पूर्वाचार्यानुक्रमेण सकल-कर्म-क्षयार्थं
भाव-पूजा-वन्दना-स्तव-समेतं श्रीपंचमहागुरुभक्तिपुरस्सरं कायोत्सर्गं करोम्यहम्।
Atha paurvāhṇika/madhyāhnika/aparāhṇika-dēvavandanāyāṁ pūrvācāryānukramēṇa sakala-karma-kṣayārthaṁ bhāva-pūjā-vandanā-stava-samētaṁ śrīpan̄camahāgurubhaktipuras’saraṁ kāyōtsargaṁ karōmyaham |

( २७ श्वासोच्छवास पूर्वक नौ बार णमोकार मंत्र का ध्यान करें)
(27 Śvāsōcchavāsa pūrvaka nau bāra ṇamōkāra mantra kā dhyāna karēṁ)

या: कृत्रिमास्तदितरा: प्रतिमा जिनस्य, संस्नापयन्ति पुरुहूत-मुखादयस्ता:|
सद्भाव-लब्धि-समयादि-निमित्त-योगात्, तत्रैव-मुज्ज्वल-धियां कुसुमं क्षिपामि ||२||
Yā: kr̥trimāstaditarā: pratimā jinasya, sansnāpayanti puruhūta- mukhādayastā:|
Sadbhāva-labdhi-samayādi-nimitta-yōgāt, tatraiva-mujjvala-dhiyāṁ kusumaṁ kṣipāmi ||2||

जन्मोत्सवादि-समयेषु यदीयकीर्ति, सेन्द्रा: सुराप्तमदवारणगा: स्तुवन्ति |
तस्याग्रतो जिनपते: परया विशुद्ध्या, पुष्पांजलिं मलयजात-मुपाक्षिपेऽहम् ||३||
Janmōtsavādi-samayēṣu yadīyakīrti, sēndrā: Surāptamadavāraṇagā: Stuvanti |
Tasyāgratō jinapatē: Parayā viśud’dhyā, puṣpān̄jaliṁ malayajāta-mupākṣipē̕ham ||3||
यह पढ़कर अभिषेक-थाल में पुष्पांजलि क्षेपण कर अभिषेक की प्रतिज्ञा करें।)
(Yaha paṛhakara abhiṣēka-thāla mēṁ puṣpān̄jali kṣēpaṇa kara abhiṣēka kī pratijñā karēṁ.)
ॐ ह्रीं अभिषेक-प्रतिज्ञायां पुष्पांजलिं क्षिपामि।
Ōṁ hrīṁ abhiṣēka-pratijñāyāṁ puṣpān̄jaliṁ kṣipāmi |

श्रीपीठ-क्लृप्ते विशदाक्षतौघै:, श्रीप्रस्तरे पूर्ण-शशांक-कल्पे |
श्रीवर्तके चन्द्रमसीति-वर्तां, सत्यापयन्तीं श्रियमालिखामि ||४||
Śrīpīṭha-klr̥ptē viśadākṣataughai:, Śrīprastarē pūrṇa-śaśāṅka-kalpē |
Śrīvartakē candramasīti-vartāṁ, satyāpayantīṁ śriyamālikhāmi ||4||
ॐ ह्रीं अर्हं श्री-लेखनं करोमि।
Ōṁ hrīṁ ar’haṁ śrī-lēkhanaṁ karōmi |

कनकादि-निभं कम्रं पावनं पुण्य-कारणम् |
स्थापयामि परं पीठं जिनस्नापनाय भक्तित: ||५||
Kanakādi-nibhaṁ kamraṁ pāvanaṁ puṇya-kāraṇam |
Sthāpayāmi paraṁ pīṭhaṁ jinasnāpanāya bhaktita: ||5||
ॐ ह्रीं श्री स्नपन-पीठ स्थापनं करोमि।
Ōṁ hrīṁ śrī snapana-pīṭha sthāpanaṁ karōmi |

भृंगार-चामर-सुदर्पण-पीठ-कुम्भ-, ताल-ध्वजा-तप-निवारक भूषिताग्रे |
वर्धस्व-नन्द जय-पाठ-पदावलीभि:, कमलासने जिन भवंत-महं श्रयामि ||
Bhr̥ṅgāra-cāmara-sudarpaṇa-pīṭha-kumbha-, tāla-dhvajā-tapa-nivāraka bhūṣitāgrē |
Vardhasva-nanda jaya-pāṭha-padāvalībhi:, Kamalāsanē jina bhavanta-mahaṁ śrayāmi ||

वृषभादि-सुवीरांतान् जन्माप्तौ जिष्णुचर्चितान् |
स्थापयाम्यभिषेकाय भक्त्या पीठे महोत्सवम् ||६||
Vr̥ṣabhādi-suvīrāntān janmāptau jiṣṇucarcitān |
Sthāpayāmyabhiṣēkāya bhaktyā pīṭhē mahōtsavam ||6||
ॐ ह्रीं श्री धर्मातीर्थाधिनाथ भगवन्निह (पाण्डुक-शिला) स्नपन-पीठे तिष्ठ! तिष्ठ!
Ōṁ hrīṁ śrī dharmātīrthādhinātha bhagavanniha (pāṇḍuka-śilā) snapana-pīṭhē tiṣṭha! tiṣṭha!

श्रीतीर्थकृत्स्नपन-वर्य-विधौ सुरेंद्र:, क्षीराब्धि-वारिभि-रपूरयदर्थ-कुम्भान् |
तांस्तादृशानिव विभाव्य यथार्हणीयान्, संस्थापये कुसुम-चन्दन-भूषिताग्रान् ||
Śrītīrthakr̥tsnapana-varya-vidhau surēndra:, Kṣīrābdhi-vāribhi-rapūrayadartha-kumbhān |
Tānstādr̥śāniva vibhāvya yathār’haṇīyān, sansthāpayē kusuma-candana-bhūṣitāgrān ||
शातकुम्भीय कुम्भौघान् क्षीराब्धेस्तोय-पूरितान् |
स्थापयामि जिनस्नान-चन्दनादि-सुचर्चितान् ||७||
Śātakumbhīya kumbhaughān kṣīrābdhēstōya-pūritān |
Sthāpayāmi jinasnāna-candanādi-sucarcitān ||7||
ॐ ह्रीं चतु:कोणेषु स्वस्तये चतु:कलशस्थापनं करोमि।
Ōṁ hrīṁ catu:Kōṇēṣu svastayē catu:Kalaśasthāpanaṁ karōmi |

आनन्द-निर्झर-सुर-प्रमदादि-गानै, र्वादित्र-पूर जय-शब्द-कलप्रशस्तै: |
उद्गीयमान जगती-पति-कीर्तिमेनं, पीठस्थलीं वसु-विधार्चन-योल्लसामि ||८||
Ānanda-nirjhara-sura-pramadādi-gānai, vārditra-pūra jaya-śabda-kalapraśastai: |
Udgīyamāna jagatī-pati-kīrtimēnaṁ, pīṭhasthalīṁ vasu-vidhārcana-yōllasāmi ||8||
ॐ ह्रीं स्नपनपीठस्थित-जिनाय अर्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ snapanapīṭhasthita-jināya arghyaṁ nirvapāmīti svāhā |

कर्म-प्रबन्ध-निगडै-रपि हीनताप्तं, ज्ञात्वापि भक्ति-वशत: परमादि-देवम् |
त्वां स्वीय-कल्मष गणोन्मथनाय देव, शुद्धोदकै-रभिनयामि महाभिषेकम् ||९||
Karma-prabandha-nigaḍai-rapi hīnatāptaṁ, jñātvāpi bhakti-vaśata: Paramādi-dēvam |
Tvāṁ svīya-kalmaṣa gaṇōnmathanāya dēva, śud’dhōdakai-rabhinayāmi mahaabhishekam ||9||
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते पवित्रतर-जलेन जिनमभिषेचयामि स्वाहा।
Ōṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ vaṁ maṁ haṁ saṁ taṁ paṁ vaṁ vaṁ maṁ maṁ haṁ haṁ saṁ saṁ taṁ taṁ paṁ paṁ jhaṁ jhaṁ jhvīṁ jhvīṁ kṣvīṁ kṣvīṁ drāṁ drāṁ drīṁ drīṁ drāvaya drāvaya namō̕r’hatē bhagavatē śrīmatē pavitratara-jalēna jinamabhiṣēcayāmi svāhā.

तीर्थोत्तम-भवै-नीरै: क्षीर-वारिधि-रूपकै: |
स्नापयामि प्रतिमायां जिनान् सर्वार्थसिद्धिदान् ||१०||
Tīrthōttama-bhavai-nīrai: Kṣīra-vāridhi-rūpakai: |
Snāpayāmi pratimāyāṁ jinān sarvārthasid’dhidān ||10||
ॐ ह्रीं श्री वृषभादिवीरान्तान् जलेन स्नापयाम:।
Ōṁ hrīṁ śrī vr̥ṣabhādivīrāntān jalēna snāpayāma: |

(यह पढ़ते हुए कलश से 108 बार धारा प्रतिमाजी पर करें)
(Yaha paṛhatē hu’ē kalaśa sē 108 bāra dhārā pratimājī para karēṁ)
सकल-भुवन-नाथं तं जिनेन्द्रं सुरेन्द्रै- रभिषव-विधि-माप्तं स्नातकं स्नापयाम: |
यदभिषवन-वारां बिन्दु-रेकोऽपि नृणां, प्रभवति विदधातुं भुक्तिसन्मुक्तिलक्ष्मीम् ||११||
Sakala-bhuvana-nāthaṁ taṁ jinēndraṁ surēndrai- rabhiṣava-vidhi-māptaṁ snātakaṁ snāpayāma |
Yadabhiṣavana-vārāṁ bindu-rēkō̕pi nr̥ṇāṁ, prabhavati vidadhātuṁ bhuktisanmuktilakṣmīm ||11||
ॐ ह्रीं श्रीमन्तं भगवन्तं कृपावन्तं श्रीवृषभादिमहावीरान्त-चतुर्विंशति तीर्थंकर-परम-देवं आद्यानां आद्ये मध्यलोके जम्बुद्वीपे भरतक्षेत्रे आर्यखण्डे उत्तमे देशे, उत्तमे प्रदेशे, उत्तमे नगरे, उत्तमे मन्दिरे (मण्डपे) उत्तमे वीरनिर्वाण-संवत्सरे मासानामुत्तमे मासे, उत्तमे पक्षे, उत्तमतिथौ, उत्तमे वासरे मुन्यार्यिका-श्रावक-श्राविकाणां सकलकर्मक्षयार्थं जलेनाभिषेचयाम:।।
Ōṁ hrīṁ śrīmantaṁ bhagavantaṁ kr̥pāvantaṁ śrīvr̥ṣabhādimahāvīrānta-caturvinśati tīrthaṅkara-parama-dēvaṁ ādyānāṁ ādyē madhyalōkē jambudwipē bharatakṣētrē āryakhaṇḍē bhāratadē, uttamē Pradēśē, uttamē nagarē, uttamē Mandirē (maṇḍapē), uttamē Vīranirvāṇa-sanvatsarē māsānāmuttamē mās, uttamē Pakṣē, uttamē Tithau, uttamē Vāsarē mun’yāryikā-śrāvaka-śrāvikāṇāṁ sakalakarmakṣayārthaṁ jalēnābhiṣin̄cayāma:..

(यह पढ़कर चारों कोनों में रखे हुए चार कलशों से अभिषेक करें)
(Yaha paṛhakara cārōṁ kōnōṁ mēṁ rakhē hu’ē cāra kalaśōṁ sē abhiṣēka karēṁ)
पानीय-चंदन-सदक्षत-पुष्पपुंज- नैवेद्य-दीपक-सुधूप-फल-व्रजेन |
कर्माष्टक-क्रथन-वीर-मनन्त-शक्तिं संपूजयामि महसां महसां निधानम् ||१२||
Pānīya-candana-sadakṣata-puṣpapun̄ja- naivēdya-dīpaka-sudhūpa-phala-vrajēna |
Karmāṣṭaka-krathana-vīra-mananta-śaktiṁ sampūjayāmi mahasāṁ mahasāṁ nidhānam ||12||
ॐ ह्रीं अभिषेकान्ते वृषभादिवीरान्तेभ्योऽर्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ abhiṣēkāntē vr̥ṣabhādivīrāntēbhyō̕rghyaṁ nirvapāmīti svāhā.

हे तीर्थपा निजयशो-धवली-कृताशा सिद्धौषधाश्च भवदु:ख-महागदानाम् |
सद्भव्य-हृज्जनित-पंक-कबन्ध-कल्पा, यूयं जिना: सतत-शान्तिकरा: भवन्तु ||१३||
Hē tīrthapā nijayaśō-dhavalī-kr̥tāśā sid’dhauṣadhāśca bhavadu:Kha-mahāgadānām |
Sadbhavya-hr̥jjanita-paṅka-kabandha-kalpā, yūyaṁ jinā: Satata-śāntikarā: Bhavantu ||13||
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं हं सं क्ष्वीं क्ष्वीं हं स: झं वं ह्र य: स: क्षां क्षीं क्षं क्षें क्षैं क्षों क्षौं क्षं क्ष: क्ष्वीं ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रं ह्रः ह्रीं द्रां द्रीं नमोऽर्हते भगवते श्रीमते ठ: ठ: इति शान्तिमन्त्रेणाभिषेकं करोमि।
Ōṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ vaṁ maṁ haṁ saṁ taṁ paṁ vaṁ vaṁ maṁ maṁ haṁ haṁ saṁ saṁ taṁ taṁ paṁ paṁ jhaṁ jhaṁ jhvīṁ jhvīṁ kṣvīṁ kṣvīṁ drāṁ drāṁ drīṁ drīṁ haṁ saṁ kṣvīṁ kṣvīṁ haṁ sa: Jhaṁ vaṁ hra ya: Sa: Kṣāṁ kṣīṁ kṣaṁ kṣēṁ kṣaiṁ kṣōṁ kṣauṁ kṣaṁ kṣa: Kṣvīṁ hrāṁ hrīṁ hrūṁ hrēṁ hraiṁ hrōṁ hrauṁ hraṁ hraḥ hrīṁ drāṁ drīṁ namō̕r’hatē bhagavatē śrīmatē ṭha: Ṭha: Iti śāntimantrēṇābhiṣēkaṁ karōmi.

(यदि आकुलता न हो तो वृहत् शांतिधारा पाठ सहित शांतिधारा करें।)
(Yadi ākulatā na hō tō vr̥hat śāntidhārā pāṭha sahita śāntidhārā karēṁ.)
।। पुष्पांजलिं क्षिपामि।।
|| Puṣpān̄jaliṁ kṣipāmi ||

नत्वा मुहु-र्निज-करै-रमृतोपमेयै:, स्वच्छै-र्जिनेन्द्र तव चन्द्र-करावदातै: |
शुद्धांशुकेन विमलेन नितान्त-रम्ये, देहे स्थितान् जल कणान् परिमार्जयामि ||१४||
Natvā muhu-rnija-karai-ramr̥tōpamēyai:, Svacchai-rjinēndra tava candra-karāvadātai:|
Śud’dhānśukēna vimalēna nitānta-ramyē, dēhē sthitān jala kaṇān parimārjayāmi ||14||
ॐ ह्रीं अमलांशुकेन जिनबिम्ब-मार्जनं करोमि।
Ōṁ hrīṁ amalānśukēna jinabimba-mārjanaṁ karōmi |

स्नानं विधाय भवतोष्ट-सहस्र-नाम्ना-मुच्चारणेन मनसो वचसो विशुद्धिम् |
जिघृक्षु-रिष्टिमिनतेष्ट-तयीं विधातुं, सिंहासने विधि-वदत्र निवेशयामि ||१५||
Snānaṁ vidhāya bhavatōṣṭa-sahasra-nāmnā-muccāraṇēna manasō vacasō viśud’dhim |
jighr̥kṣu-riṣṭiminatēṣṭa-tayīṁ vidhātuṁ, sinhāsanē vidhi-vadatra nivēśayāmi ||15||
ओं ह्रीं वेदिकायां सिंहासने जिनबिम्बं स्थापयामि।
Ōṁ hrīṁ vēdikāyāṁ sinhāsanē jinabimbaṁ sthāpayāmi|

जल-गन्धक्षतै:पुष्पैश्चरू-दीप-सुधूपकै |
फलै-रर्घै-जिनमर्चेज्जन्मदुखापहानये ||१६||
Jala-gandhakṣatai:Puṣpaiścarū-dīpa-sudhūpakai: |
Phalai-rarghai-jinamarcējjanmadukhāpahānayē ||16||
ॐ ह्रीं सिंहासनस्थित जिनायऽर्घ्यम निर्वपामीति स्वाहा।
Ōṁ hrīṁ sinhāsanasthita jināya̕rghyama nirvapāmīti svāhā |

( आगे का श्लोक बोलकर गन्धोदक ग्रहण करें)
(aage ka ślōka bol kara gandhōdaka grahaṇa karēṁ)
मुक्ति-श्रीवनिता-करोदक-मिदं पुण्याड़्कुरोत्पादकम्,
नागेंद्र-त्रिदशेंद्र-चक्र पदवी राज्याभिषेकोदकम् |
सम्यग्ज्ञान-चरित्र-दर्शन-लता संवृद्धि-संपादकं,
कीर्ति-श्री-जय-साधकं जिन- वर स्नानस्य गन्धोदकम् ||१७||
Mukti-śrīvanitā-karōdaka-midaṁ puṇyāṛkurōtpādakam,
nāgēndra-tridaśēndra-cakra padavī rājyābhiṣēkōdakam |
Samyagjñāna-caritra-darśana-latā sanvr̥d’dhi-sampādakaṁ,
kīrti-śrī-jaya-sādhakaṁ jina- vara snānasya gandhōdakam ||17||
नत्वा परीत्य निज-नेत्र ललाटयोश्च, व्यात्युक्षणेन हरतादघ-संचयं मे |
शुद्धोदकं जिनपते तव पाद-योगाद्, भूयाद्-भवातपहरं धृत-मादरेण ||१८||
Natvā parītya nija-nētra lalāṭayōśca, vyātyukṣaṇēna haratādagha-san̄cayaṁ mē |
Śud’dhōdakaṁ jinapatē tava pāda-yōgād, bhūyād-bhavātapaharaṁ dhr̥ta-mādarēṇa ||18||
(आगे का श्लोक बोलकर पुष्पांजलि करें)
(aage ka ślōka bol kara puṣpān̄jali karēṁ)
इमे नेत्रे जाते सुकृत-जलसिक्ते-सफलिते,
ममेदं मानुष्यं कृति जनगणादेयमभवत् |
मदीयाद्-भल्लाटादशुभतर-कर्माटन-मभूत,
सदेदृक-पुण्यार्हन् मम भवतु ते पूजन-विधौ ||१९||
Imē nētrē jātē sukr̥ta-jalasiktē-saphalitē,
mamēdaṁ mānuṣyaṁ kr̥ti janagaṇādēyamabhavat |
Madīyād-bhallāṭādaśubhatara-karmāṭana-mabhūta,
sadēdr̥ka-puṇyār’han mama bhavatu tē pūjana-vidhau ||19||
।। पुष्पाञ्जलिं क्षिपामि।।
|| Puṣpāñjaliṁ kṣipāmi ||

******

Leave a Reply

Your email address will not be published. Required fields are marked *